Text. - śrīhariṃ paramānandaṃ etc.
Comm.- // śrīgaṇeśāya namaḥ // śrīdakṣiṇāmūrttiśrīyai namaḥ /
svaprakāśaś ca hetur yaḥ paramātmā cidātmakaḥ // etc.
Text. - śrīhariṃ paramānandaṃ etc.
Comm.- // śrīgaṇeśāya namaḥ // śrīdakṣiṇāmūrttiśrīyai namaḥ /
svaprakāśaś ca hetur yaḥ paramātmā cidātmakaḥ // etc.
Fol 1b
vāgīśādyāḥ sumanasaḥ sarvārthānām upakrame / etc.
yaṃ natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam //1// etc.
fol. 1b:
/ vāgīśādyāḥ sumanasaḥ etc.
citsadānandarūpāya sarvadhīvṛttisākṣiṇe //
namo vedāntavedyāya brahmaṇe 'nantarūpa(pi)ṇe // 1 //
yad ajñānād ida(daṃ) bhāti (yaj)jñānād vinivarttate //
namas tasmai cidānandavapuṣe paramātmane // 2 //
adhā(thā)dhyātmavidyopadeśavidhi(dhiṃ) vyākhyāsyāmaḥ / etc.
śṛīvaṃśīdharamiśrāṇāṃ gurūṇāṃ caraṇasmṛtiḥ /
bhūyān me sādhikeṣṭānām aniṣṭānāṃ ca bādhikā // 1 //
advaitasidhivyākhyānaṃ sadāsukhena dhimatā /
saṃkṣiptaṃ candrikārtheva kriyate sāracandrikā // 2//
iha khalu vṛndāvanayamunātaṭakuñjavihārinikhilagopīmanohāridvaityāritatvamātrānurāgabaddho bodhādyartham advaitasiddhiprakaraṇam ārabhamāṇo madhusūdanābhidheyo yativaro vighnanivṛttaye granthasamāptaye vā svahṛdyanuṣṭitasveṣṭadevatātatvānusmaraṇalakṣaṇam maṅgalaṃ śiṣyaṣikṣārthaṃ ślokenopanibadhnāti māyeti // etc.
oṃ namāmi sadguruṃ śāntaṃ brahmānandamunīśvaraṃ /
yatkṛpālavaleśena sattarkasphuraṇaṃ mama // 1//
śrīmannārāyaṇācāryaṃ sanātanaśivaṃ tadā /
vande 'haṃ vāṅmanaḥkāyair dvaitadhvāntanivṛttaye // 2 //
śrutisiddhaṃ ca yad brahma saccidānandam advayaṃ /
tad atra cintyate tarkair manomalanivṛttaye // 3 //
oṃ īśvarānugrahād eva puṃsām advaitavāsaṇā //
mahadbhayaparitrāṇaṃ dvitrāṇam upajāyate // 1 //
yenedaṃ pūritaṃ sarvam ātmanaivātmanātmani //
nirākaraṃ kathaṃ vande hyabhinnaṃ śivamadvayaṃ // 2 // etc.
śrīmānakhilalokānāṃ nāyakaḥ karuṇākaraḥ //
karotu maṅgalaṃ puṃsāṃ kamalānāyako hariḥ //
kadācinnārado yogī parānugrahavāñ chayā /
paryaṭan sakalān lokān satyalokam upāgamat //1// etc
kaivalyānandayogīndrapādakañjaro raviḥ /
rājate me hṛadākāśe mohadhvāntanivarttakaḥ // 3 //
śraddhānandapadāṃbojadvandvaṃ seve yadudbhavaṃ /
nirvāṇarasamāsādya hṛṣṭāḥ śiṣyālipaṅktayaḥ // 4 //
saccidānandayogīndrā jāyante bhuvi kecana /
yatkṛpāvalatestīrṇo mayā sansāravāridhiḥ // 5 //