Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 211-220 of 479
Download CSV
  • Maṅgala passage of 146-Viśrāma II

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 146-Viśrāma II
    Work:
    Advaitacandrikā
    Extract text:

    śrīnārāyaṇatīrthānāṃ pādāṃbujarajo bhaje //

    yadanudhyānamāhātmyād anuyāyi sarasvatī //1//

    tatkāryeti tannāśanāśyety arthaḥ etc.

  • Maṅgala passage of 203-Viśrāma II

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 203-Viśrāma II
    Work:
    Upadeśārthavibhāga
    Extract text:

    praṇamya rāmābhidham ātmadhīpadaṃ jagatprasūtisthitisaṃyamāyanaṃ //

    tadātmakān śaṅkarapūrvakān gurūn mayopadeśāryavibhāga ucyate // 1 // etc...

  • Maṅgala passage of 222-1882-83

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 264-1879-80
    Work:
    Advaitaviveka
    Extract text:

    modāyānayanāḥ pravṛttimabhajanneke gajaṃ lakṣituṃ /

    te sevanta tadīyabodhakam atha pratyekam ādhīraṇaṃ //

    ekaikāṅgamasaugajo 'yam iti tān agrāhayat tasya ca /

    jñātvā te vyavadanta yatra bahudhā tasmai gajāyoṃ namaḥ // 1//

    śivaṃ praṇamya saśivaṃ stotre pīyuṣanirjhare /

    antargataṃ bhidābhedapaṭuṃ ślokaṃ vivṛṇmahe // 2 //

    modāyeti eve anayanāḥ kecidandhāḥ modāya harṣāya etc.

  • Maṅgala passage of 222-1882-83

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 222-1882-83
    Work:
    Advaitavivekapadayojanā
    Extract text:

    Begins fol. 1a:

    Text : īśvareṇāpi jīvena sṛṣṭaṃ dvaitaṃ vivacyate //

    viveke sati jīvena heyobandhaḥ sphuṭībhavet // 1// etc.

    Comm: gurave namaḥ //

    natvā śrībhāratītīrthavidyāraṇyamunīśvarau //

    mayādvaitavivekasya kriyate padayojanā //1//

    cikīrṣitasya granthasya niṣpratyūhaparipūraṇāyābhilaṣitadevatātvānusmaraṇalakṣaṇamaṅgalam ācarannasya vedāntaprakaraṇatvācchāstrīyam evānubandhacatuṣṭayaṃ siddhavatkṛtyagranthārambhaṃ pratijānanīte // iśvareṇeti // etc.

  • Maṅgala passage of 228-1884-86

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 228-1884-86
    Work:
    Kathālakṣaṇavivaraṇa
    Extract text:

    Begins: fol: 1a Text:

    nṛsiṃham akhilājñānatimirāśiśir adyuti //

    saṃpraṇamya pravakṣyāmi kathālakṣaṇamañjasā //1// etc.

    Comm:

    śrīvedavyāsāya namaḥ //

    śriyaḥ kamitur ānamya caraṇāṃvuruhadvayaṃ //

    yathābodhaṃ vidhāsyāmaḥ kathālakṣaṇapañcikāṃ //1//

    atha kathāṃ lilakṣayiṣur ācāryaḥ etc.

  • Maṅgala passage of 232-1882-83

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 232-1882-83
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    Comm. fol. 1b:

    praṇamya rāmābhidham ātmadhīpadaṃ etc.

  • Maṅgala passage of 261-1892-95

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 261-1892-95
    Work:
    Kāśikāstava
    Extract text:

    Begins: fol. 1b

    nandikeśvarakṛtā kāśikā ṭīkā samālikhyate //

    oṃ namaḥ śivāya devāya sarvajñāya parātmane //

    yasyonmeṣanimeṣābhyāṃ vyaktāvyaktam idaṃ jagat //1//

    śrīśaṃ guruṃ kumāraṃ ca śaivatattvaviśāradaṃ //

    praṇamya nandikeśādīn śivabhaktān muhurmuhuḥ //2//

    śrīśaṅkaram iti pāṭḥāntaraṃ //

    kāśikām ādisūtrāṇāṃ nandikeśakṛtāṃ śubhāṃ//

    lokopakāriṇīṃ divyāṃ vyākaromi yathāmati //3//

  • Maṅgala passage of 292-H-1879-80

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 292-H-1879-80
    Work:
    Tātparyadīpikā
    Extract text:

    Begins: fol. 1b Comm.:

    natvā śrībhāratītīrthavidyāraṇyamunīśvarau

    kurve kūṭasthadīpasya vyākhyāṃ tātparyadīpikāṃ // 1 // etc.

  • Maṅgala passage of 305-1880-81

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 305-1880-81
    Work:
    Aṣṭaślokyārthasaṅgraha
    Extract text:

    śrīparāśarabhaṭṭāryaḥ śrīraṅgeśapurohitaḥ //

    śrīvatsāṅkasutaḥ śrīmān śreyase me 'stu bhūyase // 1 //

    vande 'haṃ ghaṭakādrīśaṃ śrīnidhiṃ karuṇānidhiṃ //

    vādhūlakuladevaṃ taṃ satāmanavadhīṃ nidhim // 2 //

    akhilacidacidīśaḥ śrīnivāso dayāluḥ /

    svapadakamalayugmaprāpakaḥ saṃśrītānāṃ //

    nigamaśikharagamyo nityam avyājambadhur-

    vilasatu mama citte veṅkaṭeśo mukundaḥ // 3 //

    praṇamya deśikān sarvānaṣṭaślokyā yathāśrutaṃ //

    artho vaiṣṇavadāsena bālabodhāya varṇyante // 4 //

  • Maṅgala passage of 308A-1880-81

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 308A-1880-81
    Work:
    Gadyatraya
    Extract text:

    yo nityam acyutapadāmbujayugmarukmavyāmohitas taditarāṇi tṛṇāya me ne //

    asmadguror bhagavato 'sya dayaikasindho rāmānujasya caraṇau śaraṇaṃ prapadye // 1 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 21
  • 22
  • 23
  • 24
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...