Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 161-170 of 978
Download CSV
  • Colophon phrase of MS Jodhpur RORI Jodhpur Collection 12287(1)

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Jodhpur RORI Jodhpur Collection 12287(1)
    Work:
    Laghulalitavṛtti
    Extract text:

    iti laghuvṛttau kṛtprakaraṇe dhātusaṃbaṃdho pādaḥ ṣaṣṭhaḥ | kṛtprakaraṇaṃ samāptaṃ | samāpteyaṃ laghulalitavṛttir iti śubham |

  • Colophon phrase of MS Jodhpur RORI Jodhpur Collection 12287(1)

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Jodhpur RORI Jodhpur Collection 12287(1)
    Work:
    Laghulalitavṛtti
    Extract text:

    iti laghulalitavṛttau sañjñāpādaḥ prathamaḥ |

  • Colophon phrase of MS London BL IOLR 3832a

    Extract kind:
    Colophon phrase
    Manuscript:
    MS London BL IOLR 3832 a
    Work:
    Bālabodhinī
    Extract text:

    iti paṇḍitabhaṭṭajagaddharaviracitāyāṃ bālabodhinyāṃ | vṛttau nāmapraka(raṇe lost) liṅgapādaḫ prathamaḥ | śubham astu sarve(ṣām lost)|

  • Colophon phrase of MS London BL IOLR 3832a

    Extract kind:
    Colophon phrase
    Manuscript:
    MS London BL IOLR 3832 a
    Work:
    Bālabodhinī
    Extract text:

    iti paṇḍitabhaṭṭajagaddharabālabodhinyāṃ kātantravṛttau nāmaprakaraṇe sakhipādo dvitīyaḥ | oṃ yuṣmadasmadoḥ padaṃ padāt ṣaṣṭhīcaturthīdvitī(yā)su vasnasau | vā snasor ity ato veti vartate |

  • Colophon phrase of MS London BL IOLR 3832a

    Extract kind:
    Colophon phrase
    Manuscript:
    MS London BL IOLR 3832 a
    Work:
    Bālabodhinī
    Extract text:

    Fol 56b (97 b) iti paṇḍitabhaṭṭaviracitāyāṃ bālabodhinyāṃ vṛttau nāmaprakaraṇe (fol 57 (98)) yuṣmatpādas tṛtīyaḥ | śrīgaṇeśāya namaḥ | oṃ avyayībhāvāt parāsāṃ vibhaktīnāṃ | amādeśo bhavati | apañcamyāḥ pañcamīṃ vibhaktiṃ varjayitvā | upakumbhaṃ tiṣṭhati | upakumbhaṃ paśya | upakumbhaṃ dehi | upakumbhaṃ ṣvaḥ | avyayībhāvād iti kim | rājñaḫ puruṣaḥ rājapuruṣaḥ |

  • Colophon phrase of MS London BL IOLR 3832 b

    Extract kind:
    Colophon phrase
    Manuscript:
    MS London BL IOLR 3832 b
    Work:
    Laghulalitavṛtti
    Extract text:

    iti laghulalitavṛttāv ākhyātaprakaraṇe parasmaipadapādaḫ pañcamaḥ |

    pratyayaḫ paraḥ | paribhāṣeyam | iha śāstre ukto vakṣyamāṇaś ca pratyayaḥ sa prekṛteḥ paro bhavatīti |

  • Colophon phrase of MS London BL IOLR 855

    Extract kind:
    Colophon phrase
    Manuscript:
    MS London BL IOLR 855
    Work:
    Caitrakūṭī
    Extract text:

    iti caitrakūṭyāṃ vararucikṛtāyāṃ kātantravṛttau ṣaṭsahasrikāyāṃ yaśomānaśodhitāyāṃ kṛtsu ṣaṣṭhaḥ pādaḥ samāptaḥ ||

  • Colophon phrase of MS London BL San 1842

    Extract kind:
    Colophon phrase
    Manuscript:
    MS London BL San 1842
    Work:
    Suśrutapāṭhaśuddhi
    Extract text:

    sauśrute caṃdraṭeneha bhiṣak tisaṭ<sic>sunū</sic>nā ||
    pāṭhaśuddhiḥ kṛtā taṃtre ṭīkām ālokya jejjaṭī(m) || 29|| || ||

    || iti śrīsauśrutyāṃ saṃhitāyāṃ doṣabhedavikalpanīyo nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ || 66 || ||

    || śubhaṃ bhavatu || || kalyāṇam astu || || kṛṣṇāya nama(ḥ) ||

  • Colophon phrase of MS Pune BORI 1875-76 Kashmir Manuscripts 300/1875-76

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 300/1875-76
    Work:
    Bālabodhinīprakāśa
    Extract text:

    ity ācāryārjunasvāmiputraśitikaṇṭhasvāmiviracite bālabodhinīnyāse dvirvacanapādas turīyaḥ ||

    Sets of Inseparable facts (avoid):
    The name of Śitikaṇṭhasvāmin's father mentioned in the catalogue as Kṣīrasvāmin seems erroneous. It is actually Arjunasvāmin. The similarity between Sharada ligatures of 'rjuna' and 'kṣīra' are described by Alessandro Graheli in one of his forthcoming articles.
  • Colophon phrase of MS Pune BORI 40/1919-24

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 40/1919-24
    Work:
    Laghuvṛtti
    Extract text:

    iti laghuvṛttau kṛtprakaraṇe dhātusaṃbaṃdhapādaḥ ṣaṣṭhaḥ ||6||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 16
  • 17
  • 18
  • 19
  • …
  • 98 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...