Text. gurudaivatabhaktānāṃ sarveṣāṃ sulabho javāt // 44 //
Comm.- gurubhaktā īśabhaktā sarvasulabha siddhihā // 44 //
samaślokī āsī ṭīkā aparoṣṭānubhūtici /
vāmane ārpilīpāī śeṣaṣāī guruciyā
Text. gurudaivatabhaktānāṃ sarveṣāṃ sulabho javāt // 44 //
Comm.- gurubhaktā īśabhaktā sarvasulabha siddhihā // 44 //
samaślokī āsī ṭīkā aparoṣṭānubhūtici /
vāmane ārpilīpāī śeṣaṣāī guruciyā
dṛśyaṃ hy adṛśyataṃ nītvā brahmākāreṇa cintayet /
yadvā nitye sukhe tiṣṭhet dhiyā cidrasapūrṇayā // 142//
ebhir aṅgaiḥ samāyukto rājayogaḥ prakīrtitaḥ //
kiñcitpakvakaṣāyeṇa haṭayogena saṃyutaḥ //143//
śrutismṛtītihāsānām abhiprāyavidavyayaḥ
śrutivyākhyānatas tuṣyād vidyātīrthamaheśvaraḥ 154 //
Text: - paripakvaṃ mano yeṣāṃ ….. /
…… sarveṣāṃ sulabho javāt //42//
Comm. – haṭhapradīpādānekaśāstraprayuktātmaprāptyartham anekakleśataradāyakasādhanatiraskārapūrvakatayānenaiva granthoktasādhanābhyāsena sulabhatayā saccidānandalābhau bhavatīty evaṃ sudhiyo bibhāvayantu //42/
aparokṣānubhūtes tu samyagarthāvabodhane //
yathāmati mayākāri śubhaiṣā bodhadīpikā //42//
nityānandasamāhā ceccharayo bhuvi bhāvukāḥ /
prapañcāndhavināśāya sevyatāṃ bodhadīpikā //43//
jambudvīpasumaṇḍitā jayapurī dharmārthakāmānvitā /
vidyānekavicārasāranicayā bhūpaiḥ sadā vanditā //
tasyāṃ śrīguruśaṅkarasya ca guror vaṃśapradīpo mahān
yātaḥ śrīgurūdevadeva iha vai tejogiris tejasāḥ //44//
tasyaiva kṛpayā mayā viracitā //