yasya deve parā bhaktiḥ etc. iti śruteḥ //
yasya deve parā bhaktiḥ etc. iti śruteḥ //
tasyaite kathitā hyarthāḥ prakāsan(fol. 19b)
gaṃbhīr abhāvā ṭīkeyaṃ vyākhyātā bālabhāvataḥ /
kiṃcid vijṛṃbhitaṃ cātra tad gṛhṇantu vimatsarāḥ //
mṛtkṛtir doṣakīrṇāpi jñānendrānatipūrvikā /
mahannibandhasaṃbandhā prāpsyati pracayaṃ bhuvi //
kṛtyānayā raghupatiḥ paramātmā kuladaivataṃ /
saṃtuṣyatu śukālāpais tatpoṣakajano yathā //
paripakkaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ //
gurudaivatabhaktānāṃ sarveṣāṃ sulabho bhavet // 144 //
Ends.- Text.- fol. 146b.
paripakvaṃ mano yeṣāṃ… /
… sarveṣāṃ sulabho javāt //144//
Comm.-fol. 147b.
te sarva tāpopaśāntāḥ santaḥ paramānandaprāptāḥ sarve duḥkhasaṃjñavātsaṃsārāt mucyanta eveti siddhaṃ //144// cha // evam asmin saṃsāre jananamaraṇāgninicaye dīrghena kālena santaptāḥ santa ihāmutrāt phalabhogād viraktā ye niḥśreyasakāṅkṣiṇas teṣāṃ karūṇayākalitena śrīmadbhagavatācāryeṇa śaṅkareṇa pratīteyaṃ surasarittāpovaśa manī hy aparokṣānubhūtis tatra tasyānukampayaiva bhīmātaṭa kṛtavilāsavigrahaśrīmannityānandānucarācareṇa mayā taccaraṇāmbujaparāgasurasagandhitamanasā śāstrādi vyutpattivīhīnatayaiva kevalayā bhaktyā preritena kṛtam i-(fol.148a)-daṃ vivaraṇaṃ tatprītaya evāstu na kadāciddambhāyety om //60 - //
nityānandaparāceraśaparavit pādāvanejañjala /
pītvā janma śatakṛtaṃ tvadyamaho tīrtvā tu janmapradāṃ /
saṃbhitvāṃ suvirūḍhakarmakaṇikāṃ kṛtvā ca tasmin mana-//
-stannāmasmaraṇānuvādanasukhaṃ labdhaṃ tu bhaktālaye //1//
aviditapadabhāṣaḥ kāvyavyutpatihīnor bhajanavidhivimūḍhaḥ kevalas tvadvirāgī //
tava padaratabhaktyāḥ prerito 'haṃ tv ayogyaḥ /
kṛtam idam akhilātman paṇḍharīśa kṣamasva //2//
nityānandaṃ sadāśāntam advaitaṃ śivam avyayaṃ /
smṛtvāyaṃ racito hy arthas tasyaiva śivasaṃjñayā //3//
pāpīyaso 'pi śaraṇāgataśabdabhājo
nopekṣaṇaṃ mama tavocitam īśvarasya /
tvat jñānaśakti karunāsu satīṣu neha
pāpaṃ parākramitum (fol. 11b) arhati māmakīnam //63//
śrutivyākhyānatastuṣyādvidyātīrthamaheśvaraḥ // 154 //
ity anubhūtiprakāśe devavidyākhyo nāma viṃśodhyāyaḥ //
ebhiraṅgaiḥ samāyukto rājayoga udāhṛtaḥ //
kiñcitpakvakaṣāyāṇāṃ haṭhayogena saṃyutaḥ //143 //
parīpakvaṃ mano yeṣāṃ kevalo 'yaṃ ca siddhadaḥ //
gurudaivatabhaktānāṃ sarveṣāṃ
……(ṣāṃ) sulabho bhavet // 144 //
Text fol. 42b
śrīhare vallavīkānta rukmiṇīnātha bhūpate /
saṃsārābdhinim agnānāṃ prasādaṃ kuru keśava //4// iti śrī adhyātmakārikāvalyāṃ saptamastaraṅga //7// samāpto 'yaṃ granthaḥ //
Comm. Fol. 42b
atha granthānte prārthayate śrīhare iti /
prasīdatāṃ hayagrīvaḥ śrīnivāso jagadguruḥ /
karotu jagatāṃ śreyaḥ kāruṇyādiguṇārṇavaḥ //1//
maṅgalaṃ gopikāpreṣṭo maṅgalaṃ kamalāpatiḥ /
satyabhāmāpriyaḥ kṛṣṇo maṅgalaṃ bhaktavatsalaḥ //2/