Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 241-250 of 603
Download CSV
  • Maṅgala passage of 246-1892-95

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 246-1892-95
    Work:
    Prakāśikā
    Extract text:

    Text. - śrīhariṃ paramānandaṃ etc.

    Comm.- // śrīgaṇeśāya namaḥ // śrīdakṣiṇāmūrttiśrīyai namaḥ /

    svaprakāśaś ca hetur yaḥ paramātmā cidātmakaḥ // etc.

  • Maṅgala passage of 260-Viśrāma (i)

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 260-Viśrāma (i)
    Work:
    Adhikaraṇamālā
    Extract text:

    Fol 1b

    vāgīśādyāḥ sumanasaḥ sarvārthānām upakrame / etc.

    yaṃ natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam //1// etc.

  • Maṅgala passage of 261-Viśrāma (i)

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 261-Viśrāma (i)
    Work:
    Adhikaraṇamālā
    Extract text:

    fol. 1b:

    / vāgīśādyāḥ sumanasaḥ etc.

  • Maṅgala passage of 263-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 263-1895-98
    Work:
    Ajñānabodhinī
    Extract text:

    citsadānandarūpāya sarvadhīvṛttisākṣiṇe //

    namo vedāntavedyāya brahmaṇe 'nantarūpa(pi)ṇe // 1 //

    yad ajñānād ida(daṃ) bhāti (yaj)jñānād vinivarttate //

    namas tasmai cidānandavapuṣe paramātmane // 2 //

    adhā(thā)dhyātmavidyopadeśavidhi(dhiṃ) vyākhyāsyāmaḥ / etc.

  • Maṅgala passage of 264-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 264-1895-98
    Work:
    Sāracandrikā
    Extract text:

    śṛīvaṃśīdharamiśrāṇāṃ gurūṇāṃ caraṇasmṛtiḥ /

    bhūyān me sādhikeṣṭānām aniṣṭānāṃ ca bādhikā // 1 //

    advaitasidhivyākhyānaṃ sadāsukhena dhimatā /

    saṃkṣiptaṃ candrikārtheva kriyate sāracandrikā // 2//

    iha khalu vṛndāvanayamunātaṭakuñjavihārinikhilagopīmanohāridvaityāritatvamātrānurāgabaddho bodhādyartham advaitasiddhiprakaraṇam ārabhamāṇo madhusūdanābhidheyo yativaro vighnanivṛttaye granthasamāptaye vā svahṛdyanuṣṭitasveṣṭadevatātatvānusmaraṇalakṣaṇam maṅgalaṃ śiṣyaṣikṣārthaṃ ślokenopanibadhnāti māyeti // etc.

  • Maṅgala passage of 265-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 265-1895-98
    Work:
    Advaitabrahmasiddhi
    Extract text:

    oṃ namāmi sadguruṃ śāntaṃ brahmānandamunīśvaraṃ /

    yatkṛpālavaleśena sattarkasphuraṇaṃ mama // 1//

    śrīmannārāyaṇācāryaṃ sanātanaśivaṃ tadā /

    vande 'haṃ vāṅmanaḥkāyair dvaitadhvāntanivṛttaye // 2 //

    śrutisiddhaṃ ca yad brahma saccidānandam advayaṃ /

    tad atra cintyate tarkair manomalanivṛttaye // 3 //

  • Maṅgala passage of 266-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 266-1895-98
    Work:
    Dattagītā
    Extract text:

    oṃ īśvarānugrahād eva puṃsām advaitavāsaṇā //

    mahadbhayaparitrāṇaṃ dvitrāṇam upajāyate // 1 //

    yenedaṃ pūritaṃ sarvam ātmanaivātmanātmani //

    nirākaraṃ kathaṃ vande hyabhinnaṃ śivamadvayaṃ // 2 // etc.

  • Maṅgala passage of 267-1879-80

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 267-1879-80
    Work:
    Arthapañcaka
    Extract text:

    śrīmānakhilalokānāṃ nāyakaḥ karuṇākaraḥ //
    karotu maṅgalaṃ puṃsāṃ kamalānāyako hariḥ //

  • Maṅgala passage of 28-A 1879-80

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 28-A 1879-80
    Work:
    Adhyātmarāmāyaṇa
    Extract text:

    kadācinnārado yogī parānugrahavāñ chayā /

    paryaṭan sakalān lokān satyalokam upāgamat //1// etc

  • Maṅgala passage of 299-1899-1915

    Extract kind:
    Maṅgala passage
    Work:
    Advaitamakaranda
    Extract text:

    kaivalyānandayogīndrapādakañjaro raviḥ /
    rājate me hṛadākāśe mohadhvāntanivarttakaḥ // 3 //

    śraddhānandapadāṃbojadvandvaṃ seve yadudbhavaṃ /
    nirvāṇarasamāsādya hṛṣṭāḥ śiṣyālipaṅktayaḥ // 4 //

    saccidānandayogīndrā jāyante bhuvi kecana /
    yatkṛpāvalatestīrṇo mayā sansāravāridhiḥ // 5 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 24
  • 25
  • 26
  • 27
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...