Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 171-180 of 479
Download CSV
  • Incipit of 676-1882-83

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 676-1882-83
    Work:
    Kathālakṣaṇabhāvavarṇana
    Extract text:

    oṃ // paramaśiṣṭā jayatīrthacaraṇāḥ śrīmadānandatīrthabhagavatpādakṛtakathā lakṣaṇavyākhyāṃ karttukāmāḥ prāripsitasya granthasya nirvighnaparisamāptyartha āśīrnamas kriyāvastunirdeśo vāpitanmukham ity ālaṅkārikanyāyānusāreṇa...etc.

    Ends: fol: 10a

    jayatīrthamunīndrāṇāṃ vacasāṃ sāram uttamaṃ //

    jayatīrthāḥ śāradā vā vidur nānye tu kecana //5//

    tathāpi kṛpayā teṣāṃ madgurūṇāṃ kṛpābalāt //

    jayatīrthamunīndrāṇāṃ jñātārtho 'tra prakāśitaḥ //6// //cha//

  • Incipit of 680-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 680-1887-91
    Work:
    Ātmabodhaṭīkā
    Extract text:

    fol.1b

    tapobhiḥ … ātmabodho 'bhidhīyate // 1 // etc.

    Ends: fol. 16a Text:

    digdeśa … gato 'mṛto bhavet // 68 //

    ​Comm.:

    tasmād ātmatīrthe … na kiñcid aviśiṣyata ity arthaḥ // 68 //

    etadvijñānasarvasvaṃ śāstraṃ nityaṃ vilokayet /

    yas tu śraddhāparo bhūtvā tasyātmā samprakāśate // 1 //

  • Incipit of 703-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 703-1884-87
    Work:
    Aitihyatattvarāddhanta
    Extract text:

    Ends: fol: 35a

    te bhaktiḥ durgam ajaraṃ śaraṇaṃ bhajantaḥ

    pādāravindavibhavānubhavāya kalpāḥ /

    tiṣṭhanti kṛṣṇacaraṇāṃbujadurganiṣṭhā

    rakṣanti bhaktim uta putravad eva nityam //22//

    aitihyatattvarāddhānte nimbādityavinirmite

    śrībhakticaraṇasaṃvittau dvādaśasaṃdhir ārjitaḥ //23//

    śrīmate nimbādityāya namaḥ //

  • Incipit of 711-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 711-1884-87
    Work:
    Ekacatvāriṃśatśikṣapatra
    Extract text:

    begins: fol. 8a

    ...dacalanmakarakuṇḍalaṃ //

    nṛtyaṃ taṃ nayanānandaṃ nitāntaratisaṃpradaṃ //11//

    nitaṃbinīvṛndavarttirasānubhavalolupaṃ //

    viharantaṃ viśeṣeṇa rāsalīlāparāyaṇaṃ //12// etc.

    fol. 10a

    kṛtvā viṣayavairāgyaṃ paritoṣaṃ vidhāya ca //

    sadānandaṃ sadānandaphalaprāptyai sadā bhajet //35//

    iti śrīnavamam idaṃ śikṣāpatraṃ / śrīkṛṣṇāya namaḥ //9//

    ko veda kīdṛśaḥ kṛṣṇābhiprāyaḥ svajane mataḥ //

    svānandasiddhaye rāti nijārttidarśanādiṣu //1// etc

    Ends: fol: 34a

    iti praśaṃsayā cittaṃ yathā tasya sthiraṃ bhavet //

    mukharopi samīcīno mukhyadoṣavivarjitaḥ //32//

    vaidyakena gṛhe 'smākaṃ viśeṣaparitoṣaṇāt //

    bhavatsaṃgāt kandukavatpatitaḥ punar utthitaḥ //33//

    laukikaṃ sakalaṃ kārya prabhusevopayojanāt //

    paraṃ sarvatra pūrvam hi prabhuś cito na laukikaṃ //1//

    fol. 34b

    tadīyānaṃ svataś cintāṃ kurute pitṛvaddhariḥ //

    punaś cintāṃ prakurvāṇā mūrkhā eva na saṃśayaḥ //11//

    tasmād ācāryadāsais tu macchikṣāyāṃ sadā sthitaiḥ //

    sevyaḥ prabhus tato bhadram akhilaṃ bhāvi sarvathā //12//

  • Incipit of 744-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 744-1884-87
    Work:
    Gāyatryādyarthavivaraṇa
    Extract text:

    Fol. 1b

    tatra śabdādibhiḥ krīḍan nityānandarasātmakaḥ //

    nijabhāvaprakāśāya gāyatrīrūpa udbabhau // 2 //

    sā ṣaṅguṇayutaṃ sarvavedabījaṃ guṇātigaṃ //

    sarvāvatārarūpaṃ hi sarvatattvopabṛṃhitaṃ // 3 // etc.

