Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 191-200 of 603
Download CSV
  • Incipit of 617-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 617-1884-87
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    Ends. Fol. 72b.
    tasmāj jagatsṛṣṭau etc. upto svātantryam asti as in No. 39 then ity aśeṣam agatimaṅgalam // śrīḥ //

  • Incipit of 618-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 618-1884-87
    Work:
    Adhikaraṇamālā
    Extract text:

    fol. 40b

    tasmāj jagatsṛṣṭau svātantryābhāve 'pi bhogabhokṣayos teṣāṃ svātantryam asti //

  • Incipit of 638-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 638-1887-91
    Work:
    Advaitāmṛta
    Extract text:

    Ends. Fol. 28a;
    etasya kavalān pañcāsvādya sādaratāṃ gatāḥ //
    amṛtatvaṃ prayāntyāśu vivudhā yatisattamāḥ //172//

  • Incipit of 640-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 640-1887-91
    Work:
    Aparokṣānubhava
    Extract text:

    aparokṣānubhūtir vai

  • Incipit of 697-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 697-1887-91
    Work:
    Arthapañcaka(viveka) on Lokācārya Pillai's Tattvatraya
    Extract text:

    lakṣmīśo 'khilalokeśaḥ kṛpādhvir vikaṭālyaḥ //

    tanotu maṅgalaṃ puṃsāṃ śrīnivāsaḥ parātparaḥ // 1 //

    śrīraṅgāryaṃ namaskṛtya vakṣye pūrvoktavartmanā //

    saṅgraheṇārthakaṃ pañca mumukṣūṇāṃ mudāvaham // 2 //

    mumukṣubhiḥ sadā jñeyaṃ parijñānādisiddhaye //

    pratyekaṃ pañcadhā proktaṃ prabuddhair arthapañcakam // 3 //

    kṣetrajña īśvaraś caiva tadupāyaphalaṃ tathā //

    tadvirodhīti pañcārthāḥ pratyekaṃ pañca pañcadhā // 4 // etc.

    Ends: fol. 16b

    nikhilanigamasāraḥ sammataḥ sajjanānāṃ //

    svaparaviśadavodho mokśasopānabhūtaḥ //

    sa bhavati pari vaiṣṇavānāṃ mude ca //

    śaṭharipuracito 'yaṃ pañcakānāṃ vivekaḥ // 45 //

  • Incipit of 702-1884-87

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 702-1884-87
    Work:
    Arthapañcaka
    Extract text:

    yadyapi bhagavatpādair evārthapañcakam abhihitaṃ tathāpi gambhīrayā sakṛt saṃkṣipya varṇitam iti tan mandaiḥ sukhena voddhuṃ śakyate tadartham idam ārabhyate atrārthapañcakaṃ nāma bhagavān harir īśvaraḥ śrīkṛṣṇas tadbhaktiḥ kṛpāphalaṃ bhaktābhaktivirodhino hyarthāḥ // uktaṃ ca śrīmadācāryacaraṇaiḥ /

    upāsyarūpaṃ tadupāsakasya ca kṛpāphalaṃ bhaktirasas tataḥ param //

    virodhino rūpam athaidāpter jñeyā ime 'rthā api pañca sādhubhiḥ // iti etc.

    Ends: fol. 8b

    śrutvāpi nāmamāhātmyaṃ yaḥ prītirahito 'dhamaḥ //

    ahaṃ mameti paramo nāmni so 'pyaparādhakṛt //

    prapannajanatānandakārakaṃ bhavatārakaṃ

    hārakaṃ sarvaviprāṇāṃ śrīnimvārkam ahaṃ bhaje //1//

  • Incipit of 707-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 707-1887-91
    Work:
    Abhinavagadā
    Extract text:

