namāmi brahma mokṣārthaṃ jijñāsyaṃ viśvakāraṇaṃ //
anvayaiḥ śāstrasaṃvedyaṃ īkṣater vācyam eva tat// 1 //
jagadguruṃ satyanidhiṃ sarvaśāstraviśāradaṃ//
praṇamāmi sadā bhaktyā durvādijayakāṅkṣayā//2//
sadā peye dīkṣitasya mṛdhe durabhimāninaḥ /
pātayāmi śirasyadya gurvīm abhinavāṃ gadāṃ // 3 //
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
aitareyeṇa saṃproktā dvitoyāraṇyakāntagā //
brahmavidyā suvispaṣṭaṃ bālabodhāya varṇyate // 1 // etc.
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
vācāsūcitaśarvarīratikalā prāgalbhyayā rādhikāṃ /
vrīḍākūñcitalocanāṃ viracayannagre sakhīnām asau //
tadvakṣoruhacitrakelimakarīpāṇḍityapāraṅgataḥ /
kaiśoraṃ saphalīkaroti kalayan kuñje vihāraṃ hariḥ // 1 //
gauraśyāmarucojvalābhir amalair akṣṇor vilāsotsavair nṛtyantībhir aśeṣamādanakalāvaidagdhyadigdhātmabhiḥ //
anyonyaṃ priyatāsudhāparimalastomonmadābhiḥ sadā /
rādhāmādhavamādhurībhir abhitaś cittaṃ mamākramyatām // 2 //
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇam //
vaiyyāsikanyāyamālā ślokaiḥ saṃgṛhyate sphuṭam // 1 //
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
fol. 1b
pāṇau mṛṇālasaguṇaṃ dadhatīkṣucāpaṃ
pṛṣṭhe lasatkana(ka)ketakabāṇakośaṃ
aṅge pravālakavacaṃ vanavāsinī sā
pañcānanaṃ mṛgayate kadalīvanānte //1//
praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇaṃ
vaiyāsakīnyāyamālā ślokaiḥ saṃgṛhyate sphuṭaṃ //2//
prāripsitasya granthasyāvighnena parisamāptaye pracayagamanāya ... gurumūrtyupādhikaṃ namaskṛtya pratijānīte praṇamyeti // vyāsena proktā vaiyāsakī ... etc.
- Extract kind:Maṅgala passageManuscript:Extract text:
Text – aparokṣānubhūtir vai procyate mokṣasiddhye /
sadbhir eva prayatnena vīkṣaṇīyā muhurmuhuḥ //1//etc.
Comm. –// u // śrīgaṇeśāya namaḥ //
devīṃ sarasvatīṃ natvā yayā saṃpāditaṃ jagat //
aparokṣānubhūter vai kriyate bodhadīpikā //1//
iha khalu paramakāruṇikaḥ sākṣācchaṅkarāvatāraḥ śrīśaṅkarācāryo nikhilasvājñānānekaduḥkhasaṃsārābdhim agrajīvātmottīrṇārtham aparokṣānubhūtyākhyaṃ granthaṃ pradarśayati // aparokṣānubhūtir iti //
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
Fol. 1b.
śrīvedavyāsa…maḥ // // oṃ // saccidānandadehāya namaḥ śeṣāṅgaśāyine //
ātmane vedavandyāya muktagamyāya viṣṇave // 1 //
bhavābdhijo 'nudadhnaḥ syāt ānandaḥ kaṇṭhasaṃmitaḥ /
madupāsyati hastābhyāṃ rāmo rakṣatu sūcayan // 2 //
vibhajyu (for jya?) vedaṃ yaḥ sūtraṃ caturvedārthavittaye //
prārthito bahmarudrādyaiḥ namo vyāsāya viṣṇave // 3 //
Part III (Chapter II, pādas 1-4).
sītāyā sahitaṃ mūḷarāmam ikṣvākupūjitaṃ /
ānandatīrthamunipaṃ namāmi jñānasiddhaye // 1 // etc. - Extract kind:Maṅgala passageManuscript:Work:Extract text:
rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān |
autsukyamohāratidāñ jaghāna yo pūrvavaidyāya namo 'stu tasmai || 1 ||
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
rāgādirogānsatatānuṣaktān aśeṣakāyaprasṛtānaśeṣān |
autsukyamohāratidāñ jaghāna yo pūrvavaidyāya namo 'stu tasmai || 1 ||
- Extract kind:Maṅgala passageManuscript:Work:Extract text:
rāgādirogānsatatānuṣaktān aśeṣakāyaprasṛtānaśeṣān |
autsukyamohāratidāñ jaghāna yo pūrvavaidyāya namo 'stu tasmai || 1 ||
Pagination
- First page
- …
- 28
- 29
- 30
- 31
- …
- Last page