Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 41-50 of 479
Download CSV
  • Colophon phrase of 228-1884-86

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 228-1884-86
    Work:
    Kathālakṣaṇavivaraṇa
    Extract text:

    Ends: fol/: 18b Text:​

    // iti śrīmadānandatīrthabhagavatpādācāryaviracitasya vivaraṇaṃ jīyatīrtha bhiḥkṣuviracitaṃ samāptaṃ // // śrīkṛṣṇārpaṇam astu // // śrīraghunāthāya namaḥ//

  • Colophon phrase of 231-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 231-1882-83
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    Ends: fol. 124a Text:

    iti śrīmatparam...śrīgovinda...śiṣyaśrīśaṅkara...kṛtiḥ sakalavedopaniṣatsāropadeśasahasrī samāptā // śubham astu // saṃvat 1842 //

    Comm.:

    iti śrīśaṅkarācāryakṛtopadeśasahasryāṃ padayojanikā nāma ṭīkā kṛṣṇatīrthaśiṣyarāmatīrthaviracitā samāptā //

  • Colophon phrase of 232-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 232-1882-83
    Work:
    Upadeśasahasrīgadyabandhaṭīkā
    Extract text:

    Ends: fol. 46a Text:

    gandyabandhaḥ samāptaḥ //

    comm:

    dvir uktir gadhyabandhasamāptidyotanārthā /

    upadeśasahasryāḥ sa gadyabando yathāmati /

    vyākhyāto rāmatīrtheṇa bhaktyā svajñānasiddhaye //

    iti gadyabandhaṭīkā samāptā //

  • Colophon phrase of 259-1982-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 259-1982-95
    Work:
    Upadeśasāhasrī
    Extract text:

    Ends: fol. 41b Text:

    … samīkṣitavyāni samīkṣitavyāni // 73 //

    iti śrīmachaṅkarabhagavatpādakṛtau upadeśasahasryāṃ gadyabandhaḥ samāptaḥ //

    Comm.:

    upadeśasahasryās sadgadyabandho yathāmati // vyākhyāto rāmatīrthena bhaktyā svajñānasiddhaye // samāptaḥ //

  • Colophon phrase of 261-1892-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 261-1892-95
    Work:
    Kāśikāstava
    Extract text:

    Fol. 5b, Text:

    iti nandikeśvarakṛtā kāśikā samāptā //

    Comm:

    ​ity upamanyukṛtā ādisūtranandikeśvarakārikāyāstavavimarśinī samāptā //

    // śrī //

  • Colophon phrase of 292-H-1879-80

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 292-H-1879-80
    Work:
    Kūṭasthadīpā
    Extract text:

    fol. 13b Text.:

    iti śrīkūṭasthadīpo vidyāraṇyabhāratītīrthaviracitaḥ samāptaḥ //

  • Colophon phrase of 308A-1880-81

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 308A-1880-81
    Work:
    Gadyatraya
    Extract text:

    fol. 3a

    iti śrīmadbhagavadrāmānujācāryakṛtaṃ śaraṇāgatigadyaṃ prathamaṃ // 1 //

    fol. 4a

    śrīmatparamahaṃsaparivrājakācāryaśrīmadbhagavadrāmānujācāryaviracitaṃ śrīraṅgagadyaṃ dvitīyaṃ // 2 //

    End fol. 5b

    iti śrīmadbhagavadrāmānujācāryaviracitaṃ śrīmadvaikuṇṭhagadyaṃ tṛtīyaṃ sampūrṇa // 3 //

    śrīḥ // abhigamana-upādāna-yajana-svādhyāyayoga 5 satyantvarttena pariṣiñcāmi amṛtas taraṇam asi svāhā amṛtavidhānam asi svāhā śrīḥ // śrīḥ// śrīḥ //

  • Colophon phrase of 309-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 309-1899-1915
    Work:
    Padayojanikā
    Extract text:

    Ends: fol. 122a Text:

    iti śrīmatparam...govinda...śiṣyasya śrīśaṅkarabhagavataḥ

    kṛtiḥ sakalavedopaniṣatsāropadeśasāhasrī samāptā // cha //

    Comm.:

    iti śrīmacchaṅkarācāryakṛtopadeśasāhasryāṃ padayojanikā nāma ṭīkā

    kṛṣṇatīrthaśiṣyarāmatīrthaviracitāyāṃ sahasropadeśī samāptā // cha //

  • Colophon phrase of 311-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 311-1899-1915
    Work:
    Kaivalyakalpadruma
    Extract text:

    iti śrīmatparamahaṃsaparivrājakācāryaśrīmadrāmacandrasarasvatīpūjyapādaśiṣyeṇa gaṅgādharasarasvatyākhyābhikṣuṇā viracitāyām ātmasāmrājyasiddhivyākhyāyāṃ kaivalyakalpadrumākhyāyāṃ mādhyāropitaprakaraṇākhyaṃ pūrvārdhaṃ sampūrṇaṃ //

    śrī // śubham astu // saṃvat 1830 samai kātīka vadī 11 // ke likhā // // bhīchuka rāmakā tha...

  • Colophon phrase of 312-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 312-1899-1915
    Work:
    Kaivalyakalpadruma
    Extract text:

    Chap. II ends on fol. 88a as follows: - iti śrīparamahaṃsaparivrājakācāryaśrīrāmacandrasarasvatīpūjyapādaśiṣyeṇa gaṅgādharasarasvatyākhyabhikṣuṇā viracitāyāṃ svārājyasiddhivyākhyāyāṃ kaivalyakalpadrumākhyāyām apavādaprakaraṇaṃ sampūrṇaṃ //

    Ends: foll. 118a​

    iti śrīmatparama…śrīrāmacandrasarasvati…śiṣyeṇa śrīsarvajñasarasvatīpūjyapādapraśiṣyeṇa gaṅgādharasarasvatyākhyaviracitāyāṃ svārājyasiddhivyākhyāyāṃ kaivalyakalpadrūmākhyāyāṃ kaivalyaprakaraṇaṃ sampūrṇaṃ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 4
  • 5
  • 6
  • 7
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...