Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 161-170 of 479
Download CSV
  • Incipit of 600-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 600-1884-87
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    iha bhagavatpādābhidhāṃ bhagavān bhāṣyakāraḥ sarvopaniṣadarthasārasaṃgrāhikām updadeśasaḥasrīṃ gadyapadyavibhāgagrantharacanayā prakaṭīkurvan nādau gadyavaivam ārabhamāṇaḥ prāripsataparisamāptipracayagamanādi prayojanaṃ śiṣṭācāraviśeṣapariprāptaṃ maṅgalam ācarati atheti etc.

    Text. fol. 2b:

    atha mokṣasādhanajñānopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānānām arthinām arthāpatad idaṃ mokṣasādhanasādhyānityāt sarvasmād viraktāya tyaktaputravittalokaiṣaṇāya pratipannaparamahaṃsaparivrājyāya śamadamadayādiyuktāya śāstraprasiddhaśiṣyaguṇasaṃpannāya śucaye brāhmaṇāya vidhivadupasannāryaśiṣyāya jātikarmavṛttavidyābhijanaiḥ parīkṣitāya brūyāt punaḥ punar yāvadgrahaṇaṃ dṛḍhībhavati // 1 // etc.

    Ends: fol. 41a Text:

    Comm.:

    brahmavidyāpratipādakān sarvāṇi vedāntavākyāni vistaraśo bahuśākhopasaṃhāreṇa punaḥ

    punarālocanīyānīty arthaḥ // dvir uktir gadyabandhasamāptidyotanārthā //

    upadeśasahasryāḥ sadgadyabandho yathāmatiḥ /

    vyākhyāto rāmatīrthena bhaktayā svajṇānasiddhaye //

    vikametevavahale tṛtīyāyāṃ bidher dine /

    upadeśasahasrīṃ tu aṃvakaḥ pūrṇataṃ vyadhāt //

  • Incipit of 601-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 601-1884-87
    Work:
    Padayojanikā
    Extract text:

    tad evaṃ sarvopaniṣadarthasārasaṃgrahaṃ gadyapadyaprabandhena saṃkṣepato yuktyopadiśya punar apyuktam evārthajñātaṃ padyabandhaprabandhena so 'paskaravistareṇopadeṣṭukāmo bhagavān bhāṣyakāraḥ padyagranthāraṃbhe granthapratipādyaparadevatānamaskārarūpaṃ maṅgalaṃ etc.

    Ends: fol. 139a ​

    Comm.:

    samastavedārtharahasyagadyapadyapravandhārthatayāvavodhaḥ /

    kathaṃ nu mādṛṅprativiṃvita syād athāpi bhaktyāham ihāsmi // 2 //

    hṛdyantarāviḥkṛtarāmamūrttes tathā gurūṇāṃ vipulaprasādāt //

    yathā kathaṃcidracitena viṣṇur anena tuṣyatv akhilāntarātmā // 3 //

  • Incipit of 604-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 604-1884-87
    Work:
    Gītābhāṣyavivecana
    Extract text:

    Fol. 1b

    karmaniṣṭhājñānaniṣṭhety upāyopeyabhūtaniṣṭhādvyam adhikṛtya pravṛttaṃ gītāśāstraṃ vyācikhyāsurbhagavān bhāṣyakāro vighnopaplavopaśamanādiprayojanasiddhaye pramāṇikavyavahārapramāṇakam iṣṭadevatātattvānusmaraṇaṃ maṅgalācaraṇa sampādayannanavaśeṣeṇetihāsapurāṇayor vyācikhyāsitagītāśāstreṇaikavākyatābhipretya paurāṇikam eva ślokam antaryāmi viṣayam udāharati nārāyaṇa iti / etc.

    fol. 133b

    tadbhajane prayatitavyam ity āha durlabham iti

    bhagavadbhakter itthaṃ bhāvaṃ pṛcchati katham iti īśvarabhajane iti karttavyatāṃ darśayati manmaneti evaṃ bhagavantaṃ śeṣaḥ evam ātmanam ity etad eva vivṛṇoty ahaṃ hīti aham eva param ayanaṃ taveti matparāyaṇaḥ /

  • Incipit of 605-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 605-1884-87
    Work:
    Gītābhāṣyavivecana
    Extract text:

    pūrvair adhyāyair vistareṇa yatas tato vikṣiptam artham sukhapratipatyarthaṃ saṃkṣepeṇopasaṃhṛtyābhidhātum adhyāyāntaram avatārayati / sarvasyaiveti // upasaṃhṛtya vaktavya iti sambandhaḥ // etc.

