Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 121-130 of 479
Download CSV
  • Immaḍi Narasimha

    Gender:
    Male
    First regnal year:
    c. 1490
    Last regnal year:
    c. 1506
  • Incipit of 108-1891-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 108-1891-95
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    āloḍyo 'khilavedarāśimasakṛttattārakaṃ brahmatadrāmo viṣṇurahasyamūrtir iti yo vijā(!)yasūteśvaraḥ /

    udhṛtākhilasārasaṅgraham idaṃ sekṣepataḥ sphutaṃ śrīrāmasya tatvam akhilaṃ prāhaḥ priyāyai bhavaḥ // 1 //

  • Incipit of 110-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 110-1899-1915
    Work:
    Gaṇeśagītā
    Extract text:

    Begins: Text.-fol. 3b

    yenāmṛtamayo bhūtvāpnuyāṃ brahmāmṛtaṃ yataḥ // etc.

    Comm. – 3a

    yuṣmadarthaḥ sambodhyaḥ he guro iti ākṣipyate yady api evaṃ tathāpi teṣāṃ śravaṇenākṛtārtho 'haṃ tato 'pi tebhyo 'pi ati atyantaṃ rasavat raso vai sa iti śruteḥ etc.

    Ends – Text. – fol. 140a

    vidyārthino bhaved vidyā sukhārtho sukham āpnuyāt /

    kāmānanyāl labhet kāmī muktim ante prayānti te // 53 //

    Comm. - fol. 141b

    iti śrīmatpadavākyapramāṇa etc. upto cārpito 'tīvabhaktyā as in No. 57 of 1907-15

  • Incipit of 115 B-1902-07

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 115 B-1902-07
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    iha bhagavatpādābhidho bhagavān bhāṣyakāraḥ sarvopaniṣadarthasāragrāhikām upadeśasahasrīṃ gadyapadyavibhāgagrantharacanayā prakaṭīkurvan nādau gadyabandham ārabhamāṇaḥ prārīpsitaparisamāptipracayagamanādiprayojanaṃ śiṣṭācāraviśeṣapariprāptāṃ maṅgalam ācarasyatheti //

    oṃ kāraścāthaśabdaś ca dvāv etau brahmaṇaḥ purā /

    kaṇṭḥaṃ bhitvā viniryātau tasmāṅgalikāv ubhāv iti smṛtāv atha śabdasya

    māṅgalikatvāvagamāt // etc.

    Ends: fol. 63b:

    brahmavidyāpratipādakāni sarvāni vedantavākyāni vistaratho bahuśākhopasaṃhāreṇa punaḥ punarālocayitavyānīty(fol. 46a)āḥ // dvir uktir gadyabandhasamāptidyotanārthā //

  • Incipit of 115C-1902-07

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 115C-1902-07
    Work:
    Upadeśasāhasrī
    Extract text:

    samāpayya kriyāḥ sarvā dārāgnyādhān apūrvikāḥ //

    brahmavidyām athedānīṃ vaktuṃ vedaḥ pracakrame // 3 //

    karmāṇi dehe yogārthaṃ dehayoge priyāpriye //

    dhruvesyātāṃ tato rāgo dveṣaś caiva tataḥ kriyāḥ // 4 //

    dharmo dharmo tato 'jñasya dehayogas tathā punaḥ //

    evaṃ nityapravṛtto 'yaṃ saṃsāraś cakravadbhṛśaṃ // 5 //etc.

    Ends: fol. 44a

    vimathya vedodadhitaḥ samuddhataṃ

    surair mahābdhestu mahātmabhir yathā //

    tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā

    namo gurubhyaḥ paramīkṣitaṃ ca yaiḥ // 71 //

    iti jvaranāśaprakaraṇaṃ // 19 //

  • Incipit of 115D-1902-07

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 115D-1902-07
    Work:
    Gadyabandha
    Extract text:

    oṃ atha mokṣasādhanopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānānām arthinām arthasādhanāya // etc.

  • Incipit of 116-1902-07

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 116-1902-07
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    Begins: fol. 1b:

    oṃ atha mokṣasādhanajñānopadeśavidhaṃ vyākhyāsyāmo… etc.


    Comm.:

    oṃ praṇamya rāmābhidham ātmadhīpadaṃ etc.

    Ends: fol. 122a Text:

    sarvāṇy upaniṣadvākyāni samīkṣitavyāni samīkṣitavyāni //

  • Incipit of 133-1883-84

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 133-1883-84
    Work:
    Ātmabodha
    Extract text:

    ​Ends: 18a

    cid eva pañcabhūtāni cid eva

    (fol.18b)

    va bhuvatrayaṃ

    vijñātam adhunā sāmyag aham eva cid eva hi // 61 //

  • Incipit of 141-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 141-1887-91
    Work:
    Gaṇeśagītā
    Extract text:

    Begins: fol. 1a

    śuka uvāca //

    evam eva purā pṛṣṭaḥ śaunakena mahātmanā /

    sa sūtaḥ kathayāmāsa gītāṃ vyāsamukhāc chrutām // 1 //

    sūta uvāca //

    aṣṭādaśa purāṇottham amṛtaṃ prāśitaṃ mayā /

    tato 'tirasavatyā tumicchanyamṛtam uttamam // 2 // etc.

    Ends: fol. 28a

    vidyārthino bhaved vidyā sukhārthī sukham āpnuyāt // 47 //

    kāmānanyāl labhet kve 'pi muktim ante prayanti te // 48 //

  • Incipit of 179-Viśrāma II

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 179-Viśrāma II
    Work:
    Upadeśasahasrīṭīkā
    Extract text:

    Begins: Comm. fol. 2a:

    evaṃ jāgratpravṛttisthitisaṃhāraniyāmakatvena sanmātratayā tāṭasthyena lakṣitasya svarūpalakṣaṇaṃ vadan sarvaviṣayavedanāśrayatayā sarvavittam iti vaiśeṣikādimatāśaṅkāṃ vārayati caitanyam iti // etc.

    Ends: fol. 46a Text:

    ity evaṃ sarvadātmānaṃ vindyāt sarvaṃ samāhitaḥ //

    viditvā māṃ svadesthamṛṣir mukto dhruvo bhavet // 25 //

    Comm. -

    tadevamuktalakṣaṇamātmatattva śāstrācāryaprasādāc chrayaṇamamana(for śravaṇamanana)nidhidhyāsananiṣṭhāprāptaḥ sann sadā mumukṣur ahaṃ brahmāsmīty anusandadhyād iti mumukṣuṃ protsāhayati ity evam iti sarvaṃ pūrvamuktaṃ vedanaphalam āha viditv eti //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 12
  • 13
  • 14
  • 15
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...