    svakariṣyamāṇapañcādhikaraṇīḍūṣaṇasyārambhaṃ prathamaślokenākṣipati //

    śivaṃ viṣṇuṃ vā yady abhidadhāti śāstrasya viṣyaṃ /
    tadiṣṭaṃ grāhyaṃ naḥ saguṇam api tadbrahma bhajatāṃ //
    virodho nātīva sphurati na hi nindā nayavidāṃ /
    na sūtrāṇām arthāntaram api bhavadvāryam ucitaṃ //1//

    svapadyaṃ svayam eva vyācaṣṭe / vastuto nirviśeṣe brahmaṇi pratiṣṭhitasya śārīrakamīmāṃsāśāstrasya kecana śivaṃ viṣṇuṃ vā viṣayaṃ vadanti cet tadiṣṭam eva // yatas tacchivarūpaṃ viṣṇurūpaṃ vā saguṇam api brahmopāsīnānām asmākaṃ advaitavādināṃ upāsyasvarūpaguṇamahimāvadhāraṇāya tatpratipādanāya pravṛttaṃ tadīyaśarastrayojanaṃ grāhyaṃ // etc.

    Ends. – fol.177a
    (prasi)ddhacorasyāpi coratvābhāvāpātāt / tasmāt coreṇa tvayā mahāpuruṣāṇāṃ yaccoratvam uktaṃ tatsurāpānajanyavivekābhāvaprayuktaṃ iti jñeyaṃ // tavaitadroraprayuktadaṇḍaṃ tamasi nipātya brahmaiva kariṣyati/ anāmiko devanāmavarjanāt / vyāhataṃ bruvan // dṛḍhaṃ gadāprahāraṇe apy astamasipātitaḥ // //

  • Incipit of 729-1887-91

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 729-1887-91
    Work:
    Arthasañcayanibandha
    Extract text:

    // śrīrādhākṛṣṇam ānamya kurve 'haṃ tvarthasañcayaṃ /

    śrīmadrāmānujācāryamataṃ dṛṣṭvā prayatnataḥ // 1 //

    śrīśaṅkarasyāpi mataṃ bhaktācāryānukūlataḥ /

    samyag vicārya grantho 'yaṃ mayā vistīryate 'dhunā // 2 //

    kurukṣetrāntargatā ca jayanī nagarī śubhā /

    tatrasthabrāhmaṇāḥ kaścid ahaṃ śabdābhivācyavān //

    satīdāseti śarmā ca granthakarttā śubhecchayā /

    asmin granthe tatvatrayasyārthapañcakasyāpi yathāvasaraṃ nirṇayo bodhyaḥ // etc.

    Ends: fol. 169b

    tattu bhagavadājñāpālanaṃ kṛtaṃ,

    taduktaṃ … tatraiva pārvatīṃ prati śivena--

    māyāvādamasacchāstraṃ pracchannaṃ baudham ucyate/

    mayaiva kathitaṃ de(fol. 107b)vi kalau brāhmaṇarūpiṇe //

    -tyalaṃ bahudhā vivādeneti –

    rādhārasāsvādasadābhisaktaṃ /

    kṛṣṇākhyatejo 'dbhutarūpayuktam //

    brahmādipūjyaṃ sukhasattayā ca

    tvabhinnametat satataṃ namāmi // 1 //

    tatprīyaye grantham imaṃ ca kṛtvā /

    samarpayāmīti sadaiva tasmai //

    paṭhantu lokādbhutasiddhaye ca /

    ihaiva duḥkhādivivarjitaś ca // śrī śrī

  • Incipit of 9-1919-24

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 9-1919-24
    Work:
    Abhinavacandrikā
    Extract text:

