Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 131-140 of 479
Download CSV
  • Incipit of 192-Viśrāma I

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 192-Viśrāma I
    Work:
    Upadeśasāhasrī
    Extract text:

    Ends: fol. 162a Text:

    tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā

    namo gurubhyo paramīkṣitaṃ ca yaiḥ // // 28 //

  • Incipit of 203-Viśrāma II

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 203-Viśrāma II
    Work:
    Upadeśārthavibhāga
    Extract text:

    Ends: fol. 58b:

    tatra prathamam ātmānam anātmabhyo vivicyānusandadhītety upadiśaṃs tadvivekaprakāram āha śabdasparśety ādinā // viṣayatve hetuḥ śrotrādigrāhyatvād iti // svātmani śabdādisvarū-

  • Incipit of 228-1884-86

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 228-1884-86
    Work:
    Kathālakṣaṇavivaraṇa
    Extract text:

    ānandatīrthamuninā brahmatarkānusārataḥ //

    kathālakṣaṇam ity uktaṃ prītyarthaṃ śārṅgadhanvanaḥ // //

    Comm:

    śrīmadānandatīrthāryahṛdayāmalamandirā //

    indirārcitapādābjā devatā pātu naḥ sadā //

  • Incipit of 231-1882-83

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 231-1882-83
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    Ends: fol. 124a Text:

    tathāmṛtaṃ jṇānam idaṃ hi yaiḥ purā namo gurubhyo paramīkṣitaṃ ca yaiḥ // 28 //

  • Incipit of 232-1882-83

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 232-1882-83
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    Ends: fol. 46a Text:

    upaniṣadvākyāni samīkṣitavyāni samīkṣitavyānīti //73//

  • Incipit of 258A-1892-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 258A-1892-95
    Work:
    Upadeśasāhasrī
    Extract text:

    Ends: fol. 21a

    tathāmṛtajñānam idaṃ hi yaiḥ purā namo gurubhyaḥ pramīkṣitaṃ ca yaiḥ // 65 //

    iti jvaranāśaprakaraṇaṃ //

  • Incipit of 258B-1892-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 258B-1892-95
    Work:
    Gadyabandha
    Extract text:

    Begins: fol. 21a

    atha mokṣajñānopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānām arthinām arthāya etc.

    Ends: fol. 30b

    karmaṇā no kanīyātsa bāhyābhyantaro hyajo na lipyate lokaduḥkho na bāhya ity ādi śrutibhyo nāma vastu na śvāsatvād iti paramo hetur ātmanaś cādhapatvedhayasya … etc.

  • Incipit of 261-1892-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 261-1892-95
    Work:
    Kāśikāstava
    Extract text:

    iha khalu sakalalokanāyakaḥ parameśvaraḥ paramaśivaḥ sanakasanandanasanatkumārā dīn chrotṛṛn nandikeśapatañjalivyāghrapādavasiṣṭhādīṃś coddhartukāmo ḍhakkāninādavyājena caturdaśasūtrātmakaṃ tāvam upadideśa tadanu te sarve munīndravaryāścirakālam āśritānām asmākaṃ caturdaśasūtrātmakaṃ tattvam upadideśeti matvāsya sūtrajālasya tattvārtha nandikeśvaro jānāti iti nandikeśvaraṃ praṇipatya pṛṣṭavantaḥ teṣu pṛṣṭavatsu ṣaḍviṃśatikārikārūpeṇa tattvaṃ sūtrāṇām ādeṣṭum icchann idam ācaṣṭa //

    Text:

    nṛtyāvasānena naṭarājarājo nanāda ḍhakkaṃ natra pañcavāraṃ // etc.

    Comm:

    uddhartukāmaḥ vilāsavaicitrya ... etc.

    Ends: fol: 5b Text:

    śakārād rājasaṃ rūpaṃ ṣakārāt tāmasodbhvaḥ //

    sakārāt sattvasaṃbhūtir iti triguṇasaṃbhavaḥ //26//

    tatvātītaḥ paraḥ sākṣī sarvānugrahavigrahaḥ //

    aham ātmāparo hal syāditi śaṃbhus tirodadhe //27//

    Comm:

    sarvatattvajanakaḥ svayaṃ tattvātīta iti jñāpanārtham etatsūtraṃ cakārety āha tattvātīta iti sarvānugrahavigrahaḥ sākṣī tattvātīto hal syāditi ḍhakkāninādavyājena sarveṣāṃ munijanānāṃ tattvam upadiśaṃs tirodadhe ity arthaḥ //

    hakāraḥ śivavarṇaḥ syād iti śaivāgamasthitir iti śivam 27 //​

  • Incipit of 292-H-1879-80

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 292-H-1879-80
    Work:
    Kūṭasthadīpā
    Extract text:

    Begins: fol. 1b

    Text:

    khādityadīpite kuḍme haryaṇādityadīptivat //

    kūṭasthabhāsito dehādhīsthājīvena bhāsyate // 1 // etc.

    fol. 13b Text.:

    idaṃ kūṭasthadīpaṃ yo 'nusaṃdhatte nirantaraṃ //

    svayam kūṭastharūpeṇa dīpyate 'sau nirantaraṃ // 77 //

  • Incipit of 305-1880-81

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 305-1880-81
    Work:
    Aṣṭaślokyārthasaṅgraha
    Extract text:

    atha paramakāruṇiko bhagāvān parāśarabhaṭṭācāryaḥ svarūpapratipādanaparaṃ

    sakalaśāstraruciraparigṛhītaṃ śrīmadaṣṭākṣaramantram ādau vivṛṇoti caturbhiḥ ślokaiḥ etc.

    Text. - fol. 2a

    akārārārtho viṣṇur jagādudayarakṣāpralayakṛt /

    makārārtho jīvastadudarakaraṇaṃ vaiṣṇavamidaṃ //

    ukāro natyārhaṃ niyamayati saṃvandhamanayo /

    strayīsārasyātmā praṇavamimamarthaṃ samadiśata // 1 // etc.

    Ends. Text for. 15b:

    niścitya tvadadhīnatām api sadā karmārdhapāpān hare /

    karttuṃ tyaktam api prapattumanalaṃ sīdami duḥkhākulaḥ //

    etaj jñānamupeyuṣo mama punaḥ sarvāparādhakṣayaṃ

    karttāsīti dṛḍhosmi te tu caramaṃ vākyaṃ smaran sāratheḥ // 8 //

    Comm.-fol. 18a:

    (pre)kṣya śaraṇyasārathigirāṃ rāmaṃ ramante budhāḥ

    śākhānāmupari sthitena manunā mūlena labdhātmakaḥ //

    sattāhetusakṛtajja (for-sakṛajja-?)pena sakalaṃ kālaṃ dvayena kṣipan /

    vedoktaṃ savihārasārathidayāgumphena viśrambhitaḥ /

    itthaṃ vālapravodhārthamaṣṭaślokyā yathāśrutaṃ //

    varṇito 'rtho mahātmanaḥ kṣantumarhatha sāhasam //

    varṣe virodhikṛtyākhye varadāryayathoditaṃ /

    aśeṣamalikhatso 'yam aṣṭaślokyārthasaṃgraham //

    prayāṇakāle caturaḥ svaśiṣyana pādāntikasthānavarado 'tha vīkṣya /

    bhaktīprapattī yati duṣkare vo samānujārthaṃ nametyavādi //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 13
  • 14
  • 15
  • 16
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...