Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 221-230 of 603
Download CSV
  • Manasārāma

    Gender:
    Male
  • Maṅgala passage of 109-1902-07

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 109-1902-07
    Work:
    Brahmasūtrāṇubhāṣya
    Extract text:

    nāṛāyaṇaṃ guṇaiḥ sarvair udīrṇaṃ doṣavarjitaṃ /

    jñeyam gamyaṃ gurūṃś cāpi natvā sūtrārtha ucyate // 1 //

    viṣṇur eva vijijñāsyaḥ sarvakarttāgamoditaḥ / samanvayādīkṣateś ca etc.

  • Maṅgala passage of 111-1902-07

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 111-1902-07
    Work:
    Aparokṣānubhūti
    Extract text:

    śrīhariṃ paramānandaṃ etc.

    Comm. -// śrīgaṇeśāya namaḥ //

  • Maṅgala passage of 112-1902-07

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 112-1902-07
    Work:
    Aparokṣānubhūti
    Extract text:

    śrīrāmaṃ paramānandaṃ etc.

  • Maṅgala passage of 113-1902-07

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 113-1902-07
    Work:
    Abhinavacandrikā
    Extract text:

    Chapter II, pāda 1.
    Begins: fol. 1b.
    sītāyā sahitaṃ mūlarāmam ikṣvākupūjitaṃ//
    ā…rthamunipaṃ nabhāmi jñānasiddhaye // 1 //
    yadanugrahamātreṇa sadbhir iṣṭam avāpyate //
    bhaktyā namāmi taṃ satyanidhiṃ lokaguruṃ mude // 2 //

  • Maṅgala passage of 126-1871-72

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 126-1871-72
    Work:
    Adhikaraṇamālā
    Extract text:

    Begins fol. 1b:

    Text: praṇamya paramātmānaṃ etc. as in No. 37.
    Comm. – vāgīśādhyāḥ sumanasaḥ sarvārthānām upakrame /
    yaṃ natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam // 1 //

  • Maṅgala passage of 127-1871-72

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 127-1871-72
    Work:
    Adhikaraṇamālā
    Extract text:

    Fol. 1b

    Text: praṇamya paramātmāna etc. as in No. 37.

    Com: prāripsitasya granthasyāvighnena etc. as in No. 37.

  • Maṅgala passage of 127-1883-84

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 127-1883-84
    Work:
    Advaitacandrikā
    Extract text:

    sadānantacidānande jagatī yatra jāyate // rajatādīvaśuktyādau tadevāhaṃ parāgatiḥ //

    tatvaṃ vedapavedaganarahare naiṣodhikārīti cet stambhād āvirabhūḥ kuto suratamaś caṇḍāṃśunām āśritaḥ //

    drauheṇāpi nate smaratyamato nehānukampeti cet tat kim tvam natadīśapadyadaniśaṃ snehāditaḥ smaryate //

    sarasvatīsvāmimahāsarasvatī sarasvatīsvāmimahāsarasvati // niḥsāryya sārasvatasārikāryyaṃ sārasvataḥ sārasasarkaratnaṃ //

    śrīnārāyaṇatīrthaśrīparamānandapādayoḥ bramhānandayatir natvā tanoty advaitacandrikāṃ //

    sārasvataṃ samudre kaś candrikāyāḥ paraṃ phalaṃ /

    prāsaṃgitayā dhvāntaparābhūtir api dhruvā //

    kumudvatī bodhayāmi sārisvatasarasvatīḥ //

    mahadāmodamodāya citraṃ candrikayānayā //

  • Maṅgala passage of 129A-1883-84

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 129A-1883-84
    Work:
    Advaiteśvaravāda
    Extract text:

    śrīḥ // yaḥ śrībrahmagirisvarūpabharaṇād bhūmaṇḍalaṃ trātavān /
    ādhivyādhi... ātmasukhadaur dvaiteka niṣṭhasya yaḥ //
    yo gaṅgām avatīrṇavān vasumatīṃ kā … kṛtau kaleḥ /
    saṃccichaṃbhaya eṣa pātu bhagavān līlābhavas trayaṃbakaḥ // 1//
    …nanv īśvarasya jagadavanādikarttṛtve bhānaṃ na paśyāmaḥ / pratyutāpāmasa…m amṛtā abhūmety ādi śrutayaḥ karmaṇaiva hi saṃsiddhim āsithatājanakādaya ity ādyanantā smṛtayaś ca karmaṇa eva karttṛtvapratipādanaparā anubhūyanta iti ced viśvasya karttā bhuvanasya goptety ādi śrutibhiḥ sacicadānandasvarūpasya cetanasyeśvarasyaiva tatkarttṛtva pratipādanād acetanasya karmaṇas tadvadasaṃbhavācca etc.

  • Maṅgala passage of 130-1883-84

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 130-1883-84
    Work:
    Aparokṣānubhava
    Extract text:

    etad vilakṣaṇaḥ kaścit vicāraḥ so 'yam īdṛśaḥ // 13 //

    ajñānaprabhavaṃ sarvaṃ jñānena pravilīyate // etc.

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 22
  • 23
  • 24
  • 25
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...