Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 171-180 of 603
Download CSV
  • Incipit of 076-B-1891-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 076-B-1891-95
    Work:
    Amanaskayoga
    Extract text:

    kailāsaśikharāsīnaṃ sarvajñaṃ sarvagaṃ śivaṃ //
    vāmadevo muniḥ śreṣṭhaḥ praṇamya paripṛchati // 1 //
    vāmadevovāca //
    devadeva mahādeva sarvānugrahakāraka /
    jīvanmuktipadopāyaṃ kathayasva mama prabho // 2 //
    śrīmahādevovāca //
    śṛṇu vacha mahāprajña saṃsārārṇavatārakaṃ //
    agamyaṃ sarvadevānāṃ gopyaṃ tatsakalāgame // 3 // etc.

    Ends: fol. 17b

    brahmāviṣṇumaheśānāṃ pralayenopiyoginaḥ //
    bhuñjate paramānandaṃ bhṛṣaṇḍādimahātmanāṃ // 97 //

  • Incipit of 106-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 106-1899-1915
    Work:
    Avadhūtagītā
    Extract text:

    kvacit tyāgī kvacid bhogī kvacinnagnaḥ piśācavat /

    dattatreyo hariḥ sākṣād vasan siṃhādriparvate // 1 //

    avadhūtaṃ kimarthaṃ ca (fol. 2a) kimarthaṃ ca tarakṣaraṃ /

    papraccha pārvatī devaṃ brūhi me śaśiśekharaṃ // 1 //

    āśāśokajito yena ādimadhyāntanirmalaṃ /

    ānandakevalaṃ yena akārasyaiva lakṣaṇam // 2 //

    tamo 'haṅkāranirmukto (fol. 2b) takārasyaiva lakṣaṇam // 5 //

    iśvarānugrahād evaṃ puṃsām advaitavāsanā /

    mahābhayaparitrāṇaviprāṇām upajāyate // 1 //

    yenedaṃ pūritaṃ sarvam ātmanaivātmanātmani /

    nirākāraṃ kathaṃ devaṃ hyabhinnaṃ śivamadyayaṃ // 2 //

    pañcabhūtātmakaṃ viśvaṃ etc.

    Ends: fol. 41b

    cittāyattaṃ dhātuvahaṃ śarīraṃ /

    naṣṭe citte dhātavo yānti nāśam //

    tasmāccittaṃ yatnato rakṣaṇīyaṃ

    svasthe citte buddhayaḥ sambhavanti // 1 //

  • Incipit of 113-1902-07

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 113-1902-07
    Work:
    Abhinavacandrikā
    Extract text:


    Chapter II, pāda 1.
    Begins: fol. 1b.

    etad adhyāyārthaṃ darśayatīti / brahmasvarūpanirūpaṇe navaśeṣātkimadhyāyaśeṣeṇeti varttate/ tataś caivaṃ yojanā / prathamādhyāyena brahmasvarūpasya nirūpitatvena brahmasvarūpanirūpaṇe 'navaśeṣāt adhyāyasaṃjñikena kim anena śāstraśeṣeṇety ataḥ pūrvādhyāyasaṅgatatvena etadadhyāyaṃ pratipādyaṃ tāvaddarśatīti virodhābhāvaṃ darśayaty aneneti / etc.

    Ends. – fol. 39a.
    ato hareḥ sarvakarttṛtve yuktivirodhābhāvadyuktaṃ lakṣaṇasūtram iti siddhaṃ // 10/ /cha //
    // oṃ sarvadharmopapatteś ca oṃ // // ata evātra viṣṇor iti / yady apy atra pūrṇaguṇatvaṃ nigamayati sūtrakāraḥ / tathāpi yuktivirodhaparihāreṇa tatsamarthanigamanād evety arthaḥ // /// pūrvapakṣas tu // // na viṣṇuḥ sarvaguṇapūrṇaḥ cetanatvāt anyathā devadattādīnām api tathātvaṃ syād iti// // siddhāntas tu // // yuktam eva viṣṇoḥ sarvaguṇapūrṇatvaṃ svatantratvāt / guṇā śrutāḥ suviruddhāś ca deva iti śruteś ca/ tasmād viṣṇoḥ sarvaguṇapūrṇatve yuktivirodhagandhābhāvāt uktaṃ sarvam upapannam iti siddhaḥ // cha // cha // …. (fol. 39b): // cha//
    Begins: fol. 1a.

