Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 251-260 of 972
Download CSV
  • Eggeling 1874

    Editors:
    Julius
    Eggeling
    Print title:
    The Kātantra with the Commentary of Durgasiṃha
    Print kind:
    Book
  • Epigraphica Indica 11

    Editors:
    E.
    Hultzsch
    Print title:
    Epigraphica Indica and record of the archæological survey of India
    Print kind:
    Book
    Language:
    English
  • Explicit of MS Berlin SBB Janert Hs or 12025 SBB-PK

    Extract kind:
    Explicit
    Manuscript:
    MS Berlin SBB Janert Hs or 12025 SBB-PK
    Work:
    Bālabodhinīprakāśa
    Extract text:

    aghoṣe prathama iti dasya taḥ <lb/>iccheti nipātyate iṣeḥ śaḥ yaṇābhāvaḥ phatvaṃ ca tena dvirbhāve aghoṣe <lb/>prathama iti (dasya taḥ iccheti nipātyate) phasya śaḥ samid su dasya taḥ vargā<lb/>ṇām ādyau varṇau śaṣasāś cāghoṣā iti siddhe yatprathamadvitīyagrahaṇaṃ <lb/>karoti tatprathama

  • Explicit of MS Delhi NantionalMuseum 57.106/220

    Extract kind:
    Explicit
    Manuscript:
    Delhi NantionalMuseum 57.106/220
    Work:
    Bālabodhinī
    Extract text:

    vācarati aśvati ver lopo pṛktasyeti valopaḥ yadi ver lopa ity atra kṛcgrahaṇaṃ vartate | tadā valopo tra va

  • Explicit of MS Delhi National Museum 57.106/960

    Extract kind:
    Explicit
    Manuscript:
    Delhi National Museum 57.106/960
    Work:
    Bālabodha(saṃgraha)
    Extract text:

    iti paramahaṃsaparibhrājakaśaṅkarācāryakṛtāyāṃ praṇavabālabodhinyāṃ caturthaḥ kalpaḥ ||�|| samāpteyaṃ bālabodhinī granthaḥ ||3||3||3|| śrīkṛṣṇaḥ śaraṇaṃ samastajagatāṃ kṛṣṇaṃ vinā kā gatiḥ kṛṣṇena pratihanyate kalimalaṃ kṛṣṇāya tubhyaṃ namaḥ || kṛṣṇāt trasyati kālabhīmabhujaṃgaḥ kṛṣṇasya sarvaṃ vaśe kṛṣṇabhaktir akhaṇḍitā bhavatu me kṛṣṇatvam evāśriye ||3||3||3||

  • Explicit of Delhi National Museum 57.106/214

    Extract kind:
    Explicit
    Manuscript:
    Delhi National Museum 57.106/214
    Work:
    Bālabodhinī
    Extract text:

    || oṃ karmaṇy aṇ || karmaṇy apapade dhātor aṇpratyayo bhavati kumbhakāraḥ vidādhyāyaḥ kāṣṭhadāhaḥ kumbhaṃ karoti vedam adhīte kāṣṭhāni dahati aṇ asyopadheti vṛddhiṃ dīrghau grāmaṃ gacchati ādityaṃ paśyati phivantaṃ śṛṇoti rudraṃ namati viṣṇuṃ dhyāyati ityādau na bhavaty anabhidhānāt lakṣye adarśanād ity arthaḥ || || hvāvāmaś ca || hveñ spardhāyāṃ śabde ca veñ tanū santāne mā | sāmānyaḥ eṣāṃ karmaṇy upapade aṇ bhavati atonupasargāḍ ḍaḥ prāptaḥ | svargahvāyaḥ tantuvāyaḥ dhanamāyaḥ svargaