Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 461-470 of 603
Download CSV
  • Other extract of 111-1902-07

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 111-1902-07
    Work:
    Prakāśikā
    Extract text:

    Com. Fol. 28b.
    atiduḥsādhyānyapi sādhanāni sādhyāni bhavantīti hetor gurudaivatabhajanameva svadharmāvirodhena sarvaiḥ kāryamiti paramaṃ maṅgalaṃ //144//

    ślokaḥ //
    pūṇeyaparokṣeṇa nityātmajñānakāśikā //
    aparokṣānubhūtyākhyagrantharājapradīpikā //1//
    namas tasmai bhagavate śaṅkarācāryarūpiṇe //
    yena vedāntavidyeyamuddhṛtā vedasāgarāt //2//
    yadyayaṃ śaṅkaraḥ sākṣādvedāntāmbhojabhāskaraḥ //
    nodiṣyattatrhi kāśeta kathaṃ vyāsādisūtritaṃ //3//
    atra yatsammataṃ kiñcittadguroreva me na hi //
    asammantaṃ tu yatkiñcittanmamaiva gu(fol 29a)ror nahi //4//
    yatprasādādahaṃ śabdaḥ pratyayālambanaṃ hi yaḥ //
    ahaṃ sa jagadālambaḥ kāryakāraṇavarjitaḥ //5//
    tasya śrīgururājasya pādābje tu samarpitā //
    dīpikāmālikā seyaṃ tatkṛpāguṇagumphitā //6//
    so 'haṃ svājñānamātrājjagadidamabhavaṃ svādidehāntamādau /
    svasvapnādivadevasohamadhunā svajñānataḥ kevalaṃ //
    brahmaivāsmy advitīyaṃ paramasukhamayaṃ nirvikāraṃ vibādhaṃ /
    jāgratyādivadeva gurūsatsvalpaprasādotthitāt //7//

  • Other extract of 127-1871-72

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 127-1871-72
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    After the colophon phrase the following Praśasti is to be found in the ms:

    Ends: fol. 125b

    ekādaśa tathā sapta caturdaśa ca diggajāḥ /

    nyāyāḥ samanvaye proktā vijñātavyā manīṣibhiḥ // 1 //

    trayodaśāṣṭabhiś caiva tathā saptadaśair nava /

    nyāyā dvitīye 'py adhyāye virodhe saṃprakīrtitāḥ // 2 //

    tṛtīye sādhanādhyāye ṣaḍbhir aṣṭabhir eva ca /

    ṣaṭtriṃśadbhis tathā saptadaśabhi(ḥ) nyāyakalpanā // 3 //

    phalādhyāye caturtho 'si caturdaśa ca rudrakāḥ /

    ṣaṭsapta caiva vijñeyāḥ nyāyāḥ sarvārthasiddhidā // 4 //

    samudāyognemīṣāt tu netrarandhrais tathātmanā // 192 //

    vijñeyaḥ paṇḍitais sarvair lakṣmīnāthena varṇitaḥ // 5 //

  • Other extract of 127-1883-84

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 127-1883-84
    Work:
    Advaitacandrikā
    Extract text:

    anumityanaṅgatve anumitiṃ pratyuktarītyā prayojanakatvābhāve vyudasyanīyatayā vicāraprayuktābhāvapratiyogitayā vicārāṅgatvaṃ vicārapravṛttiprayojakajñānaviṣaye phale etc.

    Ends. Fol. 34b

    …ghaṭatvādiprakārakaśaktijñānīyānantahetutāvacchedakeṣu gauravāpatteḥ paryyāyatvaṃ nānārthatvaṃ ca sarvanāmnas tatvādyuktam eva alpapāyunaḥ sarvanāmatvam eva vyāhataṃ syāt sarvavācakaṃ hi sarvanāma na tu buddhiviśeṣaviṣayarūpaṃ kiṃcid vācakaṃ ata evetarādi śabdānāṃ sarvanāmatvāsaṃbhavāt grahaṇāya sakalādiśabdānāṃ tatsaṃbhavāt tadvyāvarttanāya //1//

  • Other extract of 1438-1887-91

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 1438-1887-91
    Work:
    Advaitaprakāśaḥ
    Extract text:

    sādho bhajan dehakā kīyā / āṭha pahar aba bitt nalāgai //

    nāvakadenahilīyā / etc.

