- Languages:Contained inNamaskāra phrase of MS Kirtipur TribhuvanUni TUCL 033Namaskāra phraseColophon phrase of MS Kirtipur TribhuvanUni TUCL 033Colophon phrase
- Languages:
- Gender:Male
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde rāmarājyavarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ // yudhyakāṇḍaṃ samāptam // śrī // rāmāḥ // aśuddhaṃ śūddhaṃ vā mama doṣa na dīyate // śrīrāma
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Comm. - fol. 141b
iti śrīgaṇeśapurāṇe śrīmadgaṇeśagītāsūpaniṣadarthagarbhasuyogāmṛtārthaśāstre śrīgajānanavareṇyasaṃvāde trividhavastuvivekanirūpaṇaṃ nāmaikādaśo 'dhyāyaḥ // śake 1714 paridhāvī nāma saṃvatsare māgha śuddha 1 ravivāsare tadinaṃ pustakaṃ sampūrṇaṃ likhitaṃ tivārī mādhavadāsabrāhmaṇena // śrīmanmahāgaṇādhipāya namaḥ śrīkṛṣṇārpaṇam astu // cha cha // - Extract kind:Colophon phraseManuscript:Extract text:
ity advaitasiddhāntavidyotane // paramahaṃsaparivrājakaśrībrahmānandasarasvatī viracite prathamaparicchedaḥ //
subham astu // śrī // śrī // śrī // śrī //
- Extract kind:Colophon phraseManuscript:Extract text:
upadeśasahasryāḥ sadgadyabandho yathāmati //
vyākhyāto rāmatīrthena bhaktyā svajñānasiddhaye //
iti śrīupadeśasāhasrīgadyabandhaṭīkā samāptā //
Pagination
- First page
- …
- 2
- 3
- 4
- 5
- …
- Last page