Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 271-280 of 603
Download CSV
  • Maṅgala passage of 626-Viśrāma (i)

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 626-Viśrāma (i)
    Work:
    Aparokṣānubhūtivivaraṇa
    Extract text:

    Begins.- Text.-fol. 2b.

    śrīrāmaṃ paramānandaṃ etc.

    Com.-fol. 1b:

    śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ

    namaḥ paramaśāntāya parānandavilāsine /

    nityānandaniketāya rukmiṇīpataye namaḥ //1//

    jagadaṅkurakandāya kandarpapraśamātmane /

    nitambanyastahastāya viṭṭhalāya namos tu te //2//

    bhaje 'haṃ karūṇāmūrttiṃ maṅgalāyatanaṃ hariṃ /

    nityānandam agādhaṃ taṃ nityado 'bhīṣṭasiddhaye //3//

    nirmathya vedodadhitaś ca yena yaḥ samuddhṛtaḥ saṃsṛtiśāntiśevadhiḥ /

    namāmy ahaṃ taṃ jagatāṃ guruṃ yatiṃ śrīśaṅkaraṃ sajjanasevyapādukaṃ //4//

    nityānandaguruṃ natvā satkṛtvā sakalāgamān smṛtvātha sakalān sādhūn kriyate harikīrttanam //5//

  • Maṅgala passage of 627-1886-92

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 627-1886-92
    Work:
    Atimānuṣastotra
    Extract text:

    śrīvatsacinhamiśrebhyo nama uktimadhīmahi

    yaduktayastrayīkaṇṭhe yānti maṅgalasūtratāṃ //1//

    raghuvara yadadhūryorañjayan mañjuvākyair

    atimanujasuvaktādveśaśīlaikmūlaiḥ

    atha tanutim udārāmātmasaṃjīvanārthaṃ

    satatam aham upāse taṃ guruṃ kūranāthaṃ //2//

    atimānuṣaśīlavattaveṣai — rativattāmaravikramapratāpaiḥ

    atilaṅghitasarvalokasāmyaṃ varaye vaiṣṇavavaibhāvatāraṃ //3//

  • Maṅgala passage of 638-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 638-1887-91
    Work:
    Advaitāmṛta
    Extract text:

    fol. 1b:

    hariharasarasvatī yadgururīḍyaḥ paramahaṃsānāṃ /
    sajagannāthapadottarasarasvatīśadvaṃsavedyaḥ //1// etc.

  • Maṅgala passage of 639-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 639-1887-91
    Work:
    Anubhūtiprakāśa
    Extract text:

    aitareyeṇa saṃproktā dvitīyāraṇyakāntagā //

    brahmavidyā suvispaṣṭaṃ bālabodhāya varṇyate // 1 //

    ātmaiva sṛṣṭeḥ prāgāsīn nāmarūpavivarjitaḥ //

    so 'py eka eva nānyosti jaḍaṃ cānyaṃ na vidyate // 2 //

    māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaraṃ //

    iti śrutyantare proktā māyā nānyātra tatvataḥ // 3 // etc.

  • Maṅgala passage of 640-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 640-1887-91
    Work:
    Aparokṣānubhava
    Extract text:

    śrīhariṃ paramānandam upadeṣṭāram īśvaraṃ // etc.

  • Maṅgala passage of 650-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 650-1884-87
    Work:
    Adhyātmasudhātaraṅgiṇī
    Extract text:

    text:

    śrīmukundaṃ jagadyonir doṣaṃ sadguṇārṇavaṃ //

    brahmarudramahendrādivandyaṃ nityaṃ samāśraye etc.

    comm:

    śrīdharmadevapādābjaṃ svabhūvaṃśābdhisaṃbhavaṃ /

    saṃsāratāpaśāntyarthaṃ buddhau saṃdhāraye niśaṃ //1//

  • Maṅgala passage of 656-1882-83

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 656-1882-83
    Work:
    Aparokṣānubhūti (with Samaślokī)
    Extract text:

    Text. śrīhariṃ paramānandaṃ etc.

    Comm. - śrīgaṇeśāya namaḥ // śrīsadgurucaraṇāravīndāya namaḥ //

    śrītrailokyanāthadvārakānāthāya namaḥ //

    vanduni śrīmukundāte etc.

  • Maṅgala passage of 678-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 678-1887-91
    Work:
    Aparokṣānubhūti
    Extract text:

    śrīrāmaṃ paramānandam upadeṣṭāram īśvaraṃ //

    vyāpakaṃ sarvalokānāṃ kāraṇaṃ taṃ namāmy ahaṃ //1//

    aparokṣānubhūtir vai procyate mokṣasiddhaye //

    sadbhir eva prayatnena vīkṣaṇīyā muhurmuhuḥ //2// etc/

  • Maṅgala passage of 702-1884-87

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 702-1884-87
    Work:
    Arthapañcaka
    Extract text:

    śrīman madagopālapādapaṅkaruhadvayaṃ //

    natvārthapañcakaṃ vakṣye śrīnamvārkamatānugam //1//

  • Maṅgala passage of 707-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 707-1887-91
    Work:
    Abhinavagadā
    Extract text:

    namāmi brahma mokṣārthaṃ jijñāsyaṃ viśvakāraṇaṃ //
    anvayaiḥ śāstrasaṃvedyaṃ īkṣater vācyam eva tat// 1 //

    jagadguruṃ satyanidhiṃ sarvaśāstraviśāradaṃ//
    praṇamāmi sadā bhaktyā durvādijayakāṅkṣayā//2//

    sadā peye dīkṣitasya mṛdhe durabhimāninaḥ /
    pātayāmi śirasyadya gurvīm abhinavāṃ gadāṃ // 3 //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 27
  • 28
  • 29
  • 30
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...