Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 151-160 of 479
Download CSV
  • Incipit of 479-1895-98

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 479-1895-98
    Work:
    Gadyatraya
    Extract text:

    Begins.: fol. 1b

    lakṣmipater yatipateś ca dayaikadhāmnor yo 'sau purā samajaniṣṭa jagaddhitārthaṃ //

    prācyaṃ prakāśayatu vaḥ paramaṃ rahasyaṃ saṃvāda eṣa śaraṇāgatamantrasāraḥ // 2 //

    bhagavannārāyaṇābhimatā...etc.

    Ends.: fol. 33a

    śārīrake 'pi bhāṣye yā gopitā śaraṇāgatiḥ //

    atra gadyatraye vyaktāṃ tāṃ vidyāṃ praṇato 'smy ahaṃ//

    śrīmate rāmānujāya namaḥ //

    vande vedāntakarpūracāmīkarakaraṇḍakaṃ/

    rāmānujāryam āryāṇāṃ cuḍāmaṇimaharniśaṃ//

  • Incipit of 49-Viśrāma (i)

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 49-Viśrāma (i)
    Work:
    Ātmabodhaṭīkā
    Extract text:

    Ends: fol. 17a Text:

    digdeśakāladyanapekṣya sarvagaṃ...

    …sarvagatāmṛto bhavet // 67 //

    Comm.:

    …na kiñcid avaśiṣyata iti bhāvaḥ // 69 //

    iti etatadvijñānasarvasya śāstraṃ nityaṃ vilokayet //

    yastaśraddhāparo bhūtvā tasyātmānaṃ prakāśate // 1 //​

  • Incipit of 50-Viśrāma (i)

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 50-Viśrāma (i)
    Work:
    Ātmabodhaṭīkā
    Extract text:

    fol. 2a: Text.:

    tapobhiḥ kṣīṇapāpānāṃ...etc.

    Ends: fol. 22b Text:

    etadvijñānasarvasvaṃ śāstraṃ nityaṃ vilokayet //

    yas tu śraddhāparo bhūtvā tasyātmā samprakāśate // 69 //

    śrīrāmaḥ //

    Comm.:

    idānīm etat prakaraṇaśravaṇaphalam āha // etad iti // idaṃ jñānasarvasvaṃ jñānasādhanaṃ śāstram nityam āvṛtyā śraddhālur avadhārayet // abhyaset tasyātmā samprakāśate prakaṭo bhavati tasya sarvaḥ prapañcaḥ ātmarūpo bhavatītyarthaḥ // 69 //

  • Incipit of 547-1886-92

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 547-1886-92
    Work:
    Adhikārasaṅgraha
    Extract text:

    Ends: fol 12b āstikyavānniśitabuddhir anabhyasūyyus / satsaṃpradāyapariśuddhamanās sadarthīsaṃketabhītirahitasya tṛṇeṣvasaktas sadvarttanīm anuvidhāsyati śāśvatīṃ naṃ //70//

  • Incipit of 560-1886-92

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 560-1886-92
    Work:
    Upadeśasāhasrī
    Extract text:

    Ends: fol. 39a

    vimathya vedodadhitaḥ samuddhṛtaṃ surair mahābdhes tu yathā mahātmabhiḥ //

    tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā namo gurubhyaḥ paramīkṣitaṃ ca yaiḥ // 28 //

  • Incipit of 57-1907-15

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 57-1907-15
    Work:
    Gaṇeśagītāṭīkā
    Extract text:

    Begins: fol. 1b.​

    gaṇeśād udbhūtaḥ sa kim iha gaṇeśasya vikṛtir gaṇeśo bādhyas tat prakaraya gaṇeśātra yadatam // 1 // etc.

  • Incipit of 58-A-1907-15

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 58-A-1907-15
    Work:
    Gītātātparyapariśuddhi
    Extract text:

    fol. 1b

    iha khalu sakalalokasamuddidhīrṣayā kṛtāvatāro vāsudevaḥ parihṛtakatipayadānavakalpamānavādhīśo … etc.

    fol. 2a Text:

    dharmakṣetre kurikṣetre etc.

    Ends: fol. 207a Text:

    yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ //

    tatra śrīr vijayo bhūtir dhruvā nītir matir mama // 78 //

    Comm.:

    yogeśvara iti // yogaḥ cittavṛttinirodhaḥ yatra kṛtaḥ phaladaḥ sa yogasyeśvara ity arthaḥ //

    fol. 207b

    śubhaṃ bhavatu sarvasya // (agnisaptāṣṭe) –

    vasvabdhitithiyuk śāke kṣaye saṃvatsare tathā //

    janmāṣṭamījayantyāṃ ca gītāṭīkāntamāgatā // 1 //

    tubhyaṃ namo namallokaśokaśasantāpahāriṇe //

    devīkṛtāndhakārātidaṃbhārambhāya śambhave // 2 //

    gītātātparyapariśudhir mahāmudgalabhaṭṭakṛtā sannyāsagrahaṇānantaram iti lokodanto 'vadheyaḥ //

  • Incipit of 59-1919-24

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 59-1919-24
    Work:
    Adhyātmarāmāyaṇaṭīkā
    Extract text:

    com. visenavaṃśajaladhau pūrṇaḥ śītakaro paraḥ //

    prajālhādakaro viṣṇubhūṣaṇaḥ kaustubho paraḥ //

    atra viṣṇubhūṣaṇas tena paramabhaktatayā sadā bhagavaddhṛdayārūḍhatāsya dhvanitā /

    etc.

    Ends: fol. 232b

    Text: rāmāyaṇaṃ janamanoharam ādikāvyaṃ

    brahmādibhiḥ suravarair api saṃstutaṃ ca /

    śraddhānvitaḥ paṭhati yaḥ śṛṇūyāṣv anityaṃ

    viṣṇo … madanaṃ sa viśuddhadehaḥ // 74

  • Incipit of 594-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 594-1884-87
    Work:
    Ajñānabodhinī
    Extract text:

    stabdhibhāvo rasasvādā samādhī pūrvavanmataṃ

    ye taiḥ samādhīm īśadbhīr nayatkālaṃ niran(ṃ)taraṃ // 11 //

    dehābhimānagalite vijñāte paramātmane

    yatra yatra mano yāti tatra tatra samādhayaḥ //12 // ṭha //

  • Incipit of 596-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 596-1884-87
    Work:
    Ajñānabodhinī
    Extract text:

    atha śaṭhānāṃ dhūrtā(nāṃ) aśradadhānānāṃ nāstikānāṃ utpathagāmināṃ etad vidyāṃ na prakāśayet // yathā deve parābhaktir yathā deve tathā gurau / tasyaite kathitā hy arthā prakāśante mahātmana iti śrutiḥ // iti saṃkṣiptavedāntaśāstrabhaktir iyaṃ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 15
  • 16
  • 17
  • 18
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...