kailāsaśikharāsīnaṃ sarvajñaṃ sarvagaṃ śivaṃ //
vāmadevo muniḥ śreṣṭhaḥ praṇamya paripṛchati // 1 //
vāmadevovāca //
devadeva mahādeva sarvānugrahakāraka /
jīvanmuktipadopāyaṃ kathayasva mama prabho // 2 //
śrīmahādevovāca //
śṛṇu vacha mahāprajña saṃsārārṇavatārakaṃ //
agamyaṃ sarvadevānāṃ gopyaṃ tatsakalāgame // 3 // etc.
Ends: fol. 17b
brahmāviṣṇumaheśānāṃ pralayenopiyoginaḥ //
bhuñjate paramānandaṃ bhṛṣaṇḍādimahātmanāṃ // 97 //
- Extract kind:IncipitManuscript:Work:Extract text:
- Extract kind:IncipitManuscript:Work:Extract text:
kvacit tyāgī kvacid bhogī kvacinnagnaḥ piśācavat /
dattatreyo hariḥ sākṣād vasan siṃhādriparvate // 1 //
avadhūtaṃ kimarthaṃ ca (fol. 2a) kimarthaṃ ca tarakṣaraṃ /
papraccha pārvatī devaṃ brūhi me śaśiśekharaṃ // 1 //
āśāśokajito yena ādimadhyāntanirmalaṃ /
ānandakevalaṃ yena akārasyaiva lakṣaṇam // 2 //
tamo 'haṅkāranirmukto (fol. 2b) takārasyaiva lakṣaṇam // 5 //
iśvarānugrahād evaṃ puṃsām advaitavāsanā /
mahābhayaparitrāṇaviprāṇām upajāyate // 1 //
yenedaṃ pūritaṃ sarvam ātmanaivātmanātmani /
nirākāraṃ kathaṃ devaṃ hyabhinnaṃ śivamadyayaṃ // 2 //
pañcabhūtātmakaṃ viśvaṃ etc.
Ends: fol. 41b
cittāyattaṃ dhātuvahaṃ śarīraṃ /
naṣṭe citte dhātavo yānti nāśam //
tasmāccittaṃ yatnato rakṣaṇīyaṃ
svasthe citte buddhayaḥ sambhavanti // 1 //
- Extract kind:IncipitManuscript:Work:Extract text:
Chapter II, pāda 1.
Begins: fol. 1b.
etad adhyāyārthaṃ darśayatīti / brahmasvarūpanirūpaṇe navaśeṣātkimadhyāyaśeṣeṇeti varttate/ tataś caivaṃ yojanā / prathamādhyāyena brahmasvarūpasya nirūpitatvena brahmasvarūpanirūpaṇe 'navaśeṣāt adhyāyasaṃjñikena kim anena śāstraśeṣeṇety ataḥ pūrvādhyāyasaṅgatatvena etadadhyāyaṃ pratipādyaṃ tāvaddarśatīti virodhābhāvaṃ darśayaty aneneti / etc.
Ends. – fol. 39a.
ato hareḥ sarvakarttṛtve yuktivirodhābhāvadyuktaṃ lakṣaṇasūtram iti siddhaṃ // 10/ /cha //
// oṃ sarvadharmopapatteś ca oṃ // // ata evātra viṣṇor iti / yady apy atra pūrṇaguṇatvaṃ nigamayati sūtrakāraḥ / tathāpi yuktivirodhaparihāreṇa tatsamarthanigamanād evety arthaḥ // /// pūrvapakṣas tu // // na viṣṇuḥ sarvaguṇapūrṇaḥ cetanatvāt anyathā devadattādīnām api tathātvaṃ syād iti// // siddhāntas tu // // yuktam eva viṣṇoḥ sarvaguṇapūrṇatvaṃ svatantratvāt / guṇā śrutāḥ suviruddhāś ca deva iti śruteś ca/ tasmād viṣṇoḥ sarvaguṇapūrṇatve yuktivirodhagandhābhāvāt uktaṃ sarvam upapannam iti siddhaḥ // cha // cha // …. (fol. 39b): // cha//
Begins: fol. 1a.
