Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 31-40 of 479
Download CSV
  • Colophon phrase of 115D-1902-07

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 115D-1902-07
    Work:
    Gadyabandha
    Extract text:

    Ends: fol. 65a

    sarvāpy upaniṣadvākyāni vistarataḥ samīkṣitavyāni samīkṣitavyāni

    iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindabha(fol. 65b)gavatpādapūjyaśiṣyasya śaṅkarabhagavataḥ kṛtiḥ sakalopaniṣatsāra upadeśasahasrī samāptā //

  • Colophon phrase of 116-1902-07

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 116-1902-07
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    Ends: fol. 122a Text:

    iti śrīmacchaṅkarabhagavatpādakṛtā upadeśasāhasryāṃ gadyabandhaḥ samāptimagāt //

    Comm.:

    punar ālocanīyānīty arthaḥ // dviruktir gadyabandhasamāptidyotanārthā //

    upadeśasahasryāḥ sadgadyabandho yathāmatiḥ //

    vyākhyāto rāmatīrthena bhaktayā svajṇānasiddhaye //

  • Colophon phrase of 133-1883-84

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 133-1883-84
    Work:
    Ātmabodha
    Extract text:

    Ends: 18a

    iti śrīmatparasahaṃsaparivrājakācāryaviracitam ātmabodhaprakaraṇam //

  • Colophon phrase of 137-1895-98

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 137-1895-98
    Work:
    Adhyātmarāmāyaṇaṭīkā
    Extract text:

    fol. 77b com.: iti śrīmatsakalarājavipaduddharaṇasamarthetyādi virūkṣāvalīvirājamānasya śṛīhinmativarmaṇaḥ putrasya śrīrāmavarmaṇaṃ kṛtāv adhyātmarāmāsetukoḍaṣoḍaśasargaḥ // 1 //

    yuddhādibhiḥ śrīmatānvānarān pratipūjya ca /

    svānandena sthito 'yodhyā rāmaḥ pātu sa sevataḥ // 1 //

    Ends: fol. 66b (of section 2.)

    Text: (after the colophon)

    pārvatyai parameśvareṇa gadite svadhyātmarāmāyaṇe

    kāṇḍaiḥ satyabhir anviteti śubhade sargāḥ caturṣāṣṭakāḥ

    ślokānāṃ tu śatadvayena sahitāny uktāni catvārisāhastrāṇy eva samāsataḥ śrutiśateṣūktānitasvārthaḥ // śrīrāma //

    com: iti śrīmatsakalarājavipaduddharaṇa ..

    uttarakāṇḍe navamaḥ sargaḥ // idaṃ pustakaṃ likhitaṃ harībhaṭa dhānurakarena śrīrāmā rāmadāsānucareṇa paro upākārārya // śrī rāmārpaṇamastu // śrīrāmarāma

  • Colophon phrase of 141-1887-91

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 141-1887-91
    Work:
    Gaṇeśagītā
    Extract text:

    iti śrīmadgaṇeśapurāṇeśagītāsūpaniṣadarthāsu śrīmadyogāmṛtārthe śāstre śrīmadgaṇeśavareṇyasaṃvāde trividhas tu vivekanirūpaṇaṃ nāma daśamo 'dhyāyaḥ // 10 // śubhaṃ bhavatu // kalyāṇam astuḥ //

  • Colophon phrase of 146-Viśrāma II

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 146-Viśrāma II
    Work:
    Advaitacandrikā
    Extract text:

    iti śrīparamānandasarasvatīpūjyapādaśiṣyabrahmānandasarasvatīviracitāyāṃ advaitasiddhiṭīkāyāṃ advaitacandrikāyāṃ caturthaḥ paricchedaḥ samāptaḥ //

    śānti kanthālasatkaṇṭho manasthālīmilatkaraḥ //

    tripurāripuradvāri kadā syāṃ mokṣabhikṣukaḥ /
    gauḍabrahmānandī samāptā // śrīsāmbaśivārpaṇamastu //

  • Colophon phrase of 147-Viśrāma II

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 147-Viśrāma II
    Work:
    Advaitacandrikā
    Extract text:

    // iti ṣrīmadbrahmānandakṛtāyāṃ advaitacandrikāyāṃ tṛtīyaparicchedaḥ samāptaḥ //

  • Colophon phrase of 192-Viśrāma I

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 192-Viśrāma I
    Work:
    Upadeśasāhasrī
    Extract text:

    Ends: fol. 162a Text:

    iti śrīmatparama … śrīgovinda … śiṣyasya śrī śaṅkarabhagavataḥ sakalavedopaniṣatsāropadeśasahasrī samāptā //

    Comm.:

    iti śrī(fol. 162b)śaṅkarācāryakṛtopadeśasahasryāḥ padayojanikā nāma ṭīkā kṛṣṇatīrthaśiṣyarāmatīrthaviracitā samāptā //

  • Colophon phrase of 222-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 264-1879-80
    Work:
    Advaitaviveka
    Extract text:

    iti śrī āśādharakaviviracito 'dvaitaviveko nāma granthaḥ samāptaḥ //

    śrīsāmbaśiva śivaśiva…mahādeva…mahādevaḥ samarthaḥ //

  • Colophon phrase of 222-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 222-1882-83
    Work:
    Advaitavivekapadayojanā
    Extract text:

    iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa rāmakṛṣṇākhyaviduṣā viracitādvaitavivekapadayojanā samāptā //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 3
  • 4
  • 5
  • 6
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...