    etatpadārthamiti / adhyāyasya ekārthatvāt pādabhedaḥ kiṃ nibandhana ity ato 'virodheṣyavāntarabhedeneti bhāveneti varttate //

    Ends. – fol. 28b

    ataḥ śrutyavirodhena śarīrasya pāñcabhautikatvasiddher yuktau jagatkāraṇe nārāyaṇe śrutisamanvaya iti siddhaṃ // 13 // // cha // // cha //

    rāmacandrasya saktasya satyanāthahṛdambare //
    divāniśaṃ śobhamānā śuddhābhinavacandrikā // 1 //

    dūrīcakārātivegāt hṛdguhāntargataṃ tamaḥ //
    ṭīkābhāvaṃ vyañjayantī dvitīyādhyāyasaṃgatā // 2 //

  • Incipit of 126-1871-72

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 126-1871-72
    Work:
    Adhikaraṇamālā
    Extract text:

    Fol. 1b

    ​prāripisatasya granthasyāvighnyena parisamāptyarthaṃ etc. as in No. 37.

    Ends. Fol. 70a.
    tasmāj jagatsṛṣṭau svātantryābhāve 'pi bhogabhokṣayos teṣāṃ svātantryam asti // kā. 14 //

  • Incipit of 127-1871-72

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 127-1871-72
    Work:
    Adhikaraṇamālā
    Extract text:

    Ends: fol. 125b

    tasmāj jagatsṛṣtau etc. up to svātamtryam asti as in No. 39 followed by ity aṃśe maṅgalam // //

  • Incipit of 130-1883-84

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 130-1883-84
    Work:
    Aparokṣānubhava
    Extract text:

    cādvāgaṇas tathā /

  • Incipit of 151-1883-84

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 151-1883-84
    Work:
    Arcirādimārgavaibhava
    Extract text:

    iti saṅkīrtanīyārhaḥ śrīrāmānujācāryyaḥ svarūpopāyapuruṣārthān patipādya
    sakalacetanān sadācāryasamāśrayadānaṃ kṛtvā paramapadasya gamanopāyaṃ ca paramapadamārgaṃ ca viśadaṃ vaktum ārabdhavān // etc.

    Ends– fol. 9a

    …..śrīpādakamalena tasyonna(tta)māṅgam alaṅkṛtya nityakaiṅkaryyaniyogam avadhāritavān mahāprasādatayāsarvakāla……..bhūtvā tiṣṭatīti

  • Incipit of 152-1883-84

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 152-1883-84
    Work:
    Arthapañcaka
    Extract text:

    arthārthapañcakaṃ nirupyate te ca jīveśvaropāyaphalavirodhino hy arthāḥ etc.

    Ends: fol. 6b

    prāptavedātmaviharoś caravāhanena bhagavatā saha magavattvarātiśayasampannakṣaṇārddhaṃ kālabhagavatprāptisampādakabhagavanmārgeṇa sa prāpya deśaṃ prāṇānukūladehasambandhasaṃrakṣakabhagavadanubhavajanitaprītikāritakaiṅkaryaiśvaryaṃ prāpnoti //

  • Incipit of 223-1884-86

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 223-1884-86
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    athā 'dhyātmavidyopadeśavidhi vyākhyāsyāmaḥ //

    tapobhiḥ kṣīṇapāpānāṃ etc.

  • Incipit of 22-Viśrāma (i)

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 22-Viśrāma (i)
    Work:
    Advaitasiddhi
    Extract text:

    Begins fol. 1a:

    tatrādvaitasiddher dvaitamithyātvasiddhipūrvakatvāt dvaitam eva pūrvamuṣapādanīyaṃ /

    upapādanaṃ ca svapakṣa-(Fol 2a)-sādhanaparapakṣanirākaraṇābhyāṃ bhavatīti tadubhayaṃ vādajalpavitaṇḍānām anyatamāṃ kathām āśrityopapādanīyaṃ etc.

    Ends fol. 681b:

    // granthasyaitasya yaḥ karttā stūyatāṃ vā sa nindyatāṃ //

    mayi nasty eva ka(rttṛ)tvam ananyānubhavātmani //

    śrīvyāsaśaṅkarasureṣvarapadmapādān /

    vedantaśāstrasunibandhakṛtas tathātman //

    vidyāpradānihayati pravarān dayālun /

    sarvān gurūn satatam eva na bhamī bhattyā //

    siddhinām iṣṭaṣnaikarmyabrahmagānām iyam cirāt //

    advaitasiddhir adhunā caturthā samajāyata //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 17
  • 18
  • 19
  • 20
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...