Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 141-150 of 603
Download CSV
  • Explicit of 299-1899-1915

    Extract kind:
    Explicit
    Work:
    Advaitamakaranda
    Extract text:

    na hi nānāsvarupaṃ syād ekaṃ vastu kadācana
    tasmād akhaṇḍa evāsmi vihahajjāgatīṃ bhidāṃ // 25 //

  • Explicit of 300-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 300-1899-1915
    Work:
    Rasābhivyañjikā
    Extract text:

    …haṃkārasākṣi pratyagabhinnatayā tarkaiḥ sambhāvayituṃ
    advaitamakarandākhyam ārabhamāṇaḥ… …granthato nibadhnāti

  • Explicit of 301-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 301-1899-1915
    Work:
    Advaitasiddhi
    Extract text:

    śrīvyāsaśaṅkarasureśvarapadmapādān vedāntaśāstranibandhakṛtas tathānyān //

    vidyāpradānihayatipravarān dayālūn /

    sarvān gurūn satatam eva namāmi bhaktyā // 2 //

    siddhīnām iṣṭanaiṣkarmyabrahmagānām iyaṃ cirāt /

    advaitasiddhir adhunā caturthī samajāyata // 9 //

  • Explicit of 302A-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 302A-1899-1915
    Work:
    Advaitāmṛta
    Extract text:

    sa hariharsarsvatī yatīndradyumaṇikarābhihatājñatāndhakāraḥ //
    sa jayati paramahaṃsayogivāryau hariharasaṃjñacidātmasaktacittaḥ // 69 //
    jitāhāro jitakrodho jagannāthasarasvatī //
    tenāyaṃ racito grantha advaitāmṛtasaṃjñitaḥ //70//
    advaitakavalān pañcasvādya sādaratāṃ gataḥ //
    amṛtatvaṃ prayāntyāśu vibudhā yatisattamāḥ // 71 //

  • Explicit of 303-1895-98

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 303-1895-98
    Work:
    Adhikaraṇamālā
    Extract text:

    īśvaro hi upāsanayā stoṣitas teṣāṃ bhogamātrasiddhaye svārājyaṃ dadau suktiś ca tatvavidyoptādanena dattavān / tasmāj jagatsṛṣtau svātantryābhāve 'pi bhogamokṣayos teṣaṃ svātantryam asti //

  • Explicit of 303-1899-1915

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 303-1899-1915
    Work:
    Anubhūtiprakāśa
    Extract text:

    dvaitasya māyikatvena tatvam advaitamithyā //

    sanmātro nitya iti ādiśrutyāt tat tu sphuṭīkṛtaṃ // 53 //

    atharvaṇe tu kaivalyaṃ pramūkhāḥ śrutayaḥ sphuṭāḥ //

    śrutismṛtītihāsānām abhiprāyavidavyaya // 54 //

    śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ / 154 //

  • Explicit of 3-1919-24

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 3-1919-24
    Work:
    Aparokṣānubhūti
    Extract text:

    ebhir aṅgaiḥ samāyukto rājayogataḥ prakīrtitaḥ //

    kiñcitpakvakaṣāyeṇa haṭayogena saṃyataḥ //43//

  • Explicit of 368-A 1881-82

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 368-A 1881-82
    Work:
    Vijñānavinodinī
    Extract text:

    taṃ devaṃ praṇatārtināśanakaraṃ tatvātmanā bhāvayan /

    pravhī bhāvam upāgato 'smi satataṃ gopālabālaṃ harim //

    ācārya mandārataru prabhūta vākpuṣpasadbrahmamarandapāne /

    bhṛṅgāya bhāno 'karavaṃ viśeṣād udbhūtavijñānavinodaṭīkām //2//

    śrutismṛtinyāyasamūhamālagdhante munīndro 'vagataprabodhaḥ //

    yas tasya buddher na hi bodhyam anyad evaṃ hi satyaṃ śapathaṃ karomi //2//

    śrīmajjagannāthamūnīśvarāṇāṃ pādāravinde bhramarāyamānaḥ /

    śrībālagopālayatīdracandraḥ śrībālakṛṣṇondravaraprasāda //4//

  • Explicit of 409-1875-76

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 409-1875-76
    Work:
    Abhayapradānasāra
    Extract text:

    rākānte rūddhalaṅkacyutakapikadano dhūmradṛkvajradaṃṣṭau //

    bhaṅtvā kaṃpaṃ prahastaṃ daśamukhamukuṭaṃ kuṃbhakarṇātikāyau //

    brahmāstracchinnakumbhādikam atha makarākṣaṃ tu hatvaindraśatruṃ .. /

    jitvā ghastrais tribhis taṃ savalam apaharad rāvaṇaṃ rāmacandraḥ //1//

    apa-(fol. 3b)-diśya veṅkaṭeśaḥ svahastasaṃsaktakalikātulyaṃ //

    abhayapradānasāraṃ guruprasādāt svayaṃ vyalikhat //1//

    prāptiprakāraprapañco daśamo 'dhikāraḥ //1//

  • Explicit of 43-Viśrāma I

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 43-Viśrāma I
    Work:
    Adhyātmavidyā
    Extract text:

    ekabudhyā tu sarveśe mano deve nivedayet /

    nāhaṃ deho na ca prāṇo nendriyāṇi tathaiva ca // 7 //

    na manohaṃ na buddhiś ca naiva cittamahaṃkṛtiḥ // 8 //

    iti śaṅkarācārya tā adhyātmavidyā saṃpūrṇā cha …

    fol. 2a (in a different writing):

    japo jalpaśilpaṃ sakalam api mudrā viracitā /

    gatiprādakṣiṇye kramaṇamaśanāghāhutividhiṃ //

    praṇāmaḥ saṃveśo sukham akhilam ātmārpaṇadaṣāsaparyāparyāyas tava bhavatu dhanye vilasitāṃ // 9 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 14
  • 15
  • 16
  • 17
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...