Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 141-150 of 479
Download CSV
  • Incipit of 308A-1880-81

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 308A-1880-81
    Work:
    Gadyatraya
    Extract text:

    bhagavannārāyaṇabhimatānurūpasvarūparūpaguṇavibhavaiśvaryaśīlādyanavadhikātiśayāsaṅkhyeyakalyāṇaguṇagaṇāṃ padmavatālayāṃ bhagavatīṃ śriyaṃ devīṃ nityānapāyinīṃ niravadyāṃ devadevadivyamahiṣīm akhilajaganmātaram asmanmātaram aśaraṇaśaraṇyām ananyaśaraṇaḥ śaraṇam ahaṃ prapadye // 1 / pāramārthikabhagavaccaraṇāravindayugalaikāntikātyantikaparabhaktiparajñānaparamabhakti …etc.

    End: fol. 5b

    śārīrake 'pi bhāṣye yā gopītāśaraṇāgatīn

    yatra yatra trayī tyaktā tāṃ vidyāṃ praṇato 'smy ahaṃ //

    lakṣmīpater yatipateś ca dayaikadhāmno /

    yo 'sau purā mama janiṣṭhajagaddhitārtha //

    procyaṃ prakāśayatu vaḥ paramaṃ rahasyaṃ /

    saṃvāda eṣa śaraṇāgatimantrasāraṃ //

    v.18

    vedavedāntatattvānāṃ tattvayāthātmyavedine /

    rāmānujāya munaye namo mama garīyase //

    vande vedāntakarpūracāmīkarakaraṇḍakaṃ /

    rāmānujāryam āryāṇāṃ cūḍāmaṇimaharniśaṃ//

    tṛṇīkṛtavirañcyādiniraṅkūśavibhūtayaḥ/

    rāmānujapadāmbhojasamāśrayaṇaśālinaḥ //

  • Incipit of 309-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 309-1899-1915
    Work:
    Padayojanikā
    Extract text:

    Ends: fol. 122a Text:

    namo gurubhyaḥ paramīkṣitaṃ ca yaiḥ /

    Comm.:

    yuktam atra gurusujñapūjanam ity arthaḥ // 28 //

  • Incipit of 311-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 311-1899-1915
    Work:
    Kaivalyakalpadruma
    Extract text:

    Ends: fol. 66a

    atra gandhārapratipattidārṣṭāntikatvenātmavedanaṃ nirdiśantī śrutir vismṛtakaṇṭhacāmī karanyāyenātmano jñānam eva lābho nātyādṛśa iti spaṣṭataraṃ darśayatīti jñānalābha

    evātmasāmrājyalābha iti siddhaṃ // 54 // śrīḥ //

    vidhūya vimatadhvāntamāntare pariśeṣite //

    pratīcijagadadhyāsād adhyāropo 'tra darśitaḥ // śrīḥ //

  • Incipit of 312-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 312-1899-1915
    Work:
    Kaivalyakalpadruma
    Extract text:

    Ends: foll. 118a

    aparokṣīkṛte tattve vākyād vā yogato 'pi vā //

    jīvanmuktasya dhanyasya kaivalyam iha kīrtitaṃ //

    śrīḥ nityadiśansukṛtinām abhivāñcchitāryān /

    nirvāṇasindhusalilair bharitālavālaḥ //

    ānandanandanavane nitarāṃ nirūḍhaḥ /

    kaivalyakalpatarur astu mude vudhānāṃ // śrīḥ //

    vasvabdhimunyavanimānaśake vṛṣākhya- /

    varṣasya māghasitavākyatiyuktaṣaṣṭhyāṃ //

    gaṅgādharendrapatinā śivayoḥ padābje

    bhaktyārpitā sukṛtir astu satāṃ śivāya // śrī //

  • Incipit of 319-1819-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 319-1819-95
    Work:
    Upadeśādiviṣayavāda
    Extract text:

    Ends: fol. 21a Text:

