- Gender:Male
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
nāṛāyaṇaṃ guṇaiḥ sarvair udīrṇaṃ doṣavarjitaṃ /
jñeyam gamyaṃ gurūṃś cāpi natvā sūtrārtha ucyate // 1 //
viṣṇur eva vijijñāsyaḥ sarvakarttāgamoditaḥ / samanvayādīkṣateś ca etc.
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
śrīhariṃ paramānandaṃ etc.
Comm. -// śrīgaṇeśāya namaḥ //
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
śrīrāmaṃ paramānandaṃ etc.
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
Chapter II, pāda 1.
Begins: fol. 1b.
sītāyā sahitaṃ mūlarāmam ikṣvākupūjitaṃ//
ā…rthamunipaṃ nabhāmi jñānasiddhaye // 1 //
yadanugrahamātreṇa sadbhir iṣṭam avāpyate //
bhaktyā namāmi taṃ satyanidhiṃ lokaguruṃ mude // 2 // - Extract kind:Maṅgala passageManuscript:Work:Extract text:
Begins fol. 1b:
Text: praṇamya paramātmānaṃ etc. as in No. 37.
Comm. – vāgīśādhyāḥ sumanasaḥ sarvārthānām upakrame /
yaṃ natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam // 1 // - Extract kind:Maṅgala passageManuscript:Work:Extract text:
Fol. 1b
Text: praṇamya paramātmāna etc. as in No. 37.
Com: prāripsitasya granthasyāvighnena etc. as in No. 37.
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
sadānantacidānande jagatī yatra jāyate // rajatādīvaśuktyādau tadevāhaṃ parāgatiḥ //
tatvaṃ vedapavedaganarahare naiṣodhikārīti cet stambhād āvirabhūḥ kuto suratamaś caṇḍāṃśunām āśritaḥ //
drauheṇāpi nate smaratyamato nehānukampeti cet tat kim tvam natadīśapadyadaniśaṃ snehāditaḥ smaryate //
sarasvatīsvāmimahāsarasvatī sarasvatīsvāmimahāsarasvati // niḥsāryya sārasvatasārikāryyaṃ sārasvataḥ sārasasarkaratnaṃ //
śrīnārāyaṇatīrthaśrīparamānandapādayoḥ bramhānandayatir natvā tanoty advaitacandrikāṃ //
sārasvataṃ samudre kaś candrikāyāḥ paraṃ phalaṃ /
prāsaṃgitayā dhvāntaparābhūtir api dhruvā //
kumudvatī bodhayāmi sārisvatasarasvatīḥ //
mahadāmodamodāya citraṃ candrikayānayā //
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
śrīḥ // yaḥ śrībrahmagirisvarūpabharaṇād bhūmaṇḍalaṃ trātavān /
ādhivyādhi... ātmasukhadaur dvaiteka niṣṭhasya yaḥ //
yo gaṅgām avatīrṇavān vasumatīṃ kā … kṛtau kaleḥ /
saṃccichaṃbhaya eṣa pātu bhagavān līlābhavas trayaṃbakaḥ // 1//
…nanv īśvarasya jagadavanādikarttṛtve bhānaṃ na paśyāmaḥ / pratyutāpāmasa…m amṛtā abhūmety ādi śrutayaḥ karmaṇaiva hi saṃsiddhim āsithatājanakādaya ity ādyanantā smṛtayaś ca karmaṇa eva karttṛtvapratipādanaparā anubhūyanta iti ced viśvasya karttā bhuvanasya goptety ādi śrutibhiḥ sacicadānandasvarūpasya cetanasyeśvarasyaiva tatkarttṛtva pratipādanād acetanasya karmaṇas tadvadasaṃbhavācca etc. - Extract kind:Maṅgala passageManuscript:Work:Extract text:
etad vilakṣaṇaḥ kaścit vicāraḥ so 'yam īdṛśaḥ // 13 //
ajñānaprabhavaṃ sarvaṃ jñānena pravilīyate // etc.
Pagination
- First page
- …
- 22
- 23
- 24
- 25
- …
- Last page