Ends. Fol. 72b.
tasmāj jagatsṛṣṭau etc. upto svātantryam asti as in No. 39 then ity aśeṣam agatimaṅgalam // śrīḥ //
- Extract kind:IncipitManuscript:Work:Extract text:
- Extract kind:IncipitManuscript:Work:Extract text:
fol. 40b
tasmāj jagatsṛṣṭau svātantryābhāve 'pi bhogabhokṣayos teṣāṃ svātantryam asti //
- Extract kind:IncipitManuscript:Work:Extract text:
Ends. Fol. 28a;
etasya kavalān pañcāsvādya sādaratāṃ gatāḥ //
amṛtatvaṃ prayāntyāśu vivudhā yatisattamāḥ //172// - Extract kind:IncipitManuscript:Work:Extract text:
aparokṣānubhūtir vai
- Extract kind:IncipitManuscript:Extract text:
lakṣmīśo 'khilalokeśaḥ kṛpādhvir vikaṭālyaḥ //
tanotu maṅgalaṃ puṃsāṃ śrīnivāsaḥ parātparaḥ // 1 //
śrīraṅgāryaṃ namaskṛtya vakṣye pūrvoktavartmanā //
saṅgraheṇārthakaṃ pañca mumukṣūṇāṃ mudāvaham // 2 //
mumukṣubhiḥ sadā jñeyaṃ parijñānādisiddhaye //
pratyekaṃ pañcadhā proktaṃ prabuddhair arthapañcakam // 3 //
kṣetrajña īśvaraś caiva tadupāyaphalaṃ tathā //
tadvirodhīti pañcārthāḥ pratyekaṃ pañca pañcadhā // 4 // etc.
Ends: fol. 16b
nikhilanigamasāraḥ sammataḥ sajjanānāṃ //
svaparaviśadavodho mokśasopānabhūtaḥ //
sa bhavati pari vaiṣṇavānāṃ mude ca //
śaṭharipuracito 'yaṃ pañcakānāṃ vivekaḥ // 45 //
- Extract kind:IncipitManuscript:Work:Extract text:
yadyapi bhagavatpādair evārthapañcakam abhihitaṃ tathāpi gambhīrayā sakṛt saṃkṣipya varṇitam iti tan mandaiḥ sukhena voddhuṃ śakyate tadartham idam ārabhyate atrārthapañcakaṃ nāma bhagavān harir īśvaraḥ śrīkṛṣṇas tadbhaktiḥ kṛpāphalaṃ bhaktābhaktivirodhino hyarthāḥ // uktaṃ ca śrīmadācāryacaraṇaiḥ /
upāsyarūpaṃ tadupāsakasya ca kṛpāphalaṃ bhaktirasas tataḥ param //
virodhino rūpam athaidāpter jñeyā ime 'rthā api pañca sādhubhiḥ // iti etc.
Ends: fol. 8b
śrutvāpi nāmamāhātmyaṃ yaḥ prītirahito 'dhamaḥ //
ahaṃ mameti paramo nāmni so 'pyaparādhakṛt //
prapannajanatānandakārakaṃ bhavatārakaṃ
hārakaṃ sarvaviprāṇāṃ śrīnimvārkam ahaṃ bhaje //1//
- Extract kind:IncipitManuscript:Work:Extract text:
svakariṣyamāṇapañcādhikaraṇīḍūṣaṇasyārambhaṃ prathamaślokenākṣipati //
śivaṃ viṣṇuṃ vā yady abhidadhāti śāstrasya viṣyaṃ /
tadiṣṭaṃ grāhyaṃ naḥ saguṇam api tadbrahma bhajatāṃ //
virodho nātīva sphurati na hi nindā nayavidāṃ /
na sūtrāṇām arthāntaram api bhavadvāryam ucitaṃ //1//
svapadyaṃ svayam eva vyācaṣṭe / vastuto nirviśeṣe brahmaṇi pratiṣṭhitasya śārīrakamīmāṃsāśāstrasya kecana śivaṃ viṣṇuṃ vā viṣayaṃ vadanti cet tadiṣṭam eva // yatas tacchivarūpaṃ viṣṇurūpaṃ vā saguṇam api brahmopāsīnānām asmākaṃ advaitavādināṃ upāsyasvarūpaguṇamahimāvadhāraṇāya tatpratipādanāya pravṛttaṃ tadīyaśarastrayojanaṃ grāhyaṃ // etc.Ends. – fol.177a
(prasi)ddhacorasyāpi coratvābhāvāpātāt / tasmāt coreṇa tvayā mahāpuruṣāṇāṃ yaccoratvam uktaṃ tatsurāpānajanyavivekābhāvaprayuktaṃ iti jñeyaṃ // tavaitadroraprayuktadaṇḍaṃ tamasi nipātya brahmaiva kariṣyati/ anāmiko devanāmavarjanāt / vyāhataṃ bruvan // dṛḍhaṃ gadāprahāraṇe apy astamasipātitaḥ // // - Extract kind:IncipitManuscript:Work:Extract text:
// śrīrādhākṛṣṇam ānamya kurve 'haṃ tvarthasañcayaṃ /
śrīmadrāmānujācāryamataṃ dṛṣṭvā prayatnataḥ // 1 //
śrīśaṅkarasyāpi mataṃ bhaktācāryānukūlataḥ /
samyag vicārya grantho 'yaṃ mayā vistīryate 'dhunā // 2 //
kurukṣetrāntargatā ca jayanī nagarī śubhā /
tatrasthabrāhmaṇāḥ kaścid ahaṃ śabdābhivācyavān //
satīdāseti śarmā ca granthakarttā śubhecchayā /
asmin granthe tatvatrayasyārthapañcakasyāpi yathāvasaraṃ nirṇayo bodhyaḥ // etc.
