Ends: fol. 10a.
bhagavadanubhavajanitaprītikāritakaiṅkaryyaiśvaryaṃ samāpnoti //
- Extract kind:IncipitManuscript:Work:Extract text:
- Extract kind:IncipitManuscript:Work:Extract text:
fol. 6a
sarvaśūnyam aśūnyaṃ ca satyāsatyaṃ na vidyate //
svabhāvabhāvinaḥ proktaṃ śāstrasaṃvittipūrvakam // 77 //
Ends: fol. 23b
cintākrāntaṃ dhātubandhaṃ śarīraṃ /
naṣṭe citte dhātavau yānti nāśam //
tasmāccittaṃ sarvato rakṣaṇīyaṃ /
svasthe citte buddhayaḥ sambhavanti // 20 //
- Extract kind:IncipitManuscript:Work:Extract text:
prāptavedātmaviharoś caravāhanena bhagavatā saha magavattvarātiśayasampannakṣaṇārddhaṃ kālabhagavatprāptisampādakabhagavanmārgeṇa sa prāpya deśaṃ prāṇānukūladehasambandhasaṃrakṣakabhagavadanubhavajanitaprītikāritakaiṅkaryaiśvaryaṃ prāpnoti //
- Extract kind:IncipitManuscript:Extract text:
lakṣmīśo 'khilalokeśaḥ etc.
fol. 17a
śrīnikhilanigamasāraḥ …
pañcakānāṃ vivekaḥ // 45 //
- Extract kind:IncipitManuscript:Work:Extract text:
Comm.:
udayaś ca rakṣā ca pralayaś ca udayarakṣāpralayāḥ jagataṃ udayarakṣāpralayāḥ jagadudayarakṣāpralayāḥ tān karotīti jagadudayarakṣāpralayakṛt jagadutpattisthitisaṃhārakarttetyarthaḥ vyāpnotīti viṣṇuḥ viślṛ vyāptāviti dhātuḥ vyāpanaśīlaḥ śriyapatiḥ akārārthaḥ ākārasya ava rakṣaṇagatihiṃsādiṣu iti dhātor utpannasya etc.
Ends: fol. 5b (line 5)
mama ajñasya śaktasyāprāptasya me sarvāparādhakśayaṃ sarveṣām aparādhānāṃ avidyākarmavāsanāruciprakṛtisambandhānāṃ tadavāntarabhedānām ahaṅkāramamakārādīnāṃ prāptivirodhīnāṃ kṣayam aśleṣavināśarūpavāsanānivṛttiṃ karttāsi kariṣyasi iti dṛḍho 'smi avaṃsādanivṛttyā nirbharo bhavāmītyārthaḥ asmīti varttamānanirdeśena adhyavasāyasya cāñcalyābhāvātsūcitaḥ smaranniti varttamānanirdeśena tadarthānusandhānenaiva kālakṣepaḥ karttavya iti sūcitaḥ // 8 //
itthaṃ vālāvavodhārtham aṣṭaślokyā yathā śrutaṃ /
varṇito 'rtho mahātmanaḥ kṣantum arhasi sāhasaṃ //
- Extract kind:IncipitManuscript:Extract text:
avadhūta uvāca //
kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati //
vairāgyaṃ ca kathaṃ prāpyam etad brūhi mama prabho //
aṣṭāvakra uvāca //
muktim icchasi cettāta viṣayān viṣavat tyaja //
kṣamārjjavadayātoṣasatyaṃ pīyuṣavad bhaja // 1 // etc.
- Extract kind:IncipitManuscript:Work:Extract text:
saṅkīrttanīyārhaḥ śrīrāmānujācāryyaḥ svarūpopāyapuruṣārthān pratipādya sakalacetanān / sadācāryyasamāśrayadānaṃ kṛtvā paramapadasya gamanopāyaṃ caramapadamārgaś ca viśadaṃ vaktum ārabdhavān / etc.
Ends fol. 7a
svasya śrīpādakamalena tasyottamāṅgam alaṅkṛtya nityakaiṅkaryyaniyogam avadhāritavān
mahāprasādatayā sarvakālasarvadeśasarvāvasthāsv api sarvavidhakaiṅkaryyaṃ kurvan
kṛtārtho bhūtvā tiṣṭatīti // - Extract kind:IncipitManuscript:Work:Extract text:
mumukṣūṇām apekṣo 'yam ātmabodho vidhīyate … // 4 //etc.
- Extract kind:IncipitManuscript:Work:Extract text:
fol 355b
devānāṃ sthitikṛtpuro hariharobhūtsūtrakṛjjaiminis tadbhāṣyaṃ śabarobhyadhadvaditavāṃstadvistaraṃ mādhavaḥ /
so 'yam nityakalatraputrajanakaḥ prajñādhipatyāsthitir dīrghāyuḥ saha bandhubhir vijayatām ācandratārāgaṇam //1//
- Extract kind:IncipitManuscript:Work:Extract text:
fol. 76b
tasmāj jagatsṛṣṭau etc. up to svātantrayam asti as in No. 39 śeṣaṃ maṅgalaṃ //
Pagination
- First page
- …
- 18
- 19
- 20
- 21
- …
- Last page