iti laghuvṛttau kṛtprakaraṇe dhātusaṃbaṃdho pādaḥ ṣaṣṭhaḥ | kṛtprakaraṇaṃ samāptaṃ | samāpteyaṃ laghulalitavṛttir iti śubham |
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti laghulalitavṛttau sañjñāpādaḥ prathamaḥ |
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti paṇḍitabhaṭṭajagaddharaviracitāyāṃ bālabodhinyāṃ | vṛttau nāmapraka(raṇe lost) liṅgapādaḫ prathamaḥ | śubham astu sarve(ṣām lost)|
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti paṇḍitabhaṭṭajagaddharabālabodhinyāṃ kātantravṛttau nāmaprakaraṇe sakhipādo dvitīyaḥ | oṃ yuṣmadasmadoḥ padaṃ padāt ṣaṣṭhīcaturthīdvitī(yā)su vasnasau | vā snasor ity ato veti vartate |
- Extract kind:Colophon phraseManuscript:Work:Extract text:
Fol 56b (97 b) iti paṇḍitabhaṭṭaviracitāyāṃ bālabodhinyāṃ vṛttau nāmaprakaraṇe (fol 57 (98)) yuṣmatpādas tṛtīyaḥ | śrīgaṇeśāya namaḥ | oṃ avyayībhāvāt parāsāṃ vibhaktīnāṃ | amādeśo bhavati | apañcamyāḥ pañcamīṃ vibhaktiṃ varjayitvā | upakumbhaṃ tiṣṭhati | upakumbhaṃ paśya | upakumbhaṃ dehi | upakumbhaṃ ṣvaḥ | avyayībhāvād iti kim | rājñaḫ puruṣaḥ rājapuruṣaḥ |
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti laghulalitavṛttāv ākhyātaprakaraṇe parasmaipadapādaḫ pañcamaḥ |
pratyayaḫ paraḥ | paribhāṣeyam | iha śāstre ukto vakṣyamāṇaś ca pratyayaḥ sa prekṛteḥ paro bhavatīti |
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti caitrakūṭyāṃ vararucikṛtāyāṃ kātantravṛttau ṣaṭsahasrikāyāṃ yaśomānaśodhitāyāṃ kṛtsu ṣaṣṭhaḥ pādaḥ samāptaḥ ||
- Extract kind:Colophon phraseManuscript:Work:Extract text:
sauśrute caṃdraṭeneha bhiṣak tisaṭ<sic>sunū</sic>nā ||
pāṭhaśuddhiḥ kṛtā taṃtre ṭīkām ālokya jejjaṭī(m) || 29|| || |||| iti śrīsauśrutyāṃ saṃhitāyāṃ doṣabhedavikalpanīyo nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ || 66 || ||
|| śubhaṃ bhavatu || || kalyāṇam astu || || kṛṣṇāya nama(ḥ) ||
- Extract kind:Colophon phraseWork:Extract text:
ity ācāryārjunasvāmiputraśitikaṇṭhasvāmiviracite bālabodhinīnyāse dvirvacanapādas turīyaḥ ||
Sets of Inseparable facts (avoid):The name of Śitikaṇṭhasvāmin's father mentioned in the catalogue as Kṣīrasvāmin seems erroneous. It is actually Arjunasvāmin. The similarity between Sharada ligatures of 'rjuna' and 'kṣīra' are described by Alessandro Graheli in one of his forthcoming articles. - Extract kind:Colophon phraseManuscript:Work:Extract text:
iti laghuvṛttau kṛtprakaraṇe dhātusaṃbaṃdhapādaḥ ṣaṣṭhaḥ ||6||
Pagination
- First page
- …
- 16
- 17
- 18
- 19
- …
- Last page