fol. 1b
yatsaccitsukham ādyantarahitaṃ śuddham advayaṃ /
śrīrāmākhyaṃ paraṃ brahma tad aham cāham eva tat // 1 //
mahāgaṇapatiprītyai śaṅkarādiṣṭavartmanā //
karoti gītāvyākhānaṃ rāmacandrasarasvatī // 2 //
fol. 1b
yatsaccitsukham ādyantarahitaṃ śuddham advayaṃ /
śrīrāmākhyaṃ paraṃ brahma tad aham cāham eva tat // 1 //
mahāgaṇapatiprītyai śaṅkarādiṣṭavartmanā //
karoti gītāvyākhānaṃ rāmacandrasarasvatī // 2 //
citsadānandarūpāya sarvadhīvṛttisākṣiṇe /
namo vedāntavedyāya brahmaṇe 'nantarūpiṇe //1//
yad ajñānād idaṃ bhāti yajjñānād vinivarttate /
namas tasmai cidānandavapuṣe paramātmane //2//
atha adhyātmavidyopadeśavidhim vyākhyāsyāmaḥ
tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām /
mumukṣūṇām apekśyo 'yam ātmabodho 'bhidhīyate // 3 // etc.
praṇamya rāmā(fol. 2a)bhidham ātmadhīpadaṃ
jagātprasūtisthitisaṃyamāyanaṃ
tadātmakāṃ chaṅkarapūrvakān gurūn
mayopadeśārthavibhāga ucyate // 1 //
Begins: fol. 2b Text:
oṃ caitanyaṃ sarvagaṃ sarvaṃ sarvabhūtaguhāśayaṃ /
yatsarvaviṣayātītaṃ tasmai sarvavide namaḥ // 1 // etc.
Comm. fol.1b.:
atrādhyastam idaṃ sarvaṃ meyamātrādyavidyayā //
bhāti no bhāti yajjñānāt tadasmi brahma citsukhaṃ // 1 //
Fol. 1b
dṛṣṭiṃ mayi viśiṣṭārthāṃ kṛpāpīyūṣavarṣiṇīṃ //
heraṃvade hi pratyūhakṣvelavyūhanivāriṇīṃ //
yadvaktrapaṅkeruhasamprasūtaṃ niṣṭhāmṛtaṃ viśvavibhāganiṣṭhaṃ //
sādhyetarābhyām pariniṣṭhitāntaṃ taṃ vāsudevaṃ satataṃ nato 'smi //
pratyañcam acyutaṃ natvā gurūn api garīyasaḥ //
kriyate śriṣyaśikṣāyai gītābhāṣyavivecanaṃ //
citsadānandarūpāya sarvadhīvṛttisākṣiṇe /
namo vedāntavedyāya brahmaṇe ‘nantarupiṇe //1// etc.
Begins: fol. 1b
gaṇeśo 'yaṃ lokaḥ sa namati gaṇeśaṃ matikṛte /
gaṇeśenodīrṇaḥ spṛhayatu gaṇeśāya satataṃ //
gaṇeśād udbhūtaḥ sa kim iha gaṇeśasya vikṛti
gaṇeśe cādhyastaḥ prakaṭaya gaṇeśābhayadṛtaṃ // 1 //
gaṇādhīśaṃ namaskṛtya gaṇādhīśānanodgatāṃ /
gaṇeśaprītaye gītāṃ vyākaromi yathāmati // etc.
fol. 1b
devaṃ nārāyaṇaṃ natvā sarvadoṣavivarjitaṃ //
paripūrṇaṃ gurūś cāngītārtha vakṣyāmi leśataḥ // 1 //
namaḥ kṛṣṇāya haṃsāya nimbārkāya niruddhataḥ /
ācāryāya caturvyūhaparamparāpravarttine //1//
saṃpradāyavihīnā ye mantrās te viphalā matāḥ /
ataḥ paraṃparā sevyā prayatnena manīṣibhiḥ //2// etc
Begins: Text: fol. 1b
śrīkṛṣṇaḥ svātmanā sarvam utpādya vividhaṃ gajat //
tadā saktāṃśabodhāya śabdabrahmāya bhavatsvayaṃ // 1 //