oṃ śriyaṃ nārāyaṇaṃ vyāsaṃ śaṅkaraṃ śaṅkaraṃ girāṃ //
gaṇeśaṃ ca gurūn viprān vaiṣṇavāṃs tadvapur jagat //1//
natvā vedāntasiddhāntakusumārāmamaṇḍanaṃ //
kutarkakaṇṭakoddhāraṃ nirmame budhamodadaṃ //2//
oṃ śriyaṃ nārāyaṇaṃ vyāsaṃ śaṅkaraṃ śaṅkaraṃ girāṃ //
gaṇeśaṃ ca gurūn viprān vaiṣṇavāṃs tadvapur jagat //1//
natvā vedāntasiddhāntakusumārāmamaṇḍanaṃ //
kutarkakaṇṭakoddhāraṃ nirmame budhamodadaṃ //2//
śriyaḥ kamitur ānamya caraṇāṃburuhaddhyaṃ //
yathābodhaṃ vidhāsyāmaḥ kathālakṣaṇapañcikāṃ //1/
kīrṇecandanacampakaprabhṛtibhiḥ kvalpaṃ sukhaṃ jāgare /
mithyātvena samanvite paricite svapne 'pi saukhyaṃ kutaḥ //
mūḍhatvena hataṃ suṣuptam iti sā viśleṣaṇī yācate /
śaṃbho vallabhasaṅgamotsavamayī syān me turīyā daśā //1//
Begins: fol: 1 Comm:
natvā śrībhāratītīrthavidyāraṇyamunīśvarau //
kurve kūṭasthadīpasya vyākhyāṃ tātparyadīpikāṃ // 1 // etc
namaste 'dbhutasiṃhāya rāvaṇāntakarāya ca //
kaṃsanāśanamaste 'stu gopījanamanorama // 1 //
Begins: fol. 1b (128b)
śrīrāmacandrāya namaḥ //
anirvacanīyavādārthaprathamaparicchedaḥ //
fol.1 b oṃ śrīgaṇeṣāya namaḥ //