    ātmanivedanavat punar atrāsaṃgrahācca / etenaivānye 'pi bhaktipanthāno vyākhyātā jñeyāḥ śaṅkāpaṅkāntaraparihāraś ca sākṣādbhagavaduktisaliladhārābhir eva vibhāvya

    sādhanīya ity alaṃ vistareṇa // // cha //

  • Incipit of 347-B-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 347-B-1899-1915
    Work:
    Ātmajñānopadeśavidhi
    Extract text:

    Ends: fol. 17a Text:

    eṣa ātmajñānopadeśavidhiḥ // evaṃ jñātvā kṛtakṛtyo bhavati nānyathety evaṃ vedāntānuśāsanaṃ vedāntānuśāsanam 2

    Comm:

    śeṣamativiśadam iti sūcayati //

    saṃsāragaraladhvaṃsi sudhādhārābhivarṣiṇī //

    ātmajñānānugā ṭīkā ṭīkatāṃ puruṣottame // 1 //

    ​

  • Incipit of 359-A-1881-82

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 359-A-1881-82
    Work:
    Gītābhāṣyavivecana
    Extract text:

    Ends: fol. 191a

    prācāmācāryapādānāṃ padavīm anu (omitted) /

    gata(=gītā)bhāṣye kṛtā ṭīkā ṭīkatāṃ puruṣottamaṃ // 4 //

  • Incipit of 360-A-1881-82

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 360-A-1881-82
    Work:
    Gītābhāṣyavivecana
    Extract text:

    Ends: fol. 259a

    prācām āryapadānāṃ padavīm anūgacchatā //

    gītābhāṣye kṛtā ṭīkā ṭīkatāṃ puruṣottamaṃ // 4 /

  • Incipit of 411-1875-76

    Extract kind:
    Incipit
    Manuscript:
    MS
    Work:
    Kevalādvaitavādādrīkuliśa
    Extract text:

    Begins: fol. 1b​

    ātmaparātmanor bhedajñānaṃ mokṣasya sādhanaṃ //

    jñātvā taṃ mṛtyumanyeti nānyaḥ panthā vimuktaye // 3 // etc.

    Ends.: fol. 6b

    tadbhānanapavargasyopāyaṃ sūyāsānātmakaṃ //

    āvirbhāvaguṇas tatra brahmānubhavati svayaṃ // 132 //

  • Incipit of 45-1881-82

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 45-1881-82
    Work:
    Bhagavadgitābhāṣya
    Extract text:

    fol. 1b

    sa bhagavān sṛṣṭavedaṃ jagattasya ca sthitiṃ cikīrṣur marīcyādīn agre sūṣṭvā prajāpatīn pravṛttilakṣaṇaṃ dharmaṃ grāhayāmāsa devoktaṃ etc.

    fol. 2b

    imaṃ dviprakāraṃ dharmaṃ niśreyasaprayojanaṃ …

    puruṣārthasiddhir ity astadvivaraṇe yatnaḥ kriyate mayā //

    atra dṛṣṭvā tu pāṇḍavānīkam ity ārabhya na yotsya iti govindam uktvā tūṣṇīṃ babhūva hety etad antaḥ prāṇināṃ śokamohādi saṃsāra bījabhūta … etc.

    Ends: fol. 176a

    kiṃ bahunā /

    yatra yogeśvaro kṛṣṇo yatra pārtho dhanurddharaḥ //

    tatra śrīr vijayo bhūtidhruvānītir matir mama // 68 //

    yatra yasmin pakṣe yogeśvaraḥ sarvayoginām īśvaras tatra bhavatvāt sarvayogabījasya kṛṣṇo yatra pārtho yasmin pakṣe dhanuśe gāṇḍīvadhanvā tatra śrīs tasmin pāṇḍavānāṃ pakśe vijayas tatraiva bhūtiḥ // śriyo viśeṣo vistaro bhūtir dhruvāvyabhicāriṇī nītir ya ity eva matir mameti // cha //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 14
  • 15
  • 16
  • 17
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...