- Gender:MaleFirst regnal year:c. 1490Last regnal year:c. 1506
- Extract kind:IncipitManuscript:Work:Extract text:
āloḍyo 'khilavedarāśimasakṛttattārakaṃ brahmatadrāmo viṣṇurahasyamūrtir iti yo vijā(!)yasūteśvaraḥ /
udhṛtākhilasārasaṅgraham idaṃ sekṣepataḥ sphutaṃ śrīrāmasya tatvam akhilaṃ prāhaḥ priyāyai bhavaḥ // 1 //
- Extract kind:IncipitManuscript:Work:Extract text:
Begins: Text.-fol. 3b
yenāmṛtamayo bhūtvāpnuyāṃ brahmāmṛtaṃ yataḥ // etc.
Comm. – 3a
yuṣmadarthaḥ sambodhyaḥ he guro iti ākṣipyate yady api evaṃ tathāpi teṣāṃ śravaṇenākṛtārtho 'haṃ tato 'pi tebhyo 'pi ati atyantaṃ rasavat raso vai sa iti śruteḥ etc.
Ends – Text. – fol. 140a
vidyārthino bhaved vidyā sukhārtho sukham āpnuyāt /
kāmānanyāl labhet kāmī muktim ante prayānti te // 53 //
Comm. - fol. 141b
iti śrīmatpadavākyapramāṇa etc. upto cārpito 'tīvabhaktyā as in No. 57 of 1907-15
- Extract kind:IncipitManuscript:Extract text:
iha bhagavatpādābhidho bhagavān bhāṣyakāraḥ sarvopaniṣadarthasāragrāhikām upadeśasahasrīṃ gadyapadyavibhāgagrantharacanayā prakaṭīkurvan nādau gadyabandham ārabhamāṇaḥ prārīpsitaparisamāptipracayagamanādiprayojanaṃ śiṣṭācāraviśeṣapariprāptāṃ maṅgalam ācarasyatheti //
oṃ kāraścāthaśabdaś ca dvāv etau brahmaṇaḥ purā /
kaṇṭḥaṃ bhitvā viniryātau tasmāṅgalikāv ubhāv iti smṛtāv atha śabdasya
māṅgalikatvāvagamāt // etc.
Ends: fol. 63b:
brahmavidyāpratipādakāni sarvāni vedantavākyāni vistaratho bahuśākhopasaṃhāreṇa punaḥ punarālocayitavyānīty(fol. 46a)āḥ // dvir uktir gadyabandhasamāptidyotanārthā //
- Extract kind:IncipitManuscript:Work:Extract text:
samāpayya kriyāḥ sarvā dārāgnyādhān apūrvikāḥ //
brahmavidyām athedānīṃ vaktuṃ vedaḥ pracakrame // 3 //
karmāṇi dehe yogārthaṃ dehayoge priyāpriye //
dhruvesyātāṃ tato rāgo dveṣaś caiva tataḥ kriyāḥ // 4 //
dharmo dharmo tato 'jñasya dehayogas tathā punaḥ //
evaṃ nityapravṛtto 'yaṃ saṃsāraś cakravadbhṛśaṃ // 5 //etc.
Ends: fol. 44a
vimathya vedodadhitaḥ samuddhataṃ
surair mahābdhestu mahātmabhir yathā //
tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā
namo gurubhyaḥ paramīkṣitaṃ ca yaiḥ // 71 //
iti jvaranāśaprakaraṇaṃ // 19 //
- Extract kind:IncipitManuscript:Work:Extract text:
oṃ atha mokṣasādhanopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānānām arthinām arthasādhanāya // etc.
- Extract kind:IncipitManuscript:Extract text:
Begins: fol. 1b:
oṃ atha mokṣasādhanajñānopadeśavidhaṃ vyākhyāsyāmo… etc.
Comm.:
oṃ praṇamya rāmābhidham ātmadhīpadaṃ etc.
Ends: fol. 122a Text:
sarvāṇy upaniṣadvākyāni samīkṣitavyāni samīkṣitavyāni //
- Extract kind:IncipitManuscript:Work:Extract text:
Ends: 18a
cid eva pañcabhūtāni cid eva
(fol.18b)
va bhuvatrayaṃ
vijñātam adhunā sāmyag aham eva cid eva hi // 61 //
- Extract kind:IncipitManuscript:Work:Extract text:
Begins: fol. 1a
śuka uvāca //
evam eva purā pṛṣṭaḥ śaunakena mahātmanā /
sa sūtaḥ kathayāmāsa gītāṃ vyāsamukhāc chrutām // 1 //
sūta uvāca //
aṣṭādaśa purāṇottham amṛtaṃ prāśitaṃ mayā /
tato 'tirasavatyā tumicchanyamṛtam uttamam // 2 // etc.
Ends: fol. 28a
vidyārthino bhaved vidyā sukhārthī sukham āpnuyāt // 47 //
kāmānanyāl labhet kve 'pi muktim ante prayanti te // 48 //
- Extract kind:IncipitManuscript:Work:Extract text:
Begins: Comm. fol. 2a:
evaṃ jāgratpravṛttisthitisaṃhāraniyāmakatvena sanmātratayā tāṭasthyena lakṣitasya svarūpalakṣaṇaṃ vadan sarvaviṣayavedanāśrayatayā sarvavittam iti vaiśeṣikādimatāśaṅkāṃ vārayati caitanyam iti // etc.
Ends: fol. 46a Text:
ity evaṃ sarvadātmānaṃ vindyāt sarvaṃ samāhitaḥ //
viditvā māṃ svadesthamṛṣir mukto dhruvo bhavet // 25 //
Comm. -
tadevamuktalakṣaṇamātmatattva śāstrācāryaprasādāc chrayaṇamamana(for śravaṇamanana)nidhidhyāsananiṣṭhāprāptaḥ sann sadā mumukṣur ahaṃ brahmāsmīty anusandadhyād iti mumukṣuṃ protsāhayati ity evam iti sarvaṃ pūrvamuktaṃ vedanaphalam āha viditv eti //
Pagination
- First page
- …
- 12
- 13
- 14
- 15
- …
- Last page