Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 231-240 of 479
Download CSV
  • Maṅgala passage of 58-A-1907-15

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 58-A-1907-15
    Work:
    Gītātātparyapariśuddhi
    Extract text:

    fol. 1b

    yatsaccitsukham ādyantarahitaṃ śuddham advayaṃ /

    śrīrāmākhyaṃ paraṃ brahma tad aham cāham eva tat // 1 //

    mahāgaṇapatiprītyai śaṅkarādiṣṭavartmanā //

    karoti gītāvyākhānaṃ rāmacandrasarasvatī // 2 //

  • Maṅgala passage of 595-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 595-1884-87
    Work:
    Ajñānabodhinī
    Extract text:

    citsadānandarūpāya sarvadhīvṛttisākṣiṇe /

    namo vedāntavedyāya brahmaṇe 'nantarūpiṇe //1//

    yad ajñānād idaṃ bhāti yajjñānād vinivarttate /

    namas tasmai cidānandavapuṣe paramātmane //2//

    atha adhyātmavidyopadeśavidhim vyākhyāsyāmaḥ

    tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām /

    mumukṣūṇām apekśyo 'yam ātmabodho 'bhidhīyate // 3 // etc.

  • Maṅgala passage of 600-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 600-1884-87
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    praṇamya rāmā(fol. 2a)bhidham ātmadhīpadaṃ

    jagātprasūtisthitisaṃyamāyanaṃ

    tadātmakāṃ chaṅkarapūrvakān gurūn

    mayopadeśārthavibhāga ucyate // 1 //

  • Maṅgala passage of 601-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 601-1884-87
    Work:
    Padayojanikā
    Extract text:

    Begins: fol. 2b Text:

    oṃ caitanyaṃ sarvagaṃ sarvaṃ sarvabhūtaguhāśayaṃ /

    yatsarvaviṣayātītaṃ tasmai sarvavide namaḥ // 1 // etc.

    Comm. fol.1b.:

    atrādhyastam idaṃ sarvaṃ meyamātrādyavidyayā //

    bhāti no bhāti yajjñānāt tadasmi brahma citsukhaṃ // 1 //

  • Maṅgala passage of 604-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 604-1884-87
    Work:
    Gītābhāṣyavivecana
    Extract text:

    Fol. 1b

    dṛṣṭiṃ mayi viśiṣṭārthāṃ kṛpāpīyūṣavarṣiṇīṃ //

    heraṃvade hi pratyūhakṣvelavyūhanivāriṇīṃ //

    yadvaktrapaṅkeruhasamprasūtaṃ niṣṭhāmṛtaṃ viśvavibhāganiṣṭhaṃ //

    sādhyetarābhyām pariniṣṭhitāntaṃ taṃ vāsudevaṃ satataṃ nato 'smi //

    pratyañcam acyutaṃ natvā gurūn api garīyasaḥ //

    kriyate śriṣyaśikṣāyai gītābhāṣyavivecanaṃ //

  • Maṅgala passage of 637-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 637-1887-91
    Work:
    Ajñānabodhinī
    Extract text:

    citsadānandarūpāya sarvadhīvṛttisākṣiṇe /

    namo vedāntavedyāya brahmaṇe ‘nantarupiṇe //1// etc.

  • Maṅgala passage of 658-1882-83

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 658-1882-83
    Work:
    Gaṇapatibhāvadīpikā
    Extract text:

    Begins: fol. 1b

    gaṇeśo 'yaṃ lokaḥ sa namati gaṇeśaṃ matikṛte /

    gaṇeśenodīrṇaḥ spṛhayatu gaṇeśāya satataṃ //

    gaṇeśād udbhūtaḥ sa kim iha gaṇeśasya vikṛti

    gaṇeśe cādhyastaḥ prakaṭaya gaṇeśābhayadṛtaṃ // 1 //

    gaṇādhīśaṃ namaskṛtya gaṇādhīśānanodgatāṃ /

    gaṇeśaprītaye gītāṃ vyākaromi yathāmati // etc.

  • Maṅgala passage of 675-1883-84

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 675-1883-84
    Work:
    Bhagavadgītabhāṣya
    Extract text:

    fol. 1b

    devaṃ nārāyaṇaṃ natvā sarvadoṣavivarjitaṃ //

    paripūrṇaṃ gurūś cāngītārtha vakṣyāmi leśataḥ // 1 //

  • Maṅgala passage of 703-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 703-1884-87
    Work:
    Aitihyatattvarāddhanta
    Extract text:

    namaḥ kṛṣṇāya haṃsāya nimbārkāya niruddhataḥ /

    ācāryāya caturvyūhaparamparāpravarttine //1//

    saṃpradāyavihīnā ye mantrās te viphalā matāḥ /

    ataḥ paraṃparā sevyā prayatnena manīṣibhiḥ //2// etc

  • Maṅgala passage of 744-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 744-1884-87
    Work:
    Gāyatryādyarthavivaraṇa
    Extract text:

    Begins: Text: fol. 1b

    śrīkṛṣṇaḥ svātmanā sarvam utpādya vividhaṃ gajat //

    tadā saktāṃśabodhāya śabdabrahmāya bhavatsvayaṃ // 1 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 23
  • 24
  • 25
  • 26
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...