Ends: fol. 169b
tattu bhagavadājñāpālanaṃ kṛtaṃ,
taduktaṃ … tatraiva pārvatīṃ prati śivena--
māyāvādamasacchāstraṃ pracchannaṃ baudham ucyate/
mayaiva kathitaṃ de(fol. 107b)vi kalau brāhmaṇarūpiṇe //
-tyalaṃ bahudhā vivādeneti –
rādhārasāsvādasadābhisaktaṃ /
kṛṣṇākhyatejo 'dbhutarūpayuktam //
brahmādipūjyaṃ sukhasattayā ca
tvabhinnametat satataṃ namāmi // 1 //
tatprīyaye grantham imaṃ ca kṛtvā /
samarpayāmīti sadaiva tasmai //
paṭhantu lokādbhutasiddhaye ca /
ihaiva duḥkhādivivarjitaś ca // śrī śrī
- Extract kind:IncipitManuscript:Work:Extract text:
Fol. 1b.
vibhajyu (for jya?) vedaṃ yaḥ sūtraṃ caturvedārthavittaye //
prārthito bahmarudrādyaiḥ namo vyāsāya viṣṇave // 3 //
asādhūnāṃ nibandhena kuṭitasūtramañjasā //
vyākhyātaṃ yena sarvajñaṃ vande bhāṣyakṛtaṃ munim //
bhāṣyabodhāya sattarkadīpāvalimacīklṛpata //
sa padmanābhatīrthāryo dadyādvi … satāṅguruḥ //
śrīmadbhāṣyaṃ yathācāryabhāvam yaiḥ suprakāśitaṃ //
vande tān jayatīrthāryān yaiḥ sudhā nirmitā mudā // 5 //
vyāsarājenda bhāśāsecandrikāyasya santatā //
durvādicārān vidrāvya rakṣituṃ bhavanatrayaṃ // 6 //
anadhītya māhābhāṣyaṃ vyākhyātaṃ yadanugrahāt /
vande taṃ vidhinā satyanidhiṃ vijñānasiddhaye //
jñānabhaktyādyupetānām ācāryāṇāṃ manusmṛteḥ //
añjas tarāmi durgāṇi yebhyo ḷabdhāmayīsudhāḥ // 8 //
rāmacandraprasādābhiḷabdhābhinavacandrikā
natva-(=tatva-)prakāśikāvyākhayā vyajyate viduṣāṃ bhude (=mude) // 9 //
anuvādaḥ pūrvapakṣaḥ siddhāntānāṃ kariṣyate //
ayogaṃ bahuvākyānāṃ muktvā yogaḥ pradarṣyate // 10 //
svayaṃ maṅgalam anuṣṭhāya śiṣyaśikṣārthaṃ granthādau nibadhnāti // śuddheti // brahmavadaṃ ity anvayaḥ // sarvaśabdavācyaṃ brahmeti matanirāsāya mukundābhidham iti // etc.
Ends: – fol. 156a
nacābhedāt yatitvādivirice 'pi saṃbhavatīti vācyaṃ / tadabhede mānābhāvāt //
bāhmaṇājaśabdayor / uktarītyānyathāpy upapatteḥ / tata ete vyajāyaṃ aśvo hiraṇyagarbha
iti bhedaśrutibāhuḷyāc ca // ato viṣṇur evāyaṃ brāhmaṇo nityamahimādir iti
siddhaṃ // // cha //Part II:
śrīrāmacandrāya namaḥ // /// oṃ nānumānikam apy ekeṣām iti cen na
śarīrarūpakavinyastagṛhīte darśayati ca oṃ // etat yodapratipādyam iti //
adhyāyasyaikārthatvāt pādabhedaḥ kiṃ nibandhana ityataḥ samanvaye 'py avāntarabhedeneti bhāveneti tenasyaitatpādapratipādyaṃ darśayat ity anena saṃbandhaḥ // kiṃ brahmety ākāṅkṣāyām iti // etc.
Ends. – fol.15b
svarasavaidhurye 'pi niṣedhamukhavedyatvādidharmāṇāṃ tadadhīnatvāt // ataḥ
brasadādiśabdaḥ / tvasya irerūpapannatvāt // yuktam aśeṣa svaravarṇapadavākyātmakaśāstramaunitvaṃ tato jagajjanmādikartṛttvaṃ mukhyānantaguṇavattvaṃ ca siddhaṃ // // 6 // cha //
hṛdaṃbara satyanāthayater vyattyasya saṅgatā //
tatvaprakāśikādhyāye rāmacandrasya candrikāḥ // 1 //
tatprasādābhiḷabdhatvāl loke sābhinavā manā //
tayā prito raguror astu sarvadā bhagavān hareḥ //Part III (Chapter II, pādas 1-4).
Ends: fol. 87a
ataḥ śrutyaviruddhena…
nārāyaṇe śrutisamanvaya iti sīddhaṃ //
rāmacandrasya saktasya ….//
…..dvitīyādhyāyasaṅgatā // 2 //
- Extract kind:IncipitManuscript:Work:Extract text:
athāto dīrghañjīvitīyamadhyāyaṃ vyākhyāsyāmaḥ;
Pagination
- First page
- …
- 19
- 20
- 21
- 22
- …
- Last page