Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 181-190 of 603
Download CSV
  • Incipit of 248-1892-95

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 248-1892-95
    Work:
    Arthapañcaka
    Extract text:

    Ends: fol. 10a.

    bhagavadanubhavajanitaprītikāritakaiṅkaryyaiśvaryaṃ samāpnoti //

  • Incipit of 266-1895-98

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 266-1895-98
    Work:
    Dattagītā
    Extract text:

    fol. 6a

    sarvaśūnyam aśūnyaṃ ca satyāsatyaṃ na vidyate //

    svabhāvabhāvinaḥ proktaṃ śāstrasaṃvittipūrvakam // 77 //

    Ends: fol. 23b

    cintākrāntaṃ dhātubandhaṃ śarīraṃ /

    naṣṭe citte dhātavau yānti nāśam //

    tasmāccittaṃ sarvato rakṣaṇīyaṃ /

    svasthe citte buddhayaḥ sambhavanti // 20 //

  • Incipit of 267-1879-80

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 267-1879-80
    Work:
    Arthapañcaka
    Extract text:

    prāptavedātmaviharoś caravāhanena bhagavatā saha magavattvarātiśayasampannakṣaṇārddhaṃ kālabhagavatprāptisampādakabhagavanmārgeṇa sa prāpya deśaṃ prāṇānukūladehasambandhasaṃrakṣakabhagavadanubhavajanitaprītikāritakaiṅkaryaiśvaryaṃ prāpnoti //

  • Incipit of 267-1895-98

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 267-1895-98
    Work:
    Arthapañcaka(viveka) on Lokācārya Pillai's Tattvatraya
    Extract text:

    lakṣmīśo 'khilalokeśaḥ etc.

    fol. 17a

    śrīnikhilanigamasāraḥ …

    pañcakānāṃ vivekaḥ // 45 //

  • Incipit of 304-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 304-1899-1915
    Work:
    Aṣṭaślokīvyākhyā
    Extract text:

    Comm.:

    udayaś ca rakṣā ca pralayaś ca udayarakṣāpralayāḥ jagataṃ udayarakṣāpralayāḥ jagadudayarakṣāpralayāḥ tān karotīti jagadudayarakṣāpralayakṛt jagadutpattisthitisaṃhārakarttetyarthaḥ vyāpnotīti viṣṇuḥ viślṛ vyāptāviti dhātuḥ vyāpanaśīlaḥ śriyapatiḥ akārārthaḥ ākārasya ava rakṣaṇagatihiṃsādiṣu iti dhātor utpannasya etc.

    Ends: fol. 5b (line 5)

    mama ajñasya śaktasyāprāptasya me sarvāparādhakśayaṃ sarveṣām aparādhānāṃ avidyākarmavāsanāruciprakṛtisambandhānāṃ tadavāntarabhedānām ahaṅkāramamakārādīnāṃ prāptivirodhīnāṃ kṣayam aśleṣavināśarūpavāsanānivṛttiṃ karttāsi kariṣyasi iti dṛḍho 'smi avaṃsādanivṛttyā nirbharo bhavāmītyārthaḥ asmīti varttamānanirdeśena adhyavasāyasya cāñcalyābhāvātsūcitaḥ smaranniti varttamānanirdeśena tadarthānusandhānenaiva kālakṣepaḥ karttavya iti sūcitaḥ // 8 //

    itthaṃ vālāvavodhārtham aṣṭaślokyā yathā śrutaṃ /

    varṇito 'rtho mahātmanaḥ kṣantum arhasi sāhasaṃ //

  • Incipit of 318-B-1899-1915

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 318-B-1899-1915
    Work:
    Avadhūtadattatrayāṣṭāvakrasaṃvāda
    Extract text:

    avadhūta uvāca //

    kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati //

    vairāgyaṃ ca kathaṃ prāpyam etad brūhi mama prabho //

    aṣṭāvakra uvāca //

    muktim icchasi cettāta viṣayān viṣavat tyaja //

    kṣamārjjavadayātoṣasatyaṃ pīyuṣavad bhaja // 1 // etc.

  • Incipit of 54-1895-98

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 54-1895-98
    Work:
    Arcirādimārgavaibhava
    Extract text:

    saṅkīrttanīyārhaḥ śrīrāmānujācāryyaḥ svarūpopāyapuruṣārthān pratipādya sakalacetanān / sadācāryyasamāśrayadānaṃ kṛtvā paramapadasya gamanopāyaṃ caramapadamārgaś ca viśadaṃ vaktum ārabdhavān / etc.

    Ends fol. 7a

    svasya śrīpādakamalena tasyottamāṅgam alaṅkṛtya nityakaiṅkaryyaniyogam avadhāritavān
    mahāprasādatayā sarvakālasarvadeśasarvāvasthāsv api sarvavidhakaiṅkaryyaṃ kurvan
    kṛtārtho bhūtvā tiṣṭatīti //

  • Incipit of 548-1886-92

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 548-1886-92
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    mumukṣūṇām apekṣo 'yam ātmabodho vidhīyate … // 4 //etc.

  • Incipit of 583-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 583-1884-87
    Work:
    Jaimininyāyamālāvistara
    Extract text:

    fol 355b

    devānāṃ sthitikṛtpuro hariharobhūtsūtrakṛjjaiminis tadbhāṣyaṃ śabarobhyadhadvaditavāṃstadvistaraṃ mādhavaḥ /

    so 'yam nityakalatraputrajanakaḥ prajñādhipatyāsthitir dīrghāyuḥ saha bandhubhir vijayatām ācandratārāgaṇam //1//

  • Incipit of 616-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 616-1884-87
    Work:
    Adhikaraṇamālā
    Extract text:

    fol. 76b

    tasmāj jagatsṛṣṭau etc. up to svātantrayam asti as in No. 39 śeṣaṃ maṅgalaṃ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 18
  • 19
  • 20
  • 21
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...