Ends: fol. 162a Text:
tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā
namo gurubhyo paramīkṣitaṃ ca yaiḥ // // 28 //
Ends: fol. 162a Text:
tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā
namo gurubhyo paramīkṣitaṃ ca yaiḥ // // 28 //
Ends: fol. 58b:
tatra prathamam ātmānam anātmabhyo vivicyānusandadhītety upadiśaṃs tadvivekaprakāram āha śabdasparśety ādinā // viṣayatve hetuḥ śrotrādigrāhyatvād iti // svātmani śabdādisvarū-
ānandatīrthamuninā brahmatarkānusārataḥ //
kathālakṣaṇam ity uktaṃ prītyarthaṃ śārṅgadhanvanaḥ // //
Comm:
śrīmadānandatīrthāryahṛdayāmalamandirā //
indirārcitapādābjā devatā pātu naḥ sadā //
Ends: fol. 124a Text:
tathāmṛtaṃ jṇānam idaṃ hi yaiḥ purā namo gurubhyo paramīkṣitaṃ ca yaiḥ // 28 //
Ends: fol. 46a Text:
upaniṣadvākyāni samīkṣitavyāni samīkṣitavyānīti //73//
Ends: fol. 21a
tathāmṛtajñānam idaṃ hi yaiḥ purā namo gurubhyaḥ pramīkṣitaṃ ca yaiḥ // 65 //
iti jvaranāśaprakaraṇaṃ //
Begins: fol. 21a
atha mokṣajñānopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānām arthinām arthāya etc.
Ends: fol. 30b
karmaṇā no kanīyātsa bāhyābhyantaro hyajo na lipyate lokaduḥkho na bāhya ity ādi śrutibhyo nāma vastu na śvāsatvād iti paramo hetur ātmanaś cādhapatvedhayasya … etc.
iha khalu sakalalokanāyakaḥ parameśvaraḥ paramaśivaḥ sanakasanandanasanatkumārā dīn chrotṛṛn nandikeśapatañjalivyāghrapādavasiṣṭhādīṃś coddhartukāmo ḍhakkāninādavyājena caturdaśasūtrātmakaṃ tāvam upadideśa tadanu te sarve munīndravaryāścirakālam āśritānām asmākaṃ caturdaśasūtrātmakaṃ tattvam upadideśeti matvāsya sūtrajālasya tattvārtha nandikeśvaro jānāti iti nandikeśvaraṃ praṇipatya pṛṣṭavantaḥ teṣu pṛṣṭavatsu ṣaḍviṃśatikārikārūpeṇa tattvaṃ sūtrāṇām ādeṣṭum icchann idam ācaṣṭa //
Text:
nṛtyāvasānena naṭarājarājo nanāda ḍhakkaṃ natra pañcavāraṃ // etc.
Comm:
uddhartukāmaḥ vilāsavaicitrya ... etc.
Ends: fol: 5b Text:
śakārād rājasaṃ rūpaṃ ṣakārāt tāmasodbhvaḥ //
sakārāt sattvasaṃbhūtir iti triguṇasaṃbhavaḥ //26//
tatvātītaḥ paraḥ sākṣī sarvānugrahavigrahaḥ //
aham ātmāparo hal syāditi śaṃbhus tirodadhe //27//
Comm:
sarvatattvajanakaḥ svayaṃ tattvātīta iti jñāpanārtham etatsūtraṃ cakārety āha tattvātīta iti sarvānugrahavigrahaḥ sākṣī tattvātīto hal syāditi ḍhakkāninādavyājena sarveṣāṃ munijanānāṃ tattvam upadiśaṃs tirodadhe ity arthaḥ //
hakāraḥ śivavarṇaḥ syād iti śaivāgamasthitir iti śivam 27 //
Begins: fol. 1b
Text:
khādityadīpite kuḍme haryaṇādityadīptivat //
kūṭasthabhāsito dehādhīsthājīvena bhāsyate // 1 // etc.
fol. 13b Text.:
idaṃ kūṭasthadīpaṃ yo 'nusaṃdhatte nirantaraṃ //
svayam kūṭastharūpeṇa dīpyate 'sau nirantaraṃ // 77 //
atha paramakāruṇiko bhagāvān parāśarabhaṭṭācāryaḥ svarūpapratipādanaparaṃ
sakalaśāstraruciraparigṛhītaṃ śrīmadaṣṭākṣaramantram ādau vivṛṇoti caturbhiḥ ślokaiḥ etc.
Text. - fol. 2a
akārārārtho viṣṇur jagādudayarakṣāpralayakṛt /
makārārtho jīvastadudarakaraṇaṃ vaiṣṇavamidaṃ //
ukāro natyārhaṃ niyamayati saṃvandhamanayo /
strayīsārasyātmā praṇavamimamarthaṃ samadiśata // 1 // etc.
Ends. Text for. 15b:
niścitya tvadadhīnatām api sadā karmārdhapāpān hare /
karttuṃ tyaktam api prapattumanalaṃ sīdami duḥkhākulaḥ //
etaj jñānamupeyuṣo mama punaḥ sarvāparādhakṣayaṃ
karttāsīti dṛḍhosmi te tu caramaṃ vākyaṃ smaran sāratheḥ // 8 //
Comm.-fol. 18a:
(pre)kṣya śaraṇyasārathigirāṃ rāmaṃ ramante budhāḥ
śākhānāmupari sthitena manunā mūlena labdhātmakaḥ //
sattāhetusakṛtajja (for-sakṛajja-?)pena sakalaṃ kālaṃ dvayena kṣipan /
vedoktaṃ savihārasārathidayāgumphena viśrambhitaḥ /
itthaṃ vālapravodhārthamaṣṭaślokyā yathāśrutaṃ //
varṇito 'rtho mahātmanaḥ kṣantumarhatha sāhasam //
varṣe virodhikṛtyākhye varadāryayathoditaṃ /
aśeṣamalikhatso 'yam aṣṭaślokyārthasaṃgraham //
prayāṇakāle caturaḥ svaśiṣyana pādāntikasthānavarado 'tha vīkṣya /
bhaktīprapattī yati duṣkare vo samānujārthaṃ nametyavādi //