    Ends: fol. 38b

    jñānaniṣṭāhetuḥ / jñānaniṣṭhā tu sākṣād eva mokṣahetur iti / śāstrārtham upasaṃharttum itīty uktaṃ //

    kāṇḍatrayātmakaṃ śāstraṃ padavakyārthagocaraṃ //

    ādimadhyāntaṣaṭkeṣu vyākhyayā gocarīkṛtaṃ // 1 //

    saṅkṣepavistārābhyām yo lakṣaṇair upapāditaḥ //

    so 'rtho 'timena saṅkṣipya lakṣaṇena vivakṣitaḥ // 2 //

    gītāśāstramahārṇavotthamabhṛtaṃ vaikuṅṭhodbhavaṃ /

    śrīkaṇṭhāparanāmavatsu nikṛtaṃ niṣṭhādvayaṃ dyotitī //

    niṣṭhā yatra matiprasādajananī sākṣātkṛtiṃ kurvatī /

    mokṣe paryavasāsyati pratidinaṃ sevadhvaṃ tadbudhāḥ // 3 //

    prācām ācāryapādānāṃ padavīm anugacchatā /

    gītābhāṣye kṛtā ṭīkā ṭīkatāṃ puruṣottamaṃ // 4 //

  • Incipit of 637-C-1886-92

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 637-C-1886-92
    Work:
    Nandanandanadaśaka
    Extract text:

    Begins: fol. 31b

    nandanandanavadanaṃ tava kundasundarahāsa

    cañcalabhrukuṭītaṭaṃ prakaṭīkṛtasmaravāsa //

    eśa nṛtyatkāminī kulakelicoritacitta

    cārulocana cāturīhṛtalokamānasabittā // 1 //

    kāmakelikalāpakovida kāminīkamanīya /

    ramyarāsabilāsamaṇḍitarādhikāramaṇīya //

    vaṃśikāmṛdunāda bādana kautukapriyadeva /

    kuñja nāyaka mauni nāgara nāgarī kṛtaseva // 2 //

    Ends: fol. 31b

    gopikākariṇīgaṇā bṛtakuñja kuñjara kṛṣṇa /

    satkalindasutā samujvalavārikhelanatṛṣṇa //

    aṅgasaurabha udhvamugdhamadhuvratadhbanidhīra /

    gopikānātha jayākhilā jayakāmasaṅgara bīra // 10 //

  • Incipit of 646-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 646-1887-91
    Work:
    Bhagavadgītagūḍhārthadīpikā
    Extract text:

    Begins: fol. 1a

    śrīgaṇeśāya namaḥ //

    bhagavatpādabhāṣyārtham ālocyāti prayatna(ta)ḥ //

    prāyaḥ pratyakṣaraṃ kurve gītāgūḍhārthadīpikāṃ // 1 //

    sahetukasya saṃsārasyātyantato paramātmakaṃ //

    paraṃ niḥśreyasaṃ gītāśāstrasyoktaṃ prayojanaṃ // 2 //

    saccidānandarūpaṃ tat etc.

    Ends: fol. 2b

    atas tatsādhanaṃ tyājyaṃ śokamohādikaṃ sadā //

    anādibhavasantānanirūḍhaṃ duḥkhasādhanaṃ //

    dustyajaṃ śokamohādi kenopāyena hīyate // 44 //

    evam ākāṅkṣayāviṣṭaṃ puruṣonmukhaṃ naraṃ //

    buvodhayiṣurāhedaṃ bhagavān śāstram uttamam // 45 //

  • Incipit of 653B-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 653B-1884-87
    Work:
    Gadyatraya
    Extract text:

    Begins.: fol. 2a

    lakṣaṇānantajñānānandaikasvarūpasvābhimatānurūpaikarūpācintyadivyādbhūta…etc.

    fol. 5a

    antakāle smṛtī yā tū tava kaiṃkaryakāritā//

    tām enāṃ bhagavan nadya kriyamānāṃ kuruṣva me //

    Ends.: fol. 9a

    vande vedāntakarpūracāmīkarakaraṇḍakaṃ/

    rāmānujāryam āryāṇāṃ cūḍāmanimaharniśaṃ //

  • Incipit of 658-1882-83

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 658-1882-83
    Work:
    Gaṇapatibhāvadīpikā
    Extract text:

    Text.: fol. 2a

    śuka uvāca //

    evam eva purā pṛṣṭaḥ śaunakena maharṣiṇā //

    sa sūtaḥ kathayāmāsa gītāṃ vyāsamukhāc chrutām // 1 //

    fol. 2b

    sūta uvāca /

    aṣṭādaśapurāṇoktam amṛtaṃ prāśitaṃ tvayā //

    tato 'tirasavat pātum icchāmy amṛtam uttamaṃ // 2 // etc.

  • Incipit of 666-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS
    Work:
    Gītābhāṣyaṭīkāvyākhyā
    Extract text:

    Begins: fol. 3a

    (bh)āṣyakāraḥ gūrūṃś cāniti tatra śabdārtham āhā etc.

  • Incipit of 675-1883-84

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 675-1883-84
    Work:
    Bhagavadgītabhāṣya
    Extract text:

    fol. 1b​

    naṣṭadharmajñānalokakṛpālubhir brahmendrādibhir arthito jñānapradaśanāya bhagavān vyāso 'vatatāra // etc.

    Ends: fol. 17b

    tasmāt sarvadā sarvarūpeṣv aparigaṇitānantaguṇagaṇaṃ nityanirastāśeṣadoṣaṃ ca nārāyaṇākhyaṃ brahmāparokṣajñānaṃ pṛchatīti siddhaṃ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 16
  • 17
  • 18
  • 19
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...