Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 131-140 of 603
Download CSV
  • Explicit of 242-1884-86

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 242-1884-86
    Work:
    Adhikaraṇamālā
    Extract text:

    tasmāj jagatsṛṣṭau svātantryabhāve 'pi bhogamokṣayos teṣāṃ svātantryam asti //

  • Explicit of 246-1892-95

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 246-1892-95
    Work:
    Aparokṣānubhūti
    Extract text:

    gurudaivatabhaktānaṃ sarveṣāṃ sulabho javāt //

    Fol. 23a. Then follow 4 stanzas beginning

    tīrthe śvapacagṛhe vā etc…

    And ending

    …… vicare jaḍavanmuniḥ //47//

    N.B.- The last verse of the text should be 144th and of the addenda 148 instead of 147.

  • Explicit of 260-Viśrāma (i)

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 260-Viśrāma (i)
    Work:
    Jaimininyāyamālāvistara
    Extract text:

    Ends: fol. 367a

    vedānāṃ sthitikṛtpuro hariharobhūtsūtrakṛjjaiminis tadbhāṣyaṃ śabarobhyadādvaditavāṃstadvistaraṃ mādhavaḥ / so 'yaṃ nityakalatraputrajanakapradidhāyūḥ sahasrabandhubhir vijayatāmācandramātārakam //

  • Explicit of 261-Viśrāma (i)

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 261-Viśrāma (i)
    Work:
    Jaimininyāyamālāvistara
    Extract text:

  • Explicit of 263-1985-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 263-1895-98
    Work:
    Ajñānabodhinī
    Extract text:

    atra bhagavatoktaṃ //

    rājavidyārājaguhya pavitram idam uttamaṃ /

    pratyakṣāvagamya (mamaṃ) dharmyaṃ susukham kartum avayaṃ //

    kiṃ ca yathāgnihotrādīnā svargādi phalaṃ darśayati // śrutiḥ tathā brahmavidyāvijñānāni / dapi paramapuruṣārthaṃ darsayathi // śrutir api śruti yo brahmavidyānantaraṃ mokṣaṃ pradarsayati madhye kāryānantaraṃ vā(nivā)r iti // ….

    yasya deve parābhakti yathā deve tathā gurau /

    tasmai te kathitā hy arthaḥ prakāsante mahātmana // iti śrute /

  • Explicit of 264-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 264-1895-98
    Work:
    Advaitasiddhi
    Extract text:

    Ends text fol 323a

    namas tasmai nityaṃ nikhilanigameśāya haraye //

    anādisukharūpatā nikhiladṛśyanirmuktatā /

    nirantaram anantatāsphuraṇarūpatā ca svataḥ

    trikālaparamārthatā trividhabhedaśūnyātmatā /

    mama śrutiśatārpitā tad aham asmi pūrṇo hariḥ // * //

  • Explicit of 265-1879-80

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 265-1879-80
    Work:
    Advaitāmṛta
    Extract text:

    etasya kavalān pañca etc. // 172 //

  • Explicit of 265-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 265-1895-98
    Work:
    Advaitabrahmasiddhi
    Extract text:

    jīvatattvaṃ jagattattvam īśatattvaṃ tṛtīyakaṃ //

    darśanaikādaśe sthitvā tattadyuktyā nirūpitaṃ //

    pascād vedāntasadyuktyā śraddheta śrutimānataḥ //

    advayaṃ brahma saṃsiddhaṃ dvaitasyāvasaraḥ kutaḥ //

  • Explicit of 266-1879-80

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 266-1879-80
    Work:
    Advaitāmṛta
    Extract text:

    amṛtatvaṃ prayāntvāśu bibudhā yatisattamāḥ // 171 //

  • Explicit of 28-A 1879-80

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 28-A 1879-80
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    rāmāyaṇaṃ janamanoharam ādikāvyaṃ /

    brahmādibhiḥ survarair api saṃstutaṃ ca /

    śraddhānvitaḥ paṭa(ṭha)ti yaḥ śruṇuyāt sa nityaṃ /

    viṣṇoḥ prayāti sadanaṃ sa viṣṇudehaḥ //

    i śrī da tma mā ṇe mā he ra vā u ra ḍe va sargaḥ //

    adhyātmarāmāyaṇaḥ samāptaḥ // adhyātmottarakāṇḍe grahasaṃkhyayā parikṣiptāḥ ṛtuśatasaṃkhyāḥ ślokāḥ purāṇasaṃkhyāś ca purāṇasaṃkhyāś ca purā hareṇoktāḥ

    pārvatyai parameśvareṇa gadite hyadhyātmarāmāyaṇe

    kāṇḍaiḥ saptabhir anviteti śubhadesargāś catuḥṣaṣṭikāḥ /

    ślokānāṃ tu śatadvayena sahitāny ukyāni catvārisahastrāṇi eva samāsataḥ śrutiśateṣūktāni tatvārthataḥ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 13
  • 14
  • 15
  • 16
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...