Begins.- Text.-fol. 2b.
śrīrāmaṃ paramānandaṃ etc.
Com.-fol. 1b:
śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ
namaḥ paramaśāntāya parānandavilāsine /
nityānandaniketāya rukmiṇīpataye namaḥ //1//
jagadaṅkurakandāya kandarpapraśamātmane /
nitambanyastahastāya viṭṭhalāya namos tu te //2//
bhaje 'haṃ karūṇāmūrttiṃ maṅgalāyatanaṃ hariṃ /
nityānandam agādhaṃ taṃ nityado 'bhīṣṭasiddhaye //3//
nirmathya vedodadhitaś ca yena yaḥ samuddhṛtaḥ saṃsṛtiśāntiśevadhiḥ /
namāmy ahaṃ taṃ jagatāṃ guruṃ yatiṃ śrīśaṅkaraṃ sajjanasevyapādukaṃ //4//
nityānandaguruṃ natvā satkṛtvā sakalāgamān smṛtvātha sakalān sādhūn kriyate harikīrttanam //5//