na hi nānāsvarupaṃ syād ekaṃ vastu kadācana
tasmād akhaṇḍa evāsmi vihahajjāgatīṃ bhidāṃ // 25 //
na hi nānāsvarupaṃ syād ekaṃ vastu kadācana
tasmād akhaṇḍa evāsmi vihahajjāgatīṃ bhidāṃ // 25 //
…haṃkārasākṣi pratyagabhinnatayā tarkaiḥ sambhāvayituṃ
advaitamakarandākhyam ārabhamāṇaḥ… …granthato nibadhnāti
śrīvyāsaśaṅkarasureśvarapadmapādān vedāntaśāstranibandhakṛtas tathānyān //
vidyāpradānihayatipravarān dayālūn /
sarvān gurūn satatam eva namāmi bhaktyā // 2 //
siddhīnām iṣṭanaiṣkarmyabrahmagānām iyaṃ cirāt /
advaitasiddhir adhunā caturthī samajāyata // 9 //
sa hariharsarsvatī yatīndradyumaṇikarābhihatājñatāndhakāraḥ //
sa jayati paramahaṃsayogivāryau hariharasaṃjñacidātmasaktacittaḥ // 69 //
jitāhāro jitakrodho jagannāthasarasvatī //
tenāyaṃ racito grantha advaitāmṛtasaṃjñitaḥ //70//
advaitakavalān pañcasvādya sādaratāṃ gataḥ //
amṛtatvaṃ prayāntyāśu vibudhā yatisattamāḥ // 71 //
īśvaro hi upāsanayā stoṣitas teṣāṃ bhogamātrasiddhaye svārājyaṃ dadau suktiś ca tatvavidyoptādanena dattavān / tasmāj jagatsṛṣtau svātantryābhāve 'pi bhogamokṣayos teṣaṃ svātantryam asti //
dvaitasya māyikatvena tatvam advaitamithyā //
sanmātro nitya iti ādiśrutyāt tat tu sphuṭīkṛtaṃ // 53 //
atharvaṇe tu kaivalyaṃ pramūkhāḥ śrutayaḥ sphuṭāḥ //
śrutismṛtītihāsānām abhiprāyavidavyaya // 54 //
śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ / 154 //
ebhir aṅgaiḥ samāyukto rājayogataḥ prakīrtitaḥ //
kiñcitpakvakaṣāyeṇa haṭayogena saṃyataḥ //43//
taṃ devaṃ praṇatārtināśanakaraṃ tatvātmanā bhāvayan /
pravhī bhāvam upāgato 'smi satataṃ gopālabālaṃ harim //
ācārya mandārataru prabhūta vākpuṣpasadbrahmamarandapāne /
bhṛṅgāya bhāno 'karavaṃ viśeṣād udbhūtavijñānavinodaṭīkām //2//
śrutismṛtinyāyasamūhamālagdhante munīndro 'vagataprabodhaḥ //
yas tasya buddher na hi bodhyam anyad evaṃ hi satyaṃ śapathaṃ karomi //2//
śrīmajjagannāthamūnīśvarāṇāṃ pādāravinde bhramarāyamānaḥ /
śrībālagopālayatīdracandraḥ śrībālakṛṣṇondravaraprasāda //4//
rākānte rūddhalaṅkacyutakapikadano dhūmradṛkvajradaṃṣṭau //
bhaṅtvā kaṃpaṃ prahastaṃ daśamukhamukuṭaṃ kuṃbhakarṇātikāyau //
brahmāstracchinnakumbhādikam atha makarākṣaṃ tu hatvaindraśatruṃ .. /
jitvā ghastrais tribhis taṃ savalam apaharad rāvaṇaṃ rāmacandraḥ //1//
apa-(fol. 3b)-diśya veṅkaṭeśaḥ svahastasaṃsaktakalikātulyaṃ //
abhayapradānasāraṃ guruprasādāt svayaṃ vyalikhat //1//
prāptiprakāraprapañco daśamo 'dhikāraḥ //1//
ekabudhyā tu sarveśe mano deve nivedayet /
nāhaṃ deho na ca prāṇo nendriyāṇi tathaiva ca // 7 //
na manohaṃ na buddhiś ca naiva cittamahaṃkṛtiḥ // 8 //
iti śaṅkarācārya tā adhyātmavidyā saṃpūrṇā cha …
fol. 2a (in a different writing):
japo jalpaśilpaṃ sakalam api mudrā viracitā /
gatiprādakṣiṇye kramaṇamaśanāghāhutividhiṃ //
praṇāmaḥ saṃveśo sukham akhilam ātmārpaṇadaṣāsaparyāparyāyas tava bhavatu dhanye vilasitāṃ // 9 //