Basics
Extract kind
                              Incipit
          Work
                              
          Manuscript
                              
                        
                    
                    
                        MS Jodhpur RORI Jodhpur Collection 12287(1)
                    
                
                            
                            
                                    
  
                            
            
Incomplete
            Devanagari
          Text
Extract text
                              ... ṝḷdīrghasaṃjñayā kva prayojanam, dīrgham āmi sanāv ityādikuvṛkṣāṇām agnīnām vāyūṇām pitṝṇām | vṛkṣaḥ agni vāyu pitṛ ebhyo bahuvacanam āmpratyayaḥ | āmi catur iti madhyenurāmaḥ | ukāras tṛtīyādau tu parādir ity arthaḥ | dīrgham āmi sanau dīrghā ākārādayaḥ | paramagurusaṃjñāpi vaktavya, kva tayā prayojanam, guroś ca niṣṭhāyāṃ seṭ ityādiṣu | dehādehaceṣṭāyāṃ dehadehinam iti guroś ca niṣṭhāyām ity apratyayaḥ |
Odds and Ends
More facts
          Fol. 5r