Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 281-290 of 603
Download CSV
  • Maṅgala passage of 707-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 707-1887-91
    Work:
    Abhinavagadā
    Extract text:

    namāmi brahma mokṣārthaṃ jijñāsyaṃ viśvakāraṇaṃ //
    anvayaiḥ śāstrasaṃvedyaṃ īkṣater vācyam eva tat// 1 //

    jagadguruṃ satyanidhiṃ sarvaśāstraviśāradaṃ//
    praṇamāmi sadā bhaktyā durvādijayakāṅkṣayā//2//

    sadā peye dīkṣitasya mṛdhe durabhimāninaḥ /
    pātayāmi śirasyadya gurvīm abhinavāṃ gadāṃ // 3 //

  • Maṅgala passage of 7-1907-15

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 7-1907-15
    Work:
    Anubhūtiprakāśa
    Extract text:

    aitareyeṇa saṃproktā dvitoyāraṇyakāntagā //

    brahmavidyā suvispaṣṭaṃ bālabodhāya varṇyate // 1 // etc.

  • Maṅgala passage of 729-1887-91

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 729-1887-91
    Work:
    Arthasañcayanibandha
    Extract text:

    vācāsūcitaśarvarīratikalā prāgalbhyayā rādhikāṃ /

    vrīḍākūñcitalocanāṃ viracayannagre sakhīnām asau //

    tadvakṣoruhacitrakelimakarīpāṇḍityapāraṅgataḥ /

    kaiśoraṃ saphalīkaroti kalayan kuñje vihāraṃ hariḥ // 1 //

    gauraśyāmarucojvalābhir amalair akṣṇor vilāsotsavair nṛtyantībhir aśeṣamādanakalāvaidagdhyadigdhātmabhiḥ //

    anyonyaṃ priyatāsudhāparimalastomonmadābhiḥ sadā /

    rādhāmādhavamādhurībhir abhitaś cittaṃ mamākramyatām // 2 //

  • Maṅgala passage of 741-1891-95

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 741-1891-95
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇam //
    vaiyyāsikanyāyamālā ślokaiḥ saṃgṛhyate sphuṭam // 1 //

  • Maṅgala passage of 742-1891-95

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 742-1891-95
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    fol. 1b

    pāṇau mṛṇālasaguṇaṃ dadhatīkṣucāpaṃ

    pṛṣṭhe lasatkana(ka)ketakabāṇakośaṃ

    aṅge pravālakavacaṃ vanavāsinī sā

    pañcānanaṃ mṛgayate kadalīvanānte //1//

    praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇaṃ

    vaiyāsakīnyāyamālā ślokaiḥ saṃgṛhyate sphuṭaṃ //2//

    prāripsitasya granthasyāvighnena parisamāptaye pracayagamanāya ... gurumūrtyupādhikaṃ namaskṛtya pratijānīte praṇamyeti // vyāsena proktā vaiyāsakī ... etc.

  • Maṅgala passage of 744-1891-95

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 744-1891-95
    Work:
    Aparokṣānubhūti (with Bodhadīpikā)
    Extract text:

    Text – aparokṣānubhūtir vai procyate mokṣasiddhye /

    sadbhir eva prayatnena vīkṣaṇīyā muhurmuhuḥ //1//etc.

    Comm. –// u // śrīgaṇeśāya namaḥ //

    devīṃ sarasvatīṃ natvā yayā saṃpāditaṃ jagat //

    aparokṣānubhūter vai kriyate bodhadīpikā //1//

    iha khalu paramakāruṇikaḥ sākṣācchaṅkarāvatāraḥ śrīśaṅkarācāryo nikhilasvājñānānekaduḥkhasaṃsārābdhim agrajīvātmottīrṇārtham aparokṣānubhūtyākhyaṃ granthaṃ pradarśayati // aparokṣānubhūtir iti //

  • Maṅgala passage of 9-1919-24

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS Pune BORI 9-1919-24
    Work:
    Abhinavacandrikā
    Extract text:

    Fol. 1b.
    śrīvedavyāsa…maḥ // // oṃ // saccidānandadehāya namaḥ śeṣāṅgaśāyine //
    ātmane vedavandyāya muktagamyāya viṣṇave // 1 //
    bhavābdhijo 'nudadhnaḥ syāt ānandaḥ kaṇṭhasaṃmitaḥ /
    madupāsyati hastābhyāṃ rāmo rakṣatu sūcayan // 2 //
    vibhajyu (for jya?) vedaṃ yaḥ sūtraṃ caturvedārthavittaye //
    prārthito bahmarudrādyaiḥ namo vyāsāya viṣṇave // 3 //

    Part III (Chapter II, pādas 1-4).

    sītāyā sahitaṃ mūḷarāmam ikṣvākupūjitaṃ /
    ānandatīrthamunipaṃ namāmi jñānasiddhaye // 1 // etc.

  • Maṅgala passage of BSUL 44824

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS
    Work:
    Aṣṭāṅgahṛdayasaṃhitā
    Extract text:

    rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān |

    autsukyamohāratidāñ jaghāna yo pūrvavaidyāya namo 'stu tasmai || 1 ||

  • Maṅgala passage of BSUL 44847

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS
    Work:
    Aṣṭāṅgahṛdayasaṃhitā
    Extract text:

    rāgādirogānsatatānuṣaktān aśeṣakāyaprasṛtānaśeṣān |

    autsukyamohāratidāñ jaghāna yo pūrvavaidyāya namo 'stu tasmai || 1 ||

  • Maṅgala passage of BSUL 45128

    Extract kind:
    Maṅgala passage
    Manuscript:
    MS
    Work:
    Aṣṭāṅgahṛdayasaṃhitā
    Extract text:

    rāgādirogānsatatānuṣaktān aśeṣakāyaprasṛtānaśeṣān |

    autsukyamohāratidāñ jaghāna yo pūrvavaidyāya namo 'stu tasmai || 1 ||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 28
  • 29
  • 30
  • 31
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...