Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 21-30 of 479
Download CSV
  • Bījapur

    Alternative names:
    Vijāyapura
    Short name:
    Bījapur
    State:
    Karnataka
    Current district:
    Bījapur District
  • Brahmāṇḍapurāṇa

    Languages:
    Sanskrit
    Contained in
    Namaskāra phrase of MS Kirtipur TribhuvanUni TUCL 033
    Namaskāra phrase
    Incipit of MS Kirtipur TribhuvanUni TUCL 033
    Incipit
    Explicit of MS Kirtipur TribhuvanUni TUCL 033
    Explicit
    Colophon phrase of MS Kirtipur TribhuvanUni TUCL 033
    Colophon phrase
    Contained as part
    Jayantīvratakathā
    Nṛsiṃhastotra
    Lalitākhyāna
    Viṣṇupañjarastotra
    Viṣṇupañjara
    Arundhatyāvrata
    Battiśīvratakathā
  • Brahmasūtranibaddhādhikaraṇanāmāvalī

    Authors:
    Vādirāja Tīrtha
    Genres:
    Stotra
  • Cakramīmāṃsā

    Authors:
    Vādirāja Tīrtha
    Languages:
    Sanskrit
  • Caturddhara

    Gender:
    Male
  • Chikkodi

    Alternative names:
    Chikodi
    Short name:
    Chikkodi
    State:
    Karnataka
    Current district:
    Belagavi
  • Colophon phrase of 108-1891-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 108-1891-95
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde rāmarājyavarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ // yudhyakāṇḍaṃ samāptam // śrī // rāmāḥ // aśuddhaṃ śūddhaṃ vā mama doṣa na dīyate // śrīrāma

  • Colophon phrase of 110-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 110-1899-1915
    Work:
    Gaṇeśagītā
    Extract text:

    Comm. - fol. 141b
    iti śrīgaṇeśapurāṇe śrīmadgaṇeśagītāsūpaniṣadarthagarbhasuyogāmṛtārthaśāstre śrīgajānanavareṇyasaṃvāde trividhavastuvivekanirūpaṇaṃ nāmaikādaśo 'dhyāyaḥ // śake 1714 paridhāvī nāma saṃvatsare māgha śuddha 1 ravivāsare tadinaṃ pustakaṃ sampūrṇaṃ likhitaṃ tivārī mādhavadāsabrāhmaṇena // śrīmanmahāgaṇādhipāya namaḥ śrīkṛṣṇārpaṇam astu // cha cha //

  • Colophon phrase of 110-1902-07

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 110-1902-07
    Work:
    Advaitasiddhāntavidyotana
    Extract text:

    ity advaitasiddhāntavidyotane // paramahaṃsaparivrājakaśrībrahmānandasarasvatī viracite prathamaparicchedaḥ //

    subham astu // śrī // śrī // śrī // śrī //

  • Colophon phrase of 115 B-1902-07

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 115 B-1902-07
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    upadeśasahasryāḥ sadgadyabandho yathāmati //

    vyākhyāto rāmatīrthena bhaktyā svajñānasiddhaye //

    iti śrīupadeśasāhasrīgadyabandhaṭīkā samāptā //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 2
  • 3
  • 4
  • 5
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...