Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 471-480 of 603
Download CSV
  • Other extract of 3-1919-24

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 3-1919-24
    Work:
    Aparokṣānubhūti (with Samaślokī)
    Extract text:

    Samaślokī fol. 12b:-

    aṅge hi pandharājāta bolilā rājayoga hā //

    haṭayuktatayāṃ jyāce jaḷāle na bare maḷa //46//

    Fol. 13a,

    manapakva tayā hāca rājayoga ca siddhi de //

    gurūbhaktāṃ devabhaktāṃ sarvā sulabha śīgra hā //1//

    gurūbhaktānāṃ sarveṣāṃ sulabho hysau devatā /

    paripakvamano eṣāṃ kevalaṃ yaṃ ca siddhidaḥ //1//

    iti samaślokī asī ṭīkā aparokṣānubhūtici / vāmane arpilīpāi śeṣaśāri gurūciyā //

    iti samaślokī samāptā //

  • Other extract of 409-1875-76

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 409-1875-76
    Work:
    Abhayapradānasāra
    Extract text:

    ity uktaprakāreṇa sādhuparitrāṇādyarthaṃ paramapuruṣaḥ sarveśvaraḥ ……. Etc.

  • Other extract of 54-1895-98

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 54-1895-98
    Work:
    Arcirādimārgavaibhava
    Extract text:

    ślokardhena pravakṣāmi yaduktaṃ granthakoṭibhiḥ //
    paropakārā puṇyāya papaya parapīḍanam //

    śrī śubham astu //
    yudhiṣṭhirāt prativandhaḥ śrutaseno vṛkodarāt //
    śrutakīrttas tu śatānīkas tu nākuli
    sahadevasu (fol. 7b) to rājan śratakarmā tathāpare // 1 //
    oṃ samudramekhale devi parvatastanamaṇḍale //
    viṣṇuḥ patnī namas tubhyaṃ pādasparśa kṣamasva me // 1 //

    Etc. (unconnected with the text).

  • Other extract of 59-1919-24 [WAS DUPLICATE]

    Extract kind:
    Other
    Extract text:

    WAS DUPLICATE

  • Other extract of 59-1919-24 [WAS DUPLICATE]

    Extract kind:
    Other
    Extract text:

    WAS DUPLICATE

  • Other extract of 626-Viśrāma (i)

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 626-Viśrāma (i)
    Work:
    Aparokṣānubhūtivivaraṇa
    Extract text:

    kiṃ taddharikīrttanam iti cet jananamaraṇārṇavamagnānāṃ prāṇina paramakaruṇayākalitena bhagavadācāryeṇa yā taduttāraṇopāya bhūtā 'parokṣānubhūtiḥ sūtrārthabhūtāyā viracitāpūrvaṃ tasyāḥ vivṛtiḥ kenāpi hṛdi sthitena preritena mayā śrīmānnityānandacaraṇānucareṇa yathālabdhama-(fol.2a)-tyā kriyate etc.

  • Other extract of 650-1884-87

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 650-1884-87
    Work:
    Adhyātmasudhātaraṅgiṇī
    Extract text:

    atha sakalabrahmarudrādivanditapādapī vā cintyānantasvarūpaguṇaśaktiśrīvāsudevājñapto jagad uddidhīrṣur bhagavāṃ ścchrīsudarśano niyamānandasamākhya pāvanitalāvatīrṇaḥ sarvavaidāntaśāstrārtham anekapravaṃdhai vākyartharūpeṇa saṃjagrāha / tāṃś ca pravandhān śaṅkhāvatāras tacchiṣyapravaro bhagavāṃ ścchrīśrīnivāsābhido nigadaṃ babhāṣe / śrīpuruṣottamādayaś ca vivarṇayāmāsuḥ / teṣāṃ śabdato 'rthataś cāparatve nātigaṃbhīrāśayatvena cālpabuddhīnāṃ tajjijñāsūnāṃ tatra pravṛtyanarhatām avamyatebhyas tadarthajigrāhayiṣayā sukaropāyastha pūrvācāryapraṇītaśāstrarthaṃ saṃgraharūpasyādhātmasudhā taraṅgiṇyākhyagranthasyāraṃbhaḥ śrīśrīnivāsānugrahaikakāmena mayā kriyate tasyārthasaṃgrahaślokāś ca /

    atra saptataraṅgāḥ syuḥ prathame pratyagātmanaḥ /

    dvitīye nirṇayo jñeyo 'citsvarūpasya saṃgrahaḥ //1//

    tṛtīya bhaṇyate tvaṃ pareśasya yathāgamaṃ /

    saṃpradāyānusāreṇa siddhāntaś ca samāsataḥ //2//

    caturthe tadupāyasya pañcame sahakāriṇaḥ /

    ṣaṣṭe tirodhino rūpaṃ carame phalanirṇayaḥ //3//

    etāvān sarvaśāstrārthaḥ pūrvācāryai nirūpitaḥ /

    sanandanapadadvandvānugair jñeyo hi vaiṣṇavaiḥ //4// etc.

  • Other extract of 741-1891-95

    Extract kind:
    Other
    Manuscript:
    MS Pune BORI 741-1891-95
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    prāripsitasya granthasyāvighnena parisamāpty arthaṃ pracayagamanāya śiṣṭācāraparipālanāya
    ca viśiṣṭeṣṭadevatātatvaṃ gurumūrtyupādhiyuktaṃ namaskṛtya granthaṃ pratijānīte // praṇamyeti / vyāsenoktā vaiyyāsikā vedāntavākyārthanirṇāyakāny adhikaraṇāni nyāyās teṣām anukrameṇa guṃphanaṃ mālā // etc.

  • Other extract of WL, OPMB Indic alpha 1948

    Extract kind:
    Other
    Manuscript:
    MS London Wellcome Indic α 1948
    Work:
    Śītalāstotra
    Extract text:

    skanda uvāca | bhagandevadeveśa śītalāyā stava śubham|| vaktum arhasy aśeṣeṇa visphoṭakabhayāpaham || īśvara uvāca || vande haṃ śītalāṃ devīṃ sarvarogabhayāpahāṃ ||

  • Pānduraṅgabhaṭṭa Hastākṣa Kāḷela

    Gender:
    Male

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 47
  • 48
  • 49
  • 50
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...