Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 501-510 of 603
Download CSV
  • Post-colophon of 551-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 551-1886-92
    Work:
    Avadhūtagītā
    Extract text:

    iti śrīdattātreyaviracitāyā avadhūtagītāyāṃ svātmacityupadeśo nāma aṣṭamaprakaraṇaṃ śubham mitīmāse mārgaśiramāse ca ekādaśyāṃ śanivāsare likhataṃ dvijarāmeṇa govindarāmasya hetave kalyāṇam astu śubhaṃ likhataṃ kanhaiyālāla pāḍe kānakubja brahmaṇa anūpamanagare gaṅgātaṭe valabhadrakṣetre tat saṃ. 1806 //

  • Post-colophon of 583-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 583-1884-87
    Work:
    Jaimininyāyamālāvistara
    Extract text:

    fol 355b

    śrīmadyajñeśvarārpaṇam astu / śubhaṃ bhūyāc chubhabhūyāc chubhaṃ bhūyāt sadā mama / ityevaṃ prārthayāno 'haṃ naumi śrīpārvatīpatim śrīḥ /

  • Post-colophon of 617-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 617-1884-87
    Work:
    Adhikaraṇamālā
    Extract text:

    // śrī // saṃvat 1766 nā varṣe mārgaśīrṣa vadi 2 candreyaṃ likhitā

  • Post-colophon of 617-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 617-1884-87
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    Ends. Fol. 72b.

    śrī // saṃvat 1766 nā varṣe mārgaśīrṣa vadi 2 candreyaṃ likhitā

  • Post-colophon of 618-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 618-1884-87
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    fol. 40b

    mumukṣuḥ śraddadhānaś cādhyayanaṃ karttum arhati // 1 //

    ekādaśa sapta caturdaśa samanvaye /

    trayodaśāṣṭadvitīye nava sapta daśaiva ca // 1 //

    ṣaḍaṣṭa ṣaḍtriṃśa saṃkhyā saptadaśa tṛtīyake /

    caturdaśa ekādaśa ṣaḍsapta caturīyake // 2 //

    candrakhanāgābjasame jyeṣṭhe māse śanau paurṇamāsyāṃ /

    eṣādhikaraṇamālā gaurīdattena saṃliptā // 3 //

    1801 saṃ. jye. paurṇimāyāṃ // śubham astu paṭhanapāṭhanayoḥ / li. svahitāya paropakṛtaye ca // brahmāham asmi // śrīḥ // śrī //

  • Post-colophon of 626-Viśrāma (i)

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 626-Viśrāma (i)
    Work:
    Aparokṣānubhūtivivaraṇa
    Extract text:

    śrīśālivāhanaśake 1685 subhānusaṃvatsare uttarāyaṇe śaśiṛtau māghaśuklacaturdaśyāṃ idaṃ pustakaṃ lekhanasamāptaṃ //6//

  • Post-colophon of 638-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 638-1887-91
    Work:
    Advaitāmṛta
    Extract text:

    Fol. 28a:

    oṃ namaḥ cidānandamayāya śrīparamaśivāya // a // a // a // :
    advaitāmṛtam āsvādya na dvaitaṃ yāti mānavaḥ //
    nahīndrapadam āsādya raṅkatāṃ yāti kaścana // cha //
    sarvatrānupraviṣṭāya sarvato bhinnarūpiṇe /
    sākṣiṇe sarvabhūtānām ātmane 'stu namo mama // 2 //


    // 2 // rāmacandrātmasaṃbhūtamadhusūdanajanmataḥ //
    kaṭhauṇḍīlakṣmaṇasyetad advaitāmṛtapustakaṃ // 2 // // cha // cha //
    oṃ namaḥ śivāya // cha //


    saṃ 1699 ga ahana su 9 m advaitāmṛta … evaṃ ṭīkāgrantha saṃsadyā …
    dine likhitaṃ //

  • Post-colophon of 640-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 640-1887-91
    Work:
    Aparokṣānubhava
    Extract text:

    // śubhaṃ bhavatu // saṃvat 1867-m itī māgisaravadi // 9 somavāra // tatsadbrahmaṇe namaḥ // śubhaṃ bhūyāt // śrīr astu // kalyāṇam astu //

  • Post-colophon of 650-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 650-1884-87
    Work:
    Adhyātmasudhātaraṅgiṇī
    Extract text:

    śrīharir jayati / saṃvat 1887 śāke 1752

    fol 10b iti śrīhayagrīvānugrahaśritena puruṣottamaprasādākhyena ciracitāyām adhyātmasudhātaraṅgiṇyāṃ etc.

  • Post-colophon of 678-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 678-1887-91
    Work:
    Aparokṣānubhūti
    Extract text:

    iti śrīmatparahaṃsaparivrājakācāryaśrīmacchaṅkarācāryaviracitā aprokṣānubhūtiḥ samāptā // śrīsadgurūcaraṇāravindārpaṇam astu

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 50
  • 51
  • 52
  • 53
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...