    Ends: fol. 2b

    navīnabhāvajanaka ubhayo rativardhanaḥ //

    tena praṇava ity uktas tasyāpy artho 'yam eva hi // 33 //

    yasya deve parā bhaktir yathādeve tathā gurau //

    tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ // 34 //

  • Incipit of 748-1891-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 748/1891-95
    Work:
    Subodhinīṭīkā
    Extract text:

    Ends: fol. 11a Text:

    digdeśakālādyanapekśasarvagaṃ … gato 'mṛto bhavet // 65 //

    Comm.:

    itaratīrthe snātasya kiṃ deva śiṣyata iti bhāva 65

  • Incipit of 753-1891-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 753-1891-95
    Work:
    Gadyabandha
    Extract text:

    End: fol. 14b

    abhedavijñānād eveti // puruṣa saumyeti hastaṃ gṛhītam ānayantīti khaṇḍe imam arthaṃ darśayatīty arthaḥ // 18 //

  • Incipit of 754-1891-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 754-1891-95
    Work:
    Kutarkakaṇṭakoddhāra
    Extract text:

    śrīmannārāyaṇaḥ paramakṛpālur vividhatāpopatapyamānanikhilajanatāyopaśamanāya nityasukhalābhāya ca / vyāsarūpeṇa prādurbhūtas tadyatheha karmajito lokaḥ kṣīyate evamevātra puṇyajito lokaḥ kṣīyate ity ādi śrutyā jātasya hi dhruvo mṛtyur iti smṛtisiddho yatkṛtaṃ kaṃ tad anityam iti yo nyāyas tatsaṃbhāvitatvena balavatyā kriyāphalamātrānityatāṃ paśyan // athāto brahmājijñāseti sūtreṇopaniṣadvicāraṃ pratijajñe tasyāyam arthaḥ etc.

    Ends: fol: 60b

    vande śrīrāgasiṃhākhyān vodhadān vodharūpiṇaḥ //

    śrīmatsadāsukhākhyaṃś ca sacchāstrārthapradarśakān //1//

    viṣṇumantrapadaśrīmaddharināthapadāṃbuje //

    vande bhavānidāsāhasāvitrīmantradasya ca //2//

    rājā sucetarāmākhyatā tasya ca padāṃbuje //

    vaiṣṇavānāṃ dvijānāṃ ca pādau vande 'tibhaktitaḥ //3//

    śrīmadrāmarameśāṅghrisaroruharajodbhutaṃ //

    natvā rajopahaṃ granthaṃ bhṛtyas tatpāduke 'rpaye //4//

  • Incipit of 756-1882-83

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 756-1882-83
    Work:
    Kathālakṣaṇavivaraṇa
    Extract text:

    fol: 1b​

    atha kathā lilakṣayiṣur ācāryavaryaḥ prāripsitaprakaraṇaparisamāptyādiprayojaneṣṭadevān āpraṇatinutipuraḥsaraṃ vivasitam arthaṃ darśayati // etc.

    Text:

    nṛsiṃham akhilajñānatimirāśiraghuṣṭitiṃ //

    saṃpraṇamya pravakṣyāmi kathālakṣaṇamañjasā //1// etc.

    Ends: fol: 15b

    śrīmadānandatīrthāryahṛdayāmalamandirā //

    indirārcitapādābjo devatā pātu naḥ sadā //

  • Incipit of 756-1891-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 756-1891-95
    Work:
    Kīrṇecandanacampakaprabhṛtiślokārtha
    Extract text:

    etac chlokārtha samatitvenopaniṣado 'dhyātmaśāstrāṇi tadanuguṇāni itihāsapurāṇāni mahāpuruṣavacanāni santyeva parantu kiyanti lokhyāni likhitāni yathāyatham svayamuhyānīty alaṃ vistareṇa //sā viśleṣiṇī virahiṇī svābhiprāyaṃ nivedya me turīyā daśā syād iti śaṃbhuṃ yācate prārthayate viśleṣo viyogaḥ so 'syāstīti viśleṣiṇī tena pūrvabhukta priyasukhādhunā durdaivena prāptaviyogety arthaḥ / śleṣapūrvako hi viśleṣaḥ ata eva saṃyogapūrvako vibhāga iti tārkikādayo varṇayanti sa ca vibhāgaḥ saṃyogāt saṃyoga iva guṇānantaraḥ // ata eva caturviṃśatiguṇagaṇane vibhāgasya pṛthagupadeśa iti etc.

    Ends: fol: 14b

    sadbrahmatayā tasyāṃ paramārtheti na mithyātvaṃ sadbrahmasākṣātkāra ātmadīpa iti dīpāntaravailakṣaṇyena nirūpito 'pi

    nādhārapātram ādatte na ca tailamaye kṣate //

    na varttikām āśrayena dhatte kajjalam manāk //1//

    tāpakarttā na kasyāpi vāyunā na ca kampate //

    na vināśamavāptoti namaḥ sarva nihanti ca //2//

    ekarūpāḥ prakāśante sarvabhāva yadarciṣā //

    yadagre na prakāśīta chāyābhā yā svarūpiṇī //3//

    yacchāṣāmayaviṣayo rūpākāravivarjjitam //

    prakāśayati tattvatvam avāṅmanasagocaram //4//

    kadācit kvacidevāsau tāta kenāpi henunā //

    pravarttate bodhadīpaḥ satāṃ hṛdayamandire //5//

    ity ādi bodhasāre // taddhi vṛddhis tu

    deśād deśāntaraṃ prāptau savido madhyam iva yat /

    nimeṣaṇacidākāśaṃ tadviddhi varavarṇini //1//

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 17
  • 18
  • 19
  • 20
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...