    Fol. 1b.
    vibhajyu (for jya?) vedaṃ yaḥ sūtraṃ caturvedārthavittaye //
    prārthito bahmarudrādyaiḥ namo vyāsāya viṣṇave // 3 //
    asādhūnāṃ nibandhena kuṭitasūtramañjasā //
    vyākhyātaṃ yena sarvajñaṃ vande bhāṣyakṛtaṃ munim //
    bhāṣyabodhāya sattarkadīpāvalimacīklṛpata //
    sa padmanābhatīrthāryo dadyādvi … satāṅguruḥ //
    śrīmadbhāṣyaṃ yathācāryabhāvam yaiḥ suprakāśitaṃ //
    vande tān jayatīrthāryān yaiḥ sudhā nirmitā mudā // 5 //
    vyāsarājenda bhāśāsecandrikāyasya santatā //
    durvādicārān vidrāvya rakṣituṃ bhavanatrayaṃ // 6 //
    anadhītya māhābhāṣyaṃ vyākhyātaṃ yadanugrahāt /
    vande taṃ vidhinā satyanidhiṃ vijñānasiddhaye //

    jñānabhaktyādyupetānām ācāryāṇāṃ manusmṛteḥ //
    añjas tarāmi durgāṇi yebhyo ḷabdhāmayīsudhāḥ // 8 //
    rāmacandraprasādābhiḷabdhābhinavacandrikā
    natva-(=tatva-)prakāśikāvyākhayā vyajyate viduṣāṃ bhude (=mude) // 9 //

    anuvādaḥ pūrvapakṣaḥ siddhāntānāṃ kariṣyate //
    ayogaṃ bahuvākyānāṃ muktvā yogaḥ pradarṣyate // 10 //
    svayaṃ maṅgalam anuṣṭhāya śiṣyaśikṣārthaṃ granthādau nibadhnāti // śuddheti // brahmavadaṃ ity anvayaḥ // sarvaśabdavācyaṃ brahmeti matanirāsāya mukundābhidham iti // etc.

    Ends: – fol. 156a

    nacābhedāt yatitvādivirice 'pi saṃbhavatīti vācyaṃ / tadabhede mānābhāvāt //
    bāhmaṇājaśabdayor / uktarītyānyathāpy upapatteḥ / tata ete vyajāyaṃ aśvo hiraṇyagarbha
    iti bhedaśrutibāhuḷyāc ca // ato viṣṇur evāyaṃ brāhmaṇo nityamahimādir iti
    siddhaṃ // // cha //

    Part II:

    śrīrāmacandrāya namaḥ // /// oṃ nānumānikam apy ekeṣām iti cen na
    śarīrarūpakavinyastagṛhīte darśayati ca oṃ // etat yodapratipādyam iti //
    adhyāyasyaikārthatvāt pādabhedaḥ kiṃ nibandhana ityataḥ samanvaye 'py avāntarabhedeneti bhāveneti tenasyaitatpādapratipādyaṃ darśayat ity anena saṃbandhaḥ // kiṃ brahmety ākāṅkṣāyām iti // etc.

    Ends. – fol.15b

    svarasavaidhurye 'pi niṣedhamukhavedyatvādidharmāṇāṃ tadadhīnatvāt // ataḥ
    brasadādiśabdaḥ / tvasya irerūpapannatvāt // yuktam aśeṣa svaravarṇapadavākyātmakaśāstramaunitvaṃ tato jagajjanmādikartṛttvaṃ mukhyānantaguṇavattvaṃ ca siddhaṃ // // 6 // cha //

    hṛdaṃbara satyanāthayater vyattyasya saṅgatā //
    tatvaprakāśikādhyāye rāmacandrasya candrikāḥ // 1 //
    tatprasādābhiḷabdhatvāl loke sābhinavā manā //
    tayā prito raguror astu sarvadā bhagavān hareḥ //

    Part III (Chapter II, pādas 1-4).
    Ends: fol. 87a

    ataḥ śrutyaviruddhena…
    nārāyaṇe śrutisamanvaya iti sīddhaṃ //
    rāmacandrasya saktasya ….//
    …..dvitīyādhyāyasaṅgatā // 2 //

  • Incipit of BORI 368 of 1882-83

    Extract kind:
    Incipit
    Manuscript:
    BORI 368 of 1882-83
    Work:
    Carakasaṃhitā
    Extract text:

    athāto dīrghañjīvitīyamadhyāyaṃ vyākhyāsyāmaḥ;

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 19
  • 20
  • 21
  • 22
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...