Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 91-100 of 603
Download CSV
  • Colophon phrase of 656-1882-83

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 656-1882-83
    Work:
    Aparokṣānubhūti (with Samaślokī)
    Extract text:

    śrīsadrucaraṇāravindārpaṇam astu // śrīdvārakānāthaśrīkṛṣṇārpaṇyam astu // śubhaṃ bhavatu //

  • Colophon phrase of 678-1887-91

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 678-1887-91
    Work:
    Aparokṣānubhūti
    Extract text:

    iti śrīmatparahaṃsaparivrājakācāryaśrīmacchaṅkarācāryaviracitā aprokṣānubhūtiḥ samāptā // śrīsadgurūcaraṇāravindārpaṇam astu

  • Colophon phrase of 697-1887-91

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 697-1887-91
    Work:
    Arthapañcaka(viveka) on Lokācārya Pillai's Tattvatraya
    Extract text:

    iti śrīmachaṭhakopadāsasakṛtiṣu śrīmadarthapañcakaviveke virodhipañcakakathanapūrvakaprapannasya kālakśepakramo nāma pañcamo vivekaḥ // 5 //

  • Colophon phrase of 702-1884-87

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 702-1884-87
    Work:
    Arthapañcaka
    Extract text:

    iti śrīparamavaiṣṇavācāryyaśrīharivyāsadevaviracitam arthpañcakaṃ saṃpūrṇam //

  • Colophon phrase of 707-1887-91

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 707-1887-91
    Work:
    Abhinavagadā
    Extract text:

    // iti śrīmatsatyanidhitīrthaśrīcaraṇacaraṇārādhakaśrīmatsatyanāthatīrthayativiracitayā abhinavagadayā kṛtaṃ ṣaṣṭhaṃ yuddhaṃ samāptaṃ // 6 //

  • Colophon phrase of 7-1907-15

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 7-1907-15
    Work:
    Anubhūtiprakāśa
    Extract text:

    ity anubhūtiprakāśe devavidyākhyo nāma viṃśodhyāyaḥ // 20 // ch //

  • Colophon phrase of 729-1887-91

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 729-1887-91
    Work:
    Arthasañcayanibandha
    Extract text:

    iti śrīkurukṣetrāntargatajayantīnagarīnivāsinā śrīsatīdāsaśarmaṇā brāḥmaṇena viracite 'rthasañcayanivandhe anuktārthasamuccayapratipādakaśrutismṛtisūtrayuktisaṅgrahaprakaraṇam aṣṭamaṃ samāptaṃ 8 // śrīgovindacaraṇau bhaje /

    (in a smaller hand.)

  • Colophon phrase of 741-1891-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 741-1891-95
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthamunipraṇītāyāṃ śārīrakādhikaraṇamālāyāṃ prathamādhyāyaḥ / samāptaḥ //
    Fol. 28b.
    iti śrīmat … munipraṇītāyāṃ vaiyyāsikādhikaraṇamālāyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ //
    Fol. 32a.
    sa ca saṃbandhaḥ sadrūpasya brahmaṇo 'nyasya vidyāmānatāyām avakalpate tathā ātmā
    vā are dṛṣṭavya ity ādi draṣṭṛdṛṣṭavyabhedavyapadeśo 'pi tasmān nādvitīyaṃ brahmeti prāpte brumaḥ na tāvadbrahmaṇaḥ setutvaṃ mukhyaṃ saṃbhavati mṛdyūrumatvapra...

  • Colophon phrase of 742-1891-95

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 742-1891-95
    Work:
    Adhikaraṇamālāṭīkā
    Extract text:

    fol. 11b: ityadhikaraṇamālāyāṃ prathamādhyāya 12 syaḥ pādaḥ //

    fol. 12b : iti vedāntādhikaraṇamālāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ //

    fol. 18b: iti śrīparamahaṃsaparivrājakācāryaśrībhāratītīrthamunipraṇitāyām adhikaraṇamālāyāṃ prathamādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ //

    fol. 22a: iti śrīparamahaṃsa ... praṇītāyāṃ vedāntādhikaraṇamālāyāṃ prathamo 'dhyāyaḥ //

  • Colophon phrase of 9-1919-24

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 9-1919-24
    Work:
    Abhinavacandrikā
    Extract text:

    Fol. 1b.
    // cha // // iti śrīmatsatyanidhitīrthaśrīcaraṇacaraṇārādhāka satyanāthayativiracitāyāṃ tatvaprakāśikābhinavacandrikāyāṃ prathamadhyāyasya tṛtīyaḥ pādaḥ // cha // // cha // // cha // ..

    Part II
    // cha // iti śrīsatyatī … satyanāthayativiracitāyāṃ … prathamādhyāyasya caturthaḥ pādaḥ //
    samāpto 'yam adhyāyaḥ // /// śrīrāmakṛṣṇavedavyāsasamarpaṇam astu //
    vyaktasya rāmacandrasya satyanāthahṛdaṃbare //
    saṃgatā prathamādhyāye ṣuddhābhinavacandrikā //
    // śrī // // cha // cha // cha // cha //

    Part III

    iti śrīmatsatyanidhi… satyanātha…. dvitīyādhyāyasya caturthaḥ pādaḥ
    // cha // cha // śrīkṛṣṇārpaṇam astu // // cha // // cha // // cha // // cha //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 9
  • 10
  • 11
  • 12
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...