- Editors:JuliusEggelingPrint title:The Kātantra with the Commentary of DurgasiṃhaPrint kind:Book
- Editors:E.HultzschPrint title:Epigraphica Indica and record of the archæological survey of IndiaPrint kind:BookLanguage:English
- Extract kind:ExplicitManuscript:Work:Extract text:
aghoṣe prathama iti dasya taḥ <lb/>iccheti nipātyate iṣeḥ śaḥ yaṇābhāvaḥ phatvaṃ ca tena dvirbhāve aghoṣe <lb/>prathama iti (dasya taḥ iccheti nipātyate) phasya śaḥ samid su dasya taḥ vargā<lb/>ṇām ādyau varṇau śaṣasāś cāghoṣā iti siddhe yatprathamadvitīyagrahaṇaṃ <lb/>karoti tatprathama
- Extract kind:ExplicitManuscript:Work:Extract text:
vācarati aśvati ver lopo pṛktasyeti valopaḥ yadi ver lopa ity atra kṛcgrahaṇaṃ vartate | tadā valopo tra va
- Extract kind:ExplicitManuscript:Work:Extract text:
iti paramahaṃsaparibhrājakaśaṅkarācāryakṛtāyāṃ praṇavabālabodhinyāṃ caturthaḥ kalpaḥ ||�|| samāpteyaṃ bālabodhinī granthaḥ ||3||3||3|| śrīkṛṣṇaḥ śaraṇaṃ samastajagatāṃ kṛṣṇaṃ vinā kā gatiḥ kṛṣṇena pratihanyate kalimalaṃ kṛṣṇāya tubhyaṃ namaḥ || kṛṣṇāt trasyati kālabhīmabhujaṃgaḥ kṛṣṇasya sarvaṃ vaśe kṛṣṇabhaktir akhaṇḍitā bhavatu me kṛṣṇatvam evāśriye ||3||3||3||
- Extract kind:ExplicitManuscript:Work:Extract text:
|| oṃ karmaṇy aṇ || karmaṇy apapade dhātor aṇpratyayo bhavati kumbhakāraḥ vidādhyāyaḥ kāṣṭhadāhaḥ kumbhaṃ karoti vedam adhīte kāṣṭhāni dahati aṇ asyopadheti vṛddhiṃ dīrghau grāmaṃ gacchati ādityaṃ paśyati phivantaṃ śṛṇoti rudraṃ namati viṣṇuṃ dhyāyati ityādau na bhavaty anabhidhānāt lakṣye adarśanād ity arthaḥ || || hvāvāmaś ca || hveñ spardhāyāṃ śabde ca veñ tanū santāne mā | sāmānyaḥ eṣāṃ karmaṇy upapade aṇ bhavati atonupasargāḍ ḍaḥ prāptaḥ | svargahvāyaḥ tantuvāyaḥ dhanamāyaḥ svargaṃ hvayati tantuṃ vayati dhānyaṃ mimīte mayate vā aṇ āyir icīty āyiḥ mātir akarmakaḥ atas tena vigra
- Extract kind:ExplicitManuscript:Work:Extract text:
śeṣaṃ bhuñjīta | yathāsukhaṃ viharet | ma[... ...] iti chi<<2>>nnamastāpūjāpaddhatiḥ | sarvvadā uttarāmukhaḥ | salamantrī kuryyāt || ❈ || || || ||
- Extract kind:ExplicitManuscript:Work:Extract text:
iti rudrajāmale rahasyātirahasyakathane aṣṭamapaṭalam || || ||
- Extract kind:ExplicitManuscript:Work:Extract text:
cekrīyitāntānāṃ yajijapidanśivadāṃ ^ yaja devatāḥ | japa mānase | danśa daśane | vada vyaktāyāṃ vāci | eṣāṃ cekrīyitāntānāṃ tacchīlādau kartari ūka-pratyayo bhavati atyarthaṃ yajati tacchīlaḥ yāyajūkaḥ garhitaṃ japati tacchīlaḥ jañjapūkaḥ...
- Extract kind:ExplicitManuscript:Work:Extract text:
iti mitamatibālabodhanārthaṃ parihṛtavakrapathermayā vacobhiḥ laghulalitapadā vyadhāyi vṛttir mṛdusaralā bālabodhanīyam iti paṃḍitabhaṭajagaddharaviracitāyāṃ bālabodhinyāṃ vṛttau kṛtprakaraṇe dhātusaṃbaṃdhapādaḥ ṣaṣṭhaḥ oṃ namo gurave sarasvatīrūpāya || || || || ||
samāptam śubham
śubham astu sarvajagatāṃ
likhitaṃ mayā paṃḍita kāśmīramadhye
Pagination
- First page
- …
- 25
- 26
- 27
- 28
- …
- Last page