Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 51-60 of 479
Download CSV
  • Colophon phrase of 319-1819-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 319-1819-95
    Work:
    Upadeśādiviṣayavāda
    Extract text:

    iti śrīvallabhācāryadāsadāsena nirmitaḥ // upadeśādiviṣayo vādo 'yaṃ prāpa pūrṇatāṃ // 1 //

    // cha // śrīḥ //

  • Colophon phrase of 359-A-1881-82

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 359-A-1881-82
    Work:
    Gītābhāṣyavivecana
    Extract text:

    fol. 11a

    iti śrīgītābhāṣyavivaraṇe prathamo 'dhyāyaḥ etc.

    Ends: fol. 191a​

    // śrīrāmakṛṣṇo jayati // iti śrīmatparamahaṃsaparivrājakācāryavaryaśuddhānandapūjyapādaśiṣyabhagavadānandajñānaviracite gītābhāṣyavivecane aṣṭādaśo 'dhyāyaḥ // // śāke 1669 prabhava nāma saṃvatsare phālaguṇaśuddhatrayodasī bhaumavāsare taddine pustakaṃ samāptaṃ // śubhaṃ bhavatu // śrīrām // śrīgopālo jayati //

  • Colophon phrase of 360-A-1881-82

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 360-A-1881-82
    Work:
    Gītābhāṣyavivecana
    Extract text:

    fol. 55b-56a

    ānandajñānaviracite śrībhagavadgītāśaṅkarabhāṣyavyākhyāne dvitīyo 'dhyāyaḥ

    fol. 55b-56a

    ānandajñānaviracite śrībhagavadgītāśaṅkarabhāṣyavyākhyāne dvitīyo 'dhyāyaḥ

    Ends: fol. 259a​

    iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śrīmatparamahaṃsaparivrājakācāryaśrīśuddhānandapūjyapādaśiṣyabhagavadānandajñānaviracite śrīgītābhāṣyavivecane 'ṣṭādaśo 'dhyāyaḥ // // 18//​

  • Colophon phrase of 411-1875-76

    Extract kind:
    Colophon phrase
    Manuscript:
    MS
    Work:
    Kevalādvaitavādādrīkuliśa
    Extract text:

    Ends.: fol. 6b

    ity evaṃ kevalādvaitavādādrikuliśaṃ kṛtaṃ //

    śrīśrīnivāsadāsena lakṣmaṇāryāṅghrisevayā // 163 //

    iti śrīmadrāmānujāryakṛpāpātreṇa viracitaṃ kevalādvaitavādādrīkuliśaṃ samāptam agamat //

    līṣītaṃ mīśravīrajalāla līṣīmānapuramadyeḥ // mītī dvitiya caitra vadi 2 saṃvat 1823.

  • Colophon phrase of 45-1881-82

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 45-1881-82
    Work:
    Bhagavadgitābhāṣya
    Extract text:

    Ends: fol. 176a

    iti śrīgovindabhagavatpūjyapādaśiṣyaparamahaṃsaparivrājakācāryasya śrīśaṅkarabhagavataḥ kṛtau gītābhāṣyeṣṭādaśamo 'dhyāyaḥ // cha /

  • Colophon phrase of 479-1895-98

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 479-1895-98
    Work:
    Gadyatraya
    Extract text:

    fol. 15b

    iti śrībhaga(fol. 16a)vadrāmānujāryaviracitaṃ śaraṇāgatigadyaṃ sampūrṇam//

    fol. 21a

    iti śrībhagavadrāmānujācāryaviracitaṃ śrīraṅgagadyaṃ sampūrṇaṃ //

    Ends.: fol. 33a

    iti śrīmadbhagadrāmānujācāryaviracitaṃ vaikuṇṭhagadyaṃ sampūrṇam //

  • Colophon phrase of 560-1886-92

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 560-1886-92
    Work:
    Upadeśasāhasrī
    Extract text:

    iti śrīmatparama … govinda … śiṣyasya śrīśaṅkarabhagavataḥ kṛtiḥ sakalavedopaniṣatsāropadeśasahastrī samāptam // // śubhaṃ //

  • Colophon phrase of 57-1907-15

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 57-1907-15
    Work:
    Gaṇeśagītāṭīkā
    Extract text:

    Ends: fol. 184b

    iti śrīmatpadavākyapramāṇamaryādādhurandharacaturdharavaṃśāvataṃsagovindasūno nīlakaṇṭhasya kṛtau gaṇeśagītāṭīkāyāṃ gaṇapatibhāvadīpikāyām ekādaśo 'dhyāyaḥ // 11 // śrīmahāgaṇapatīrpaṇam astu // śrīr astu // cha // cha //

  • Colophon phrase of 58-A-1907-15

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 58-A-1907-15
    Work:
    Gītātātparyapariśuddhi
    Extract text:

    fol. 9a

    iti śrīmajjagannāthasarasvatīpūjyapādaśiṣyaparamahaṃsaparivrājakācāryavaryaśrīrāmacandrasarasvatīyatīndraviracitāyāṃ gītātātparyaśuddhau prathamo 'dhyāyaḥ // 1 //

    oṃ tat sad brahmārpaṇam astu //

    Ends: fol. 207a Text:

    hariḥ oṃ tat sad iti śrīmanmahābhārate śatasāhasryāṃ saṃhitāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sannyāsayogo nāmāṣṭādaśo 'dhyāyaḥ // 18 // śrīkṛṣṇārpaṇam astu //

    Comm.:

    sugamam anyat // oṃ tat sat // iti śrīmajjagannātha...śiṣya...śrīrāmacandrasarasvatīyitīndraviracitāyāṃ gītātātparyaśūddhau aṣṭādaśo 'dhyāyaḥ // 18 // oṃ tat sad brahmārpaṇam astu //

    fol. 208b

    gītārāmānandī ṭīkā samāptā

  • Colophon phrase of 59-1919-24

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 59-1919-24
    Work:
    Adhyātmarāmāyaṇaṭīkā
    Extract text:

    iti śrībrahmāṇḍapurāṇe viṃśottaradvādaśasāhastryāṃ saṃhitā … nāradasaṃvāde śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde uttarakāṇḍe navamāṃ …

    com.: śrotur likhituś cātiprasannaḥ san sadā samīpe sthito bhūtā śriyagatanītīty anvayaḥ // 74 //

    iti śrīmatsakalayajñavipaddharaṇasamarthetyādi virudāvalī virājamāta(na)sthahimanivarmaṇaḥ putrasya śrīrāmavarmmaṇaḥ … uttarakāṇḍe navamaḥ sargaḥ 9 samāptoya rāmāyaṇaṃ

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 5
  • 6
  • 7
  • 8
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...