etatpadārthamiti / adhyāyasya ekārthatvāt pādabhedaḥ kiṃ nibandhana ity ato 'virodheṣyavāntarabhedeneti bhāveneti varttate //
Ends. – fol. 28b
ataḥ śrutyavirodhena śarīrasya pāñcabhautikatvasiddher yuktau jagatkāraṇe nārāyaṇe śrutisamanvaya iti siddhaṃ // 13 // // cha // // cha //
rāmacandrasya saktasya satyanāthahṛdambare //
divāniśaṃ śobhamānā śuddhābhinavacandrikā // 1 //
dūrīcakārātivegāt hṛdguhāntargataṃ tamaḥ //
ṭīkābhāvaṃ vyañjayantī dvitīyādhyāyasaṃgatā // 2 //
- Extract kind:IncipitManuscript:Work:Extract text:
Fol. 1b
prāripisatasya granthasyāvighnyena parisamāptyarthaṃ etc. as in No. 37.
Ends. Fol. 70a.
tasmāj jagatsṛṣṭau svātantryābhāve 'pi bhogabhokṣayos teṣāṃ svātantryam asti // kā. 14 // - Extract kind:IncipitManuscript:Work:Extract text:
Ends: fol. 125b
tasmāj jagatsṛṣtau etc. up to svātamtryam asti as in No. 39 followed by ity aṃśe maṅgalam // //
- Extract kind:IncipitManuscript:Work:Extract text:
cādvāgaṇas tathā /
- Extract kind:IncipitManuscript:Work:Extract text:
iti saṅkīrtanīyārhaḥ śrīrāmānujācāryyaḥ svarūpopāyapuruṣārthān patipādya
sakalacetanān sadācāryasamāśrayadānaṃ kṛtvā paramapadasya gamanopāyaṃ ca paramapadamārgaṃ ca viśadaṃ vaktum ārabdhavān // etc.Ends– fol. 9a
…..śrīpādakamalena tasyonna(tta)māṅgam alaṅkṛtya nityakaiṅkaryyaniyogam avadhāritavān mahāprasādatayāsarvakāla……..bhūtvā tiṣṭatīti - Extract kind:IncipitManuscript:Work:Extract text:
arthārthapañcakaṃ nirupyate te ca jīveśvaropāyaphalavirodhino hy arthāḥ etc.
Ends: fol. 6b
prāptavedātmaviharoś caravāhanena bhagavatā saha magavattvarātiśayasampannakṣaṇārddhaṃ kālabhagavatprāptisampādakabhagavanmārgeṇa sa prāpya deśaṃ prāṇānukūladehasambandhasaṃrakṣakabhagavadanubhavajanitaprītikāritakaiṅkaryaiśvaryaṃ prāpnoti //
- Extract kind:IncipitManuscript:Work:Extract text:
athā 'dhyātmavidyopadeśavidhi vyākhyāsyāmaḥ //
tapobhiḥ kṣīṇapāpānāṃ etc.
- Extract kind:IncipitManuscript:Work:Extract text:
Begins fol. 1a:
tatrādvaitasiddher dvaitamithyātvasiddhipūrvakatvāt dvaitam eva pūrvamuṣapādanīyaṃ /
upapādanaṃ ca svapakṣa-(Fol 2a)-sādhanaparapakṣanirākaraṇābhyāṃ bhavatīti tadubhayaṃ vādajalpavitaṇḍānām anyatamāṃ kathām āśrityopapādanīyaṃ etc.
Ends fol. 681b:
// granthasyaitasya yaḥ karttā stūyatāṃ vā sa nindyatāṃ //
mayi nasty eva ka(rttṛ)tvam ananyānubhavātmani //
śrīvyāsaśaṅkarasureṣvarapadmapādān /
vedantaśāstrasunibandhakṛtas tathātman //
vidyāpradānihayati pravarān dayālun /
sarvān gurūn satatam eva na bhamī bhattyā //
siddhinām iṣṭaṣnaikarmyabrahmagānām iyam cirāt //
advaitasiddhir adhunā caturthā samajāyata //
Pagination
- First page
- …
- 17
- 18
- 19
- 20
- …
- Last page