Incipit of 275-1879-80
Basics
Text
Begins: fol. 1b Text.
yathā citrapaṭe dṛṣṭam avasthānāṃ catuṣṭayaṃ /
paramātmani vijñeyaṃ tathāvasthācatuṣṭayaṃ /1/
Comm:
yasya smaraṇamātreṇa vighnā dūraṃ prayānti hi /
vande 'haṃ dantivaktraṃ taṃ vāñchitārthapradāyakaṃ /2/
natvā śrībhāratītīrthavidyāraṇyamunīśvarau /
kriyate citradīpasya vyākhyā tātparyabodhinī /3/
cikīrṣitasya granthasya ... etc.
fol. 2a Text:
yathā dhauto ghaṭṭitaś ca lāñchito rañjitaḥ paṭaḥ /
cidantaryāmisūtrāṇi virāṭ cātmā tatheryate /2/
svataḥ śubhro 'tra dhautaḥ syāt ghaṭṭito 'nnavilepanāt /
maṣyākārair lāñchitaḥ syād rañjito varṇapūraṇāt /3/ etc.
Ends: fol. 50a Text:
jagaccitraṃ svacaitanye paṭe citram ivārpitaṃ /
māyāyā tadupekṣyaiva cainatye pariśeṣyatāṃ /289/
citradīpam imaṃ nityaṃ ye 'nusandadhate budhāḥ /
paśyanto 'pi jagaccitraṃ tena muhyanti pūrvavat /290/