Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 71-80 of 479
Download CSV
  • Colophon phrase of 658-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 658-1882-83
    Work:
    Gaṇapatibhāvadīpikā
    Extract text:

    Text.: fol. 32b

    oṃ tatsad iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīmanmahāgaṇeśapurāṇe uttarakhaṇḍe bālacarite gajānanavareṇyasaṃvāde sāṅkhyasārārthayogo nāma navatriṃśottaraśatatamo 'dhyāyaḥ // gaṇeśagītāyāṃ prathamo 'dhyāyaḥ //

    Comm.:

    iti śrīcaturdharabhaṇitau gaṇeśagītāṭīkāyāṃ gaṇa(pa)tibhāvadīpikāyāṃ gambhīrapratatasadarthadarśikāyām adhyāyaḥ // 1 //

  • Colophon phrase of 666-1884-87

    Extract kind:
    Colophon phrase
    Manuscript:
    MS
    Work:
    Gītābhāṣyaṭīkāvyākhyā
    Extract text:

    Ends: fol. 118a

    iti śrīmadānandatīrthabhagavatpādācāryaviracitaśrīmadbhagavadgītābhāṣyaṭīkāvyākhyāyāṃ bhāvaratnakośavyākhyāyāṃ surendratīrthaśrīpādaśīṣyasumatīndratīrthaviracitāyāṃ dvitīyo 'dhyāyaḥ // cha //

  • Colophon phrase of 675-1883-84

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 675-1883-84
    Work:
    Bhagavadgītabhāṣya
    Extract text:

    Ends: fol. 17b

    iti śrīmadānandatīrthabhagavatpādaviracite śrīgītābhāṣye dvitīyo 'dhyāyaḥ // śrīlakṣmīnṛsiṃhāya namaḥ //

  • Colophon phrase of 676-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 676-1882-83
    Work:
    Kathālakṣaṇabhāvavarṇana
    Extract text:

    iti kathālakṣaṇabhāvavarṇanaṃ samāptaṃ // cha // cha // śrīkṛṣṇārpaṇam astu //

  • Colophon phrase of 711-1884-87

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 711-1884-87
    Work:
    Ekacatvāriṃśatśikṣapatra
    Extract text:

    fol. 10b

    iti śrīharidāsaviracitaṃ daśamaṃ śikṣāpatraṃ //10//

    fol: 20a

    iti śrīmaddharirāyaviracitaṃ caturviśatitamaṃ .........

    fol: 21a

    iti śrīharidāsoditaṃ ......etc.

    fol: 24b

    iti śrīharidāsoktaṃ ....... etc.

    Ends: fol: 34a​

    viśeṣaḥ premajī patrādvedhyaḥ //1//

    iti śrīharidāsakṛtaṃ śikṣāpatraṃ samāptaṃ //40// śrī vallabho jayati // //

    fol. 34b

    // iti śrīharidāsaviracitaṃ ekacatvāriṃśatśikṣāpatraṃ samāptaṃ // // śrīr astu // // lekhakapāṭhakayoḥ śubhaṃ bhavatu // kalyāṇam astu // //

  • Colophon phrase of 744-1884-87

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 744-1884-87
    Work:
    Gāyatryādyarthavivaraṇa
    Extract text:

    Ends: fol. 2b

    iti śrīmatprabhuhastākṣareṣu gāyatryādyarthavivaraṇaṃ //

  • Colophon phrase of 754-1891-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 754-1891-95
    Work:
    Kutarkakaṇṭakoddhāra
    Extract text:

    iti śrīmadviṣṇusakhyāpanna śrīrāmatārāyaṇaviracitaṃ vedāntasiddhāntārāma

    kaṇṭakoddhāraṃ sa(mā)ptam // mitī vaiśāṣa śudi 13 //

    saṃvat / 1877 / śrīmathurājī rāmaghāṭamadhye li(ṣi)taṃ yamunātaṭe //

    śrīkṛṣṇāya namaḥ //

  • Colophon phrase of 756-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 756-1882-83
    Work:
    Kathālakṣaṇavivaraṇa
    Extract text:

    iti śrīmadānandatīrthabhagavatpādācāryaviracitakathālakṣaṇavivaraṇaṃ jaya tīrthabhikṣuviracitaṃ samāptam agamat //

  • Colophon phrase of 756-1891-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 756-1891-95
    Work:
    Kīrṇecandanacampakaprabhṛtiślokārtha
    Extract text:

    iti kīrṇecandanacampakaprabhṛtibhir iti ślokārthaḥ samāptaḥ // śubham astu // śrīsāṃbaśivāyārpaṇam astu // śrī // // śrī // bhādre māsi kṛṣṇapakṣe darśāyāṃ bhaumavāsare // likhitaṃ//

  • Colophon phrase of 768-D-1981-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 768-D-1981-95
    Work:
    Tātparyadīpikā
    Extract text:

    Ends: fol: 11b Text:

    Comm:

    iti śrī ..... rāmakṛṣṇākhyena viracitā kūṭasthadīpatātparyadīpikā samāptim agamat // aṣṭamo 'dhyāyaḥ // // śrīḥ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 7
  • 8
  • 9
  • 10
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...