- Gender:Male
- Extract kind:Post-colophonManuscript:Work:Extract text:
sambat // 1757 // samayakārtikamāse kṛṣṇapakṣe likhitaṃ pustaka kāśyāṃ madhyamanikarṇikāsamīpe // śrībhavānīśaṅkarasahāya // śrīrāmāya namaḥ //
- Extract kind:Post-colophonManuscript:Work:Extract text:
// śake 1643 plavābde jyeṣṭe bahutulopāhvalakṣmaṇenedam alekhi // //
gomaye janayed bījam aṅkuraṃ na tu tatphalaṃ //
tathā prārabdhaniṣpannāvṛttayo 'nadhikāriṇi //1//
utkare nirmitaṃ harmyaṃ cirasthāyi na kvacit //
tathopadiṣtaṃ mūrkheṣu phalaparyavasāyi na //1//
(In a small hand): ---
vastutas tv anayor ghaṭakumbhavad avāntaranābhabheda iti yāvat // sva jīvotkramaṇaṃ sānuśayaṃ niranuśayaṃ ca / anuśayo nāma bhogaśeṣaṃ bhogyaṃ karma / nānātvān nānāvidhadehārambhakanuśaya ity artha / // etc.
- Extract kind:Post-colophonManuscript:Work:Extract text:
Fol. 70a.
saṃvat saptadaśādhike varṣe dvyaśītike 1782 khalu /
māsyaśvine 'likhad vyāseśvaro vedāntamālikām //
prekṣāvattatvabodhāya likhitaṃ pustakaṃ śubhaṃ //mumukṣuḥ śraddadhānaś cādhyāyanaṃ karttum arhati // 1 //
sāṃbaśivo jayati / jayatu jānakījāniḥ /
devī devau jayatāṃ mām eśau jayatām ubhau /
vāṇīvāṇīśvarau cobhau jayatāṃ jagadātmanoḥ //
śubhaṃ bhavatu lekhakavācayau // jayau vyāseśvarakarābjayoḥ // - Extract kind:Post-colophonManuscript:Work:Extract text:
Ends: fol. 125b
śubhaṃ bhavatu / kalyāṇam astu / sadāśiva prasanno 'stu / śrīr astu / saṃvat 1823
varṣe gajanāganṛpamite 1688 śrīśālivāhanakṛte śake pravarttamāne mārgaśīrṣa māse kṛṣṇāpakṣe 4 caturthī śanau samāpto 'yaṃ granthaḥ / pāṭhakalekhakayoḥ śubhaṃ bhavatu /
śrīgauḍajñātīyapāṭhakaśaṅkarātmajena manasārāmeṇa likhito 'yaṃ granthaḥ / brāhmaṇa moḍhatrivedījñātīyabhaṭadayārāmātmajalīlārāmasyedam ātmapaṭhanārthaṃ likhāpito 'yaṃ granthaḥ // śrī //
- Extract kind:Post-colophonManuscript:Work:Extract text:
// saṃvat 1739 varṣamāghavadi 10 śukre bhaṭajagannāthasutabhaṭabhāṇajikena likhitamidaṃ pustakam ātmapaṭhanārthaṃ // tathā ca paropakārārthaṃ // cha * // // śrīr astu // kalyāṇam astu //
- Extract kind:Post-colophonManuscript:Work:Extract text:
… t 1756-m iti pauṣasudī 4 //
- Extract kind:Post-colophonManuscript:Work:Extract text:
samastavedāntavicāradakṣāvedāntasūtrādhikaraṇamālā // oṃ tatsat // ekādaśasaptacaturdaśāṣṭau ca samanvaye / trayodaśāṣṭadvitīye navasaptadaśaiva tu / ṣaḍaṣṭaṣatriṃśasaṃkhyāḥ saptadaśatṛtīyake / caturdaśaikādaśaṣaṭsaptaiva turīyake / ity adhikaraṇānāṃ saṃkhyā // śubham astu // saṃvat 1795 dvitīyāśvinakṛṣṇapratipadi likhiteyam adhikaraṇamālā vidyāvāgīśasutalakṣmaṇabhaṭṭātmajaśrīkṛṣṇabhaṭṭakavikalānidhinā //
- Extract kind:Post-colophonManuscript:Work:Extract text:
Add. – atha jñānīmahimāsaṅgrahe ślokena lipyate tīrtheti etc.
- Extract kind:Post-colophonManuscript:Work:Extract text:
// saṃvati 1834 jyeṣṭhamāsi camapakṣe traghodaśyāṃ tithau bhujhanagare bhaṭṭabhagavān
tadātmaje(fol. 10b)na puñjarājaśarmaṇā likhitam // karakṛtam aparādhaṃ kṣantum arhati santaḥ // // śrīḥ //
Pagination
- First page
- …
- 48
- 49
- 50
- 51
- …
- Last page