  • Other extract of 223-1884-86

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 223-1884-86
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    anādisāntaḥ naisargiko 'dhyāsaḥ mithyāpratyayarūpaḥ sarvalokapratyakṣaḥ asyānarthahethoḥ prahāṇāya brahma ātmaikatvajñānaṃ śiṣyaḥ śrīgurūṃ paripṛcchati // bho bhagavan etc.

  • Other extract of 246-1892-95

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 246-1892-95
    Work:
    Prakāśikā
    Extract text:

    Comm. – fol. 22b:

    pūrṇo 'yam aparokṣeṇa …. Etc

    Fol. 23a:

    …. prasādotthitā // 7//

  • Other extract of 265-1895-98

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 265-1895-98
    Work:
    Advaitabrahmasiddhi
    Extract text:

    iha khalu śrutismṛtītihāsapurāṇādyakhilavāṅmayasiddham apy advayaṃ yatbrahma janmāntarīyaduritaprābalyena dvaitasatyatvābhiniveśavaśāt kecin mandamatayaḥ śrutitātparyānabhijñāḥ narakaprāptihetūn vahan guruśāstraṃ mithyāsatyaṃ vetty ādyasattarkānudbhāvayanti etc.

  • Other extract of 299-1899-1915

    Extract kind:
    Other
    Work:
    Rasābhivyañjikā
    Extract text:

    iha khalu lakṣmīdharo nāma kaṣcit kavīndro nirantaranityānuṣṭhāśuddhasvāntatayā
    sañjātavivekavair āgyaśamādimumukṣāvataḥ ātmavividiṣayā saṃtyaktalokavedadharmān
    guruvaracaraṇopasarpaṇapuraḥsaraṃ vidhivat samyak śrutavedāntatattve 'pi asaṃbhāvanayā
    pratibaddhajñānatayā 'parituṣyataḥ kāṃśit puruṣadhīre yān upalabhya saṃjātakaruṇas teṣāṃ
    karatalabilvaphalavat sphuṭaṃ vedāntapratipādyaṃ brahma saccidānandalakṣaṇaṃ sarvajñaṃ sarvopādānaṃ nityaṃ sarvagamad vayaṃ dehendriyaprāṇamanobudhyahaṃkārasākṣipratyagabhinnatayā tarkaiḥ saṃbhāvayituṃ kiṃcit prakaraṇam advaitamakarandākhyam ārabhamāṇaścakīrṣitasya avighnaparisamāptaye sveṣṭadevatāpraṇāmarūpaṃ maṇgalaṃ svayam anuṣṭhāya śiṣyaśikṣāyai granthato nibadhnāti

  • Other extract of 299-1899-1915

    Extract kind:
    Other
    Work:
    Advaitamakaranda
    Extract text:

    kaṭākṣakiraṇācāntanamanmo (fol. 2a) hābdhaye namaḥ
    anantānandakṛṣṇāya jaganmaṅgalamūrttaye //1//
    aham asmi sadā bhāmi kadācin nāham apriyaḥ

    brahmaivāham ataḥ siddhaḥ saccidānandalakṣaṇaṃ

  • Other extract of 302A-1899-1915

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 302A-1899-1915
    Work:
    Advaitāmṛta
    Extract text:

    navāṅkāṅkāṅkanandatrigajasaṃkhyā vilokitāḥ // 8399999

    maṭhās tena jagaty asmins teṣu lebhe sthitiṃ na saḥ // 5 // etc-

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 46
  • 47
  • 48
  • 49
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...