Incipit of 600-1884-87
Basics
Extract kind
Incipit
Manuscript
MS Pune BORI 600-1884-87
Complete
Devanagari
Text
Extract text
iha bhagavatpādābhidhāṃ bhagavān bhāṣyakāraḥ sarvopaniṣadarthasārasaṃgrāhikām updadeśasaḥasrīṃ gadyapadyavibhāgagrantharacanayā prakaṭīkurvan nādau gadyavaivam ārabhamāṇaḥ prāripsataparisamāptipracayagamanādi prayojanaṃ śiṣṭācāraviśeṣapariprāptaṃ maṅgalam ācarati atheti etc.
Text. fol. 2b:
atha mokṣasādhanajñānopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānānām arthinām arthāpatad idaṃ mokṣasādhanasādhyānityāt sarvasmād viraktāya tyaktaputravittalokaiṣaṇāya pratipannaparamahaṃsaparivrājyāya śamadamadayādiyuktāya śāstraprasiddhaśiṣyaguṇasaṃpannāya śucaye brāhmaṇāya vidhivadupasannāryaśiṣyāya jātikarmavṛttavidyābhijanaiḥ parīkṣitāya brūyāt punaḥ punar yāvadgrahaṇaṃ dṛḍhībhavati // 1 // etc.