Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 251-260 of 603
Download CSV
  • Maṅgala passage of 300-1899-1915

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 300-1899-1915
    Work:
    Rasābhivyañjikā
    Extract text:

    kaṭākṣakiraṇācāntanamanmohābdhaye namaḥ
    anantānandakṛṣṇāya jaganmaṅgalamūrttaye //1// etc.

  • Maṅgala passage of 302A-1899-1915

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 302A-1899-1915
    Work:
    Advaitāmṛta
    Extract text:

    hariharasarasvatīyadgururīḍyaṃ paramahaṃsānāṃ //
    sa jagatrāthapadottarasarasvatīśabdapadasaṃvedyaḥ // 1 //
    karmadikaṇṭhālaṃkārasāraṃ vedāntavāridheḥ /
    racayatyamalaṃ grantham advaitāmṛtasaṃjñakaḥ // 2 //
    āsīd yativaraḥ kaścid vivekāśramasaṃjñakaḥ /
    yatprasādena bahavo muktimārgam upāgatāḥ //3//

  • Maṅgala passage of 303-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 303-1895-98
    Work:
    Adhikaraṇamālā
    Extract text:

    vāgīśādyā sumanasaḥ sarvārthānām upakrame /
    yaṃ natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam //1//

  • Maṅgala passage of 303-1899-1915

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 303-1899-1915
    Work:
    Anubhūtiprakāśa
    Extract text:

    aitareyeṇa saṃproktā dvitīyāraṇyakāntagā //

    brahmavidyā suvispaṣṭaṃ bālabodhāya varṇyate // 1 //

    ātmaiva sṛṣṭeḥ prāgāsīn nāmarūpavivarjitaḥ //

    so 'py eka eva nānyosti jaḍaṃ cānyaṃ na vidyate // 2 //

    māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaraṃ //

    iti śrutyantare proktā māyā nānyātra tatvataḥ // 3 // etc.

  • Maṅgala passage of 3-1919-24

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 3-1919-24
    Work:
    Aparokṣānubhūti (with Samaślokī)
    Extract text:

    śrīrāmaṃ paramānandaṃ etc.

    Samaślokī: - śrīmanmahāgaṇapataye namaḥ / śrīmatsakalatatvapradarśakāya sāmbāya namaḥ //

    śrīgaurīnāthatatvaṃ sakalamunikṛtaṃ vedavedāntavidyaṃ sākṣātkaivalyarūpaṃ vidhiharinamitaṃ bhogamokṣpradaṃ ca //

    satyaṃ jñānādirūpaṃ prakaṭitam akarot brahmanirvāṇam ekaṃ

    vande 'haṃ sevakānām akhilasukhakaraṃ śaṅkarācāryamūrttiṃ //1//

    vandūni śrīmukundānte aparokṣānubhūtici /

    samaślokī karitase ṭikā mūlāci sārikhī //2//

    śrīrāmaparamānanda śrīgurūśrīśa jo tayā /

    vandito sarvalokācyā kāraṇā vyāpakāsa mīṃ //1// etc

  • Maṅgala passage of 349-1895-1902

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 349-1895-1902
    Work:
    Advaitasiddhi
    Extract text:

    māyākalpitamātṛtāmukhamṛṣādvaitaprapañcāśrayā /

    satyajñānasukhātmakaḥ śrutiśikhotthākhaṇḍadhīgocaraḥ //

    mithyābandhavidhūnanena paramānandaikatānātmakaṃ /

    mokṣaṃ prāpta iva svayaṃ vijayate viṣṇur vikalpo 'ṅgita // 1 //

    śrīrāmaviśveśvaramādhavānāṃ aikyena sākṣātkṛtamādhavānāṃ //

    sparśena niddhūtatamo rajo 'lpaḥ pādotthilpoṣṇatamo rajasyaḥ // 2 // etc.

  • Maṅgala passage of 368-A 1881-82

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 368-A 1881-82
    Work:
    Vijñānavinodinī
    Extract text:

    ya eko niṣkalaḥ śutdhastan namāmi jagadaguruṃ /

    kṛṣṇaṃ viṣṇuṃ hṛṣīkeśaṃ keśavaṃ kleśanāśanam //1//

    sarvadevamayaṃ kṛṣṇaṃ natvā tatpādapaṅkajaṃ /

    sannidhāyya hṛdambhoje parānandamayo 'smy aham //2//etc./

  • Maṅgala passage of 409-1875-76

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 409-1875-76
    Work:
    Abhayapradānasāra
    Extract text:

    śrīmānveṅkaṭanāthāryyaḥ kavitārkikakesarī //

    vedānttācāryavaryo me sannidhattāṃ sadā hṛdi //1/

    jayatyāśritasaṅtrāsadhvāntavidhvaṃsanodayaḥ //

    prabhāvānsītayā devyā paramavyomabhāskaraḥ //2//

    prāyaḥ prapadane puṃsāṃ paunaḥ punyaṃ nivārayan //

    hastaśrīraṅgabharttur mām avyād abhayamudritaḥ //3//

    namastamai kasmai ca na bhavatu niṣikiñcana jana /

    svayaṃ rakṣādīkṣā samadhikasamindhānayaśase //

    surādhīśasvairakṣaṇakupitaśāpāyudhavadhū /

    dṛṣattāhurjātapraśamanapadāmbhojarajase //4//

    paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtāṃ //

    dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //5//

  • Maṅgala passage of 43-Viśrāma I

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 43-Viśrāma I
    Work:
    Adhyātmavidyā
    Extract text:

    pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanaṃ svacchasya pādyamardhyaṃ ca śuddhasyācamanaṃ kutaḥ // 1 //

    nirmalasya kutaḥ snānaṃ etc.

  • Maṅgala passage of 54-1895-98

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 54-1895-98
    Work:
    Arcirādimārgavaibhava
    Extract text:

    pāṣaṇḍadrumakhaṇḍadāvadahanaś cārvākaśailāśanir /
    baudhadhvāntanirāśavāsarapatir jainebhakaṇṭhīravaḥ //
    māyāvādabhujaṅgabhaṅgagaruḍas traividyacūḍāmaṇiḥ
    śrīraṅgeśajayadhvajo vijayate ṛamānujo 'yaṃ muniḥ // 1//
    śrīmate rāmānujāya namaḥ // śrīmadgurutiruvaḍihale śaraṇe //
    śrīraṅgamaṇḍalamahotsavavarddhanāya /
    vedāntapānthaparmārthasamarthanāya //
    kaiṅkaryalakṣaṇavilakṣaṇamokṣabhājo /
    rāmānujo vijayate yatirājarājaḥ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 25
  • 26
  • 27
  • 28
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...