Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 481-490 of 603
Download CSV
  • Pāṭhakaśaṅkara

    Gender:
    Male
  • Post-colophon of 106-1899-1915

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 106-1899-1915
    Work:
    Avadhūtagītā
    Extract text:

    sambat // 1757 // samayakārtikamāse kṛṣṇapakṣe likhitaṃ pustaka kāśyāṃ madhyamanikarṇikāsamīpe // śrībhavānīśaṅkarasahāya // śrīrāmāya namaḥ //

  • Post-colophon of 112-1902-07

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 112-1902-07
    Work:
    Aparokṣānubhūti
    Extract text:

    // śake 1643 plavābde jyeṣṭe bahutulopāhvalakṣmaṇenedam alekhi // //

    gomaye janayed bījam aṅkuraṃ na tu tatphalaṃ //

    tathā prārabdhaniṣpannāvṛttayo 'nadhikāriṇi //1//

    utkare nirmitaṃ harmyaṃ cirasthāyi na kvacit //

    tathopadiṣtaṃ mūrkheṣu phalaparyavasāyi na //1//

    (In a small hand): ---

    vastutas tv anayor ghaṭakumbhavad avāntaranābhabheda iti yāvat // sva jīvotkramaṇaṃ sānuśayaṃ niranuśayaṃ ca / anuśayo nāma bhogaśeṣaṃ bhogyaṃ karma / nānātvān nānāvidhadehārambhakanuśaya ity artha / // etc.

  • Post-colophon of 126-1871-72

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 126-1871-72
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    Fol. 70a.

    saṃvat saptadaśādhike varṣe dvyaśītike 1782 khalu /
    māsyaśvine 'likhad vyāseśvaro vedāntamālikām //
    prekṣāvattatvabodhāya likhitaṃ pustakaṃ śubhaṃ //

    mumukṣuḥ śraddadhānaś cādhyāyanaṃ karttum arhati // 1 //
    sāṃbaśivo jayati / jayatu jānakījāniḥ /
    devī devau jayatāṃ mām eśau jayatām ubhau /
    vāṇīvāṇīśvarau cobhau jayatāṃ jagadātmanoḥ //
    śubhaṃ bhavatu lekhakavācayau // jayau vyāseśvarakarābjayoḥ //

  • Post-colophon of 127-1871-72

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 127-1871-72
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    Ends: fol. 125b

    śubhaṃ bhavatu / kalyāṇam astu / sadāśiva prasanno 'stu / śrīr astu / saṃvat 1823

    varṣe gajanāganṛpamite 1688 śrīśālivāhanakṛte śake pravarttamāne mārgaśīrṣa māse kṛṣṇāpakṣe 4 caturthī śanau samāpto 'yaṃ granthaḥ / pāṭhakalekhakayoḥ śubhaṃ bhavatu /

    śrīgauḍajñātīyapāṭhakaśaṅkarātmajena manasārāmeṇa likhito 'yaṃ granthaḥ / brāhmaṇa moḍhatrivedījñātīyabhaṭadayārāmātmajalīlārāmasyedam ātmapaṭhanārthaṃ likhāpito 'yaṃ granthaḥ // śrī //

  • Post-colophon of 223-1882–83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 223-1882-83
    Work:
    Advaitāmṛta
    Extract text:

    // saṃvat 1739 varṣamāghavadi 10 śukre bhaṭajagannāthasutabhaṭabhāṇajikena likhitamidaṃ pustakam ātmapaṭhanārthaṃ // tathā ca paropakārārthaṃ // cha * // // śrīr astu // kalyāṇam astu //

  • Post-colophon of 223-1884-86

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 223-1884-86
    Work:
    Adyātmavidyopadeśavidhi
    Extract text:

    … t 1756-m iti pauṣasudī 4 //

  • Post-colophon of 242-1884-86

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 242-1884-86
    Work:
    Adhikaraṇamālā
    Extract text:

    samastavedāntavicāradakṣāvedāntasūtrādhikaraṇamālā // oṃ tatsat // ekādaśasaptacaturdaśāṣṭau ca samanvaye / trayodaśāṣṭadvitīye navasaptadaśaiva tu / ṣaḍaṣṭaṣatriṃśasaṃkhyāḥ saptadaśatṛtīyake / caturdaśaikādaśaṣaṭsaptaiva turīyake / ity adhikaraṇānāṃ saṃkhyā // śubham astu // saṃvat 1795 dvitīyāśvinakṛṣṇapratipadi likhiteyam adhikaraṇamālā vidyāvāgīśasutalakṣmaṇabhaṭṭātmajaśrīkṛṣṇabhaṭṭakavikalānidhinā //

  • Post-colophon of 246-1892-95

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 246-1892-95
    Work:
    Prakāśikā
    Extract text:

    Add. – atha jñānīmahimāsaṅgrahe ślokena lipyate tīrtheti etc.

  • Post-colophon of 248-1892-95

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 248-1892-95
    Work:
    Arthapañcaka
    Extract text:

    // saṃvati 1834 jyeṣṭhamāsi camapakṣe traghodaśyāṃ tithau bhujhanagare bhaṭṭabhagavān
    tadātmaje(fol. 10b)na puñjarājaśarmaṇā likhitam // karakṛtam aparādhaṃ kṣantum arhati santaḥ // // śrīḥ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 48
  • 49
  • 50
  • 51
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...