Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 221-230 of 479
Download CSV
  • Maṅgala passage of 311-1899-1915

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 311-1899-1915
    Work:
    Kaivalyakalpadruma
    Extract text:

    taruṇatapanavarṇaṃ karṇalīlāvadhūta- /

    bhramaranivahaguñjākarṇanodbhūtaharṣa //

    amaracarakirīṭo dhṛṣṭapādābjamantaḥ /

    sphuratu dalitavighraṃ hanti vaktraṃ maho naḥ // 1 //

    kṛpālalitavīkṣaṇaṃ smitamanojñavaktrāṃbujaṃ //

    śaśāṅkakalayojvalaṃ śasitaghoratātatrayaṃ /

    karotu kimapi sphuranparamasaukhyasaccidvapuḥ /

    dharādharasutābhujodvalayitaṃ maho maṅgalaṃ // 2 // etc.

  • Maṅgala passage of 312-1899-1915

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 312-1899-1915
    Work:
    Kaivalyakalpadruma
    Extract text:

    Fol. 1b

    śrīgaṇeśāya namaḥ //

    varam abhayam udāraṃ pustakaṃ cākṣahāraṃ

    maṇivalayamanojñaiḥ pāṇipadmair dadhānā- /

    sitavasanalalāmākundamuktābhirāmā /

    vasatu śaśinibhāsyād vāci vāgdevatā naḥ // 1 // etc.

  • Maṅgala passage of 319-1819-95

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 319-1819-95
    Work:
    Upadeśādiviṣayavāda
    Extract text:

    ya uddadhīrasavān taṃ vande śrīvallabhaṃ prabhuṃ // 1 //

    nanu sarvapadaṃ traivarṇikabhinnaparatvenātra vyākhyātavyaṃ // etc.

  • Maṅgala passage of 411-1875-76

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS
    Work:
    Kevalādvaitavādādrīkuliśa
    Extract text:

    kapardimatakardamaṃ kapilakalpanāvāgurāṃ /

    duraty ayam atītya yadruhiṇatantrayantrodaraṃ //

    kudṛṣṭikuhanāmukhe nipatitaḥ parabrahmaṇaḥ /

    karagrahavicakṣaṇo jayati lakṣaṇo 'yaṃ muniḥ // 1 //

    śrīśrīnivāsadāsena natvā veṅkaṭadeśikaṃ //

    kevalādvaitarihādinīyaṃ viracyate // 2 //

  • Maṅgala passage of 45-1881-82

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 45-1881-82
    Work:
    Bhagavadgitābhāṣya
    Extract text:

    Begins: fol. 1b

    nārāyaṇaḥ paro vyaktādaṇḍam avyaktasambhavaṃ //

    aṇḍasyāntas tv ime lokāḥ saptadvīpā ca medinī // 1 //

  • Maṅgala passage of 479-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 479-1895-98
    Work:
    Gadyatraya
    Extract text:

    yo nityam acyutapadāmbujayugmarukma // 1 // etc.

  • Maṅgala passage of 547-1886-92

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 547-1886-92
    Work:
    Adhikārasaṅgraha
    Extract text:

    prapadanamaye vidyābhede pratiṣṭhitacetasaḥ pratipadam iha prajñādārthaṃ diśantu dayādhanāḥ / śaṭharipuśukavyāsaprācetasādinivaṃdhanaśramapariṇataśraddhā śuddhaśayā mama deśikāḥ //1// ete mahyamapoḍhamanmathaśaronmāthāya nāthādayas trayyaṃtapratinandanīya vividhodantās tvadantām iha // śradhyātavyaśaraṇyadaṃ patidayā divyāpaṇavyāpakāḥ sparddhāviplavavipralaṃbhapadavīvaideśikādeśikāḥ //2// ... paṭheta raha(fol. 2a)syatryasārād udhṛtam adhikārasaṃgrahaṃ sudhiyaḥ / jananapadavīgatāgatajaṅghālatvaṃ jihāsantaḥ //4// etc.

  • Maṅgala passage of 560-1886-92

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 560-1886-92
    Work:
    Upadeśasāhasrī
    Extract text:

    oṃ caitanyaṃ sarvagaṃ sarvaṃ sarvabhūtaguhāśayaṃ //

    yatsarvaviṣayātītaṃ tasmai sarvavide namaḥ // 1 // etc.

  • Maṅgala passage of 57-1907-15

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 57-1907-15
    Work:
    Gaṇeśagītāṭīkā
    Extract text:

    Begins: fol. 1b.​

    gaṇeśo 'yaṃ lokaḥ sa namati gaṇeśaṃ matikṛte

    gaṇeśenodīrṇaḥ spṛhayatu gaṇeśāya satataṃ /

  • Maṅgala passage of 583-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 583-1884-87
    Work:
    Adhikaraṇamālā
    Extract text:

    fol. 1b:

    vāgīśādyāḥ / sumanasaḥ sarvārthānām upakrame, etc.

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 22
  • 23
  • 24
  • 25
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...