Incipit of 277-1879-80
Basics
Text
Extract text
Begins: fol. 1b
bhāvitaṃ vividhair bhāvaiḥ preṣṭabhāvitayā muhuḥ /
bhāvaye dhārayā kṛṣṇaṃ bhavituṃ bhāvabhāvakaḥ /1/
yadvākpīyūṣabhāvānāṃ bhāvanād abhavo bhavaḥ /
bhāvaye tannijācāryapado bhāvopalabdhaye /2/
śrīkṛṣṇe kevalabhāvenāpi kevalena hi bhāveneti vākyāt tat prāpte naiḥkarmyam apīty ādibhir bhāvahīnasya jñānāde 'pyasamarthatvād asnehabhojanam iva bhāvahīnaṃ sarvam iti śrīvallabhācāryacaraṇāḥ svīyānāṃ bhāvapoṣārthaṃ kṛpayā bhāvanirūpaṇaṃ pretijānīte / namaskṛtyeti /
Ends: fol. 25a
jalānām iva bhāvānāṃ bhedā yatra nirūpitāḥ /
jalabheda iti khyāto grantho 'yaṃ bhāvabodhakaḥ /
śrīviṭṭhaleśāṅghrisarojapīṭhaṃ kalyāṇarāyeṇa mudā praṇamya /
tatāṅghriyam eva gurūn pitṛvyān ṭīkā kṛteyaṃ jalabhedanāmnaḥ /