kaṭākṣakiraṇācāntanamanmohābdhaye namaḥ
anantānandakṛṣṇāya jaganmaṅgalamūrttaye //1// etc.
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
hariharasarasvatīyadgururīḍyaṃ paramahaṃsānāṃ //
sa jagatrāthapadottarasarasvatīśabdapadasaṃvedyaḥ // 1 //
karmadikaṇṭhālaṃkārasāraṃ vedāntavāridheḥ /
racayatyamalaṃ grantham advaitāmṛtasaṃjñakaḥ // 2 //
āsīd yativaraḥ kaścid vivekāśramasaṃjñakaḥ /
yatprasādena bahavo muktimārgam upāgatāḥ //3//
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
vāgīśādyā sumanasaḥ sarvārthānām upakrame /
yaṃ natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam //1// - Extract kind:Maṅgala passageManuscript:Work:Extract text:
aitareyeṇa saṃproktā dvitīyāraṇyakāntagā //
brahmavidyā suvispaṣṭaṃ bālabodhāya varṇyate // 1 //
ātmaiva sṛṣṭeḥ prāgāsīn nāmarūpavivarjitaḥ //
so 'py eka eva nānyosti jaḍaṃ cānyaṃ na vidyate // 2 //
māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaraṃ //
iti śrutyantare proktā māyā nānyātra tatvataḥ // 3 // etc.
- Extract kind:Maṅgala passageManuscript:Extract text:
śrīrāmaṃ paramānandaṃ etc.
Samaślokī: - śrīmanmahāgaṇapataye namaḥ / śrīmatsakalatatvapradarśakāya sāmbāya namaḥ //
śrīgaurīnāthatatvaṃ sakalamunikṛtaṃ vedavedāntavidyaṃ sākṣātkaivalyarūpaṃ vidhiharinamitaṃ bhogamokṣpradaṃ ca //
satyaṃ jñānādirūpaṃ prakaṭitam akarot brahmanirvāṇam ekaṃ
vande 'haṃ sevakānām akhilasukhakaraṃ śaṅkarācāryamūrttiṃ //1//
vandūni śrīmukundānte aparokṣānubhūtici /
samaślokī karitase ṭikā mūlāci sārikhī //2//
śrīrāmaparamānanda śrīgurūśrīśa jo tayā /
vandito sarvalokācyā kāraṇā vyāpakāsa mīṃ //1// etc
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
māyākalpitamātṛtāmukhamṛṣādvaitaprapañcāśrayā /
satyajñānasukhātmakaḥ śrutiśikhotthākhaṇḍadhīgocaraḥ //
mithyābandhavidhūnanena paramānandaikatānātmakaṃ /
mokṣaṃ prāpta iva svayaṃ vijayate viṣṇur vikalpo 'ṅgita // 1 //
śrīrāmaviśveśvaramādhavānāṃ aikyena sākṣātkṛtamādhavānāṃ //
sparśena niddhūtatamo rajo 'lpaḥ pādotthilpoṣṇatamo rajasyaḥ // 2 // etc.
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
ya eko niṣkalaḥ śutdhastan namāmi jagadaguruṃ /
kṛṣṇaṃ viṣṇuṃ hṛṣīkeśaṃ keśavaṃ kleśanāśanam //1//
sarvadevamayaṃ kṛṣṇaṃ natvā tatpādapaṅkajaṃ /
sannidhāyya hṛdambhoje parānandamayo 'smy aham //2//etc./
- Extract kind:Maṅgala passageWork:Extract text:
śrīmānveṅkaṭanāthāryyaḥ kavitārkikakesarī //
vedānttācāryavaryo me sannidhattāṃ sadā hṛdi //1/
jayatyāśritasaṅtrāsadhvāntavidhvaṃsanodayaḥ //
prabhāvānsītayā devyā paramavyomabhāskaraḥ //2//
prāyaḥ prapadane puṃsāṃ paunaḥ punyaṃ nivārayan //
hastaśrīraṅgabharttur mām avyād abhayamudritaḥ //3//
namastamai kasmai ca na bhavatu niṣikiñcana jana /
svayaṃ rakṣādīkṣā samadhikasamindhānayaśase //
surādhīśasvairakṣaṇakupitaśāpāyudhavadhū /
dṛṣattāhurjātapraśamanapadāmbhojarajase //4//
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtāṃ //
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //5//
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanaṃ svacchasya pādyamardhyaṃ ca śuddhasyācamanaṃ kutaḥ // 1 //
nirmalasya kutaḥ snānaṃ etc.
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
pāṣaṇḍadrumakhaṇḍadāvadahanaś cārvākaśailāśanir /
baudhadhvāntanirāśavāsarapatir jainebhakaṇṭhīravaḥ //
māyāvādabhujaṅgabhaṅgagaruḍas traividyacūḍāmaṇiḥ
śrīraṅgeśajayadhvajo vijayate ṛamānujo 'yaṃ muniḥ // 1//
śrīmate rāmānujāya namaḥ // śrīmadgurutiruvaḍihale śaraṇe //
śrīraṅgamaṇḍalamahotsavavarddhanāya /
vedāntapānthaparmārthasamarthanāya //
kaiṅkaryalakṣaṇavilakṣaṇamokṣabhājo /
rāmānujo vijayate yatirājarājaḥ //
Pagination
- First page
- …
- 25
- 26
- 27
- 28
- …
- Last page