Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 151-160 of 603
Download CSV
  • Explicit of 548-1886-92

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 548-1886-92
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    yasya deve parā bhaktiḥ etc. iti śruteḥ //

  • Explicit of 549-1886-92

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 549-1886-92
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    tasyaite kathitā hyarthāḥ prakāsan(fol. 19b)

  • Explicit of 57-Viśrāma I

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 57-Viśrāma 1
    Work:
    Advaitaratnakośaṭīkā
    Extract text:

    gaṃbhīr abhāvā ṭīkeyaṃ vyākhyātā bālabhāvataḥ /

    kiṃcid vijṛṃbhitaṃ cātra tad gṛhṇantu vimatsarāḥ //

    mṛtkṛtir doṣakīrṇāpi jñānendrānatipūrvikā /

    mahannibandhasaṃbandhā prāpsyati pracayaṃ bhuvi //

    kṛtyānayā raghupatiḥ paramātmā kuladaivataṃ /

    saṃtuṣyatu śukālāpais tatpoṣakajano yathā //

  • Explicit of 59-1919-24 [WAS DUPLICATE]

    Extract kind:
    Explicit
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    WAS UPLICATE

  • Explicit of 598-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 598-1884-87
    Work:
    Aparokṣānubhava
    Extract text:

    paripakkaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ //

    gurudaivatabhaktānāṃ sarveṣāṃ sulabho bhavet // 144 //

  • Explicit of 626-Viśrāma (i)

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 626-Viśrāma (i)
    Work:
    Aparokṣānubhūtivivaraṇa
    Extract text:

    Ends.- Text.- fol. 146b.

    paripakvaṃ mano yeṣāṃ… /

    … sarveṣāṃ sulabho javāt //144//

    Comm.-fol. 147b.

    te sarva tāpopaśāntāḥ santaḥ paramānandaprāptāḥ sarve duḥkhasaṃjñavātsaṃsārāt mucyanta eveti siddhaṃ //144// cha // evam asmin saṃsāre jananamaraṇāgninicaye dīrghena kālena santaptāḥ santa ihāmutrāt phalabhogād viraktā ye niḥśreyasakāṅkṣiṇas teṣāṃ karūṇayākalitena śrīmadbhagavatācāryeṇa śaṅkareṇa pratīteyaṃ surasarittāpovaśa manī hy aparokṣānubhūtis tatra tasyānukampayaiva bhīmātaṭa kṛtavilāsavigrahaśrīmannityānandānucarācareṇa mayā taccaraṇāmbujaparāgasurasagandhitamanasā śāstrādi vyutpattivīhīnatayaiva kevalayā bhaktyā preritena kṛtam i-(fol.148a)-daṃ vivaraṇaṃ tatprītaya evāstu na kadāciddambhāyety om //60 - //

    nityānandaparāceraśaparavit pādāvanejañjala /

    pītvā janma śatakṛtaṃ tvadyamaho tīrtvā tu janmapradāṃ /

    saṃbhitvāṃ suvirūḍhakarmakaṇikāṃ kṛtvā ca tasmin mana-//

    -stannāmasmaraṇānuvādanasukhaṃ labdhaṃ tu bhaktālaye //1//

    aviditapadabhāṣaḥ kāvyavyutpatihīnor bhajanavidhivimūḍhaḥ kevalas tvadvirāgī //

    tava padaratabhaktyāḥ prerito 'haṃ tv ayogyaḥ /

    kṛtam idam akhilātman paṇḍharīśa kṣamasva //2//

    nityānandaṃ sadāśāntam advaitaṃ śivam avyayaṃ /

    smṛtvāyaṃ racito hy arthas tasyaiva śivasaṃjñayā //3//

  • Explicit of 627-1886-92

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 627-1886-92
    Work:
    Atimānuṣastotra
    Extract text:

    pāpīyaso 'pi śaraṇāgataśabdabhājo

    nopekṣaṇaṃ mama tavocitam īśvarasya /

    tvat jñānaśakti karunāsu satīṣu neha

    pāpaṃ parākramitum (fol. 11b) arhati māmakīnam //63//

  • Explicit of 639-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 639-1887-91
    Work:
    Anubhūtiprakāśa
    Extract text:

    śrutivyākhyānatastuṣyādvidyātīrthamaheśvaraḥ // 154 //

    ity anubhūtiprakāśe devavidyākhyo nāma viṃśodhyāyaḥ //

  • Explicit of 640-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 640-1887-91
    Work:
    Aparokṣānubhava
    Extract text:

    ebhiraṅgaiḥ samāyukto rājayoga udāhṛtaḥ //

    kiñcitpakvakaṣāyāṇāṃ haṭhayogena saṃyutaḥ //143 //

    parīpakvaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ //

    gurudaivatabhaktānāṃ sarveṣāṃ

    ……(ṣāṃ) sulabho bhavet // 144 //

  • Explicit of 650-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 650-1884-87
    Work:
    Adhyātmasudhātaraṅgiṇī
    Extract text:

    Text fol. 42b

    śrīhare vallavīkānta rukmiṇīnātha bhūpate /

    saṃsārābdhinim agnānāṃ prasādaṃ kuru keśava //4// iti śrī adhyātmakārikāvalyāṃ saptamastaraṅga //7// samāpto 'yaṃ granthaḥ //

    Comm. Fol. 42b

    atha granthānte prārthayate śrīhare iti /

    prasīdatāṃ hayagrīvaḥ śrīnivāso jagadguruḥ /

    karotu jagatāṃ śreyaḥ kāruṇyādiguṇārṇavaḥ //1//

    maṅgalaṃ gopikāpreṣṭo maṅgalaṃ kamalāpatiḥ /

    satyabhāmāpriyaḥ kṛṣṇo maṅgalaṃ bhaktavatsalaḥ //2/

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 15
  • 16
  • 17
  • 18
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...