Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 91-100 of 479
Download CSV
  • Dvādaśahejva

    Gender:
    Male
  • Ekacatvāriṃśatśikṣapatra

    Authors:
    Haridāsa
    Languages:
    Sanskrit
    Contained in
    Incipit of 711-1884-87
    Incipit
    Colophon phrase of 711-1884-87
    Colophon phrase
  • Explicit of 110-1902-07

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 110-1902-07
    Work:
    Advaitasiddhāntavidyotana
    Extract text:

    sadanantacidānande jagatī yatra jāyate /

    rajatādīva śuktyādau tadevāhaṃ parā gatiḥ //

    nanu deśāntarīyarajatāder eva bhānenopapattāv idaṃ rajatam ityādi bhramasthale

    suktyādau rajatādyutpattikalpane gauravam iti cen (na) //

    Ends fol 28a

    prārabdhabhogattatkarmaṇāṃ dehādinivṛttau pratibandakatvena videhakaivalyaparyanta

    pranovṛtyādirūpasya prārabdhabhogopayuktasatve 'py agre tadasattāpatatvaḥ pramāyās tatvājñānatatprayuktapūrvāsthānaniyatatvād iti dik //

  • Explicit of 146-Viśrāma II

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 146-Viśrāma II
    Work:
    Advaitacandrikā
    Extract text:

    śrīnārāyaṇatīrthānāṃ ṣaṭśāstre pāramīyuṣāṃ //

    caraṇau kāraṇīkṛtya tīrṇāḥ sārasvatārṇavaḥ //

    bhaje śrīparamānandasarasvatyaṅgripaṅkajaṃ //

    yatkṛpādṛṣṭileśena tīrṇaḥ saṃsārasāgaraḥ //

    yadyatsaṃbhavad uktikaṃ paravacassaṃbhūṣya taddūṣitaṃ //

    vyākhyātaś ca nigūḍhabhāvagahano vāṇīsudhāsāgaraḥ //

    sarvaṃ taccharadindusundaramukhaśrīkṛṣnalīlātanau //

    mālābhāvam avāpya sajjanamanomālāṃ samākarṣata //

    eṇā yadyapi candrikā khalamano rājīvarājer api

    dhvāntocchedakarī sarīsṛpamukhavyāghātamudrākarī //

    sādhūnāṃ saralasvabhāvakaraṇākūpārasārātmanāṃ cetaścandramaṇī maṇīṣu ramaṇī jātyā tathāpi sphuṭaṃ //

  • Explicit of 147-Viśrāma II

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 147-Viśrāma II
    Work:
    Advaitacandrikā
    Extract text:

    mumukṣuṇā tadaṅgatayānuṣṭheye tadicchāprayuktecchādhīnamumukṣupravṛttiviṣayau

    aṅgasyāṅgāṅgirūpaphalecchādhīnacikīrṣājanyakṛtisādhyatvād apūrvaviśiṣṭayāgecchayā

    prayājāder iva sākṣātkāraviśiṣṭaśravaṇechayā manananididhyāsanayoś cikīrṣā

    śravaṇasya mananādyaṅgatvābhāve tu sākṣātkārecchayaiva tayoḥ seti aṅgāṅgitāvicārasya

    karttavyasya phalamitibhāvaḥ prameyāvagamaṃ pratyavadhānāt // etc.

    Ends. Fol. 11b

    tadanyāsādhyatve tadanyākaraṇakatve karaṇakatve 'pi nididhyāsanādhīnadhīkaraṇatve 'pi

    apekṣitatayā apekṣitadhīghaṭitatayā cakitaśaktiṃ vinā abhidhatte vodhayati //

    tarkaiḥ sārasvataiḥ etc.

  • Explicit of 222-1882-83

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 264-1879-80
    Work:
    Advaitaviveka
    Extract text:

    Ends fol 49a

    puruṣottamasūnu rāmajī tanayenedam akāri kautukaṃ //

    girijāpatitoṣaṇāśayā dadhadāśādharanāma sārthakaṃ // 1//

  • Explicit of 222-1882-83

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 222-1882-83
    Work:
    Advaitavivekapadayojanā
    Extract text:

    Ends fol. 14a:

    Text:

    jīvanmukteḥ parākāṣṭā jīvādvaitavivarjanāt //

    labhyate sāvatotredam īśādvaitād vivecitaṃ // 69 //

    iti advaitavivekaḥ samāptaḥ

    Comm.:

    parākāṣṭā niratiśayaparyavasānabhūmijīvādvaitasya ma …(lost)—

    pañcasya vivarjanāt parityāgāl labhyate prāpyate ataḥ kāraṇād idaṃ jīvādvaitam īśādvaitādīś ca…(lost) dvivecitaṃ vivicya pradarśitaṃ ity arthaḥ // 69//

  • Explicit of 595-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 595-1884-87
    Work:
    Ajñānabodhinī
    Extract text:

    Ends on 17b: api ca asya jīvanmuktasya prārabdhabhogārthaṃ śarīradhāraṇe ko doṣaḥ yathotsvādaṃṣkoṇavat avidyākāryyadehadhayam asti tat kiṃ kariṣyati svāmi /

  • Explicit of 597-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 597-1884-87
    Work:
    Ajñānabodhinī
    Extract text:

    yasya debe parā bhakti // yathā deve tathā gurau // tasyaite kathitā hy arthā // prakāśante mahātmanaḥ iti śrute // cha // iti samkṣiptavedāntaśāstraprakriyā //

  • Explicit of 637-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 637-1887-91
    Work:
    Ajñānabodhinī
    Extract text:

    yasya deve parābhakti (19a) yathā debe tathā gurau /

    tasyaite kathitā hy arthāḥ prakāśyan(ṃ)te mahātmanaḥ//

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 9
  • 10
  • 11
  • 12
  • …
  • 48 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...