Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 231-240 of 603
Download CSV
  • Maṅgala passage of 131-1883-84

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 131-1883-84
    Work:
    Aparokṣānubhūti
    Extract text:

    śrīharaṃ paramānandam upadeṣṭāramīśvaram /

    vyāpakaṃ sarvalokānāṃ kāraṇāntaṃ namāmy aham //1//

    aparokṣānubhūtir vai procyate mokṣasiddhaye /

    sadbhir eva prayatnena vīkṣaṇīyā muhurmuhuḥ //2//

    svavarṇāśramadharmeṇa etc.

  • Maṅgala passage of 136-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 136-1895-98
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    kadācinnārado yogī parānugrahavāñ chayā /

    paryaṭan sakalān lokān satyalokam upāgamat //1// etc

  • Maṅgala passage of 145-Viśrāma-II

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 145-Viśrāma-II
    Work:
    Advaitacandrikā
    Extract text:

    sadanantacidānande jagatī yatra jāyate

    rajatādīva…. devāhaṃ parāgatiḥ // etc.

  • Maṅgala passage of 148-Viśrama II

    Extract kind:
    Maṅgala passage
    Work:
    Advaitacandrikā
    Extract text:

    mā bhaiṣṭety amṛtaṃ syandi sukhacandramanoharaṃ //

    govardhanadharaṃ dhārādharadhaureyam āśraye // 1 //

    śrīnārāyaṇatīrthānāṃ padapaṅkeruhasmṛtiḥ //

    smṛtim avyāhatāṃ kuryāt sadāpadapadārthayoḥ // 2 //

  • Maṅgala passage of 151-1883-84

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 151-1883-84
    Work:
    Arcirādimārgavaibhava
    Extract text:

    śrīraṅgamaṅgalamahotsavavardhanāya
    vedāntapānthaparamārthasamarthanāya /
    kaiṅkaryalakṣaṇavilakṣaṇamokṣalakṣmyai
    rāmānujo vijayate yatirājarājaḥ // 1 //

  • Maṅgala passage of 152-1883-84

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 152-1883-84
    Work:
    Arthapañcaka
    Extract text:

    śrīmānakhilalokānāṃ nāyakaḥ karuṇākaraḥ //
    karotu maṅgalaṃ puṃsāṃ kamalānāyako hariḥ //

  • Maṅgala passage of 223-1882–83

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 223-1882-83
    Work:
    Advaitāmṛta
    Extract text:

    hariharasarasvatī yadgururīḍyaḥ etc.

  • Maṅgala passage of 223-1884-86

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 223-1884-86
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    citsadānandaparūpāya savandhīvṛttisākṣiṇe /

    namo vedāntavedyāya brahmaṇo 'nantarūpiṇe // 1 //

    yadajñānādidaṃ bhāti yatjñānāt vinivarttate //

    namaḥ tasmai cidānandavapuṣe paramātmane // 2 //

  • Maṅgala passage of 22-Viśrāma (i)

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 22-Viśrāma (i)
    Work:
    Advaitasiddhi
    Extract text:

    Begins fol 1a

    māyākalpitamātṛtāsukhamṛṣādvaitaprapañcāsrayaḥ //

    satyajñānamukhātmakaḥ śrutijñikhotthākhaṇḍadhīgocaraḥ //

    mithyābandhavidhūnanena paramānandaikatānātmakaṃ

    mokṣaṃ prāpta iva svayaṃ vijayate viṣṇur vikalpojjhitaḥ // 1 //

    śrīrāmaviśveśvaramādhavānām aikyena sākṣātkṛtamādhāvānām //

    sparśe na nirdhūtatamorajobhyaḥ pādotthitebhyo 'stu namo rajobhyaḥ // 2 //

    bahubhir vihitā budhaiḥ parārthaṃ vijayante mitavistṛtā nibandhāḥ //

    mama tu śrama eṣa nūnam ātmaṃ bharitāṃ bhāvayituṃ bhaviṣyatīha // 3 //

    śraddhādhanena muninā madhusūdanena /

    saṃgrahya śāstranicayaṃ racitātiyatnāt //

    bodhāya vādivijayāya ca satvarānām

    advaitasiddhir iyam astu mude budhānām // 4 //​

  • Maṅgala passage of 242-1884-86

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 242-1884-86
    Work:
    Adhikaraṇamālā
    Extract text:

    oṃ praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇaṃ //
    vaiyāsikanyāyamālāślokaiḥ saṃgṛhyate sphuṭam // 1 //
    mandabunugrahāya vyāsaproktavedāntavākyārthanirṇāyikādhikaraṇamālāsphuṭaṃ ślokaiḥ saṅgṛhyate ity arthaḥ // etc.

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 23
  • 24
  • 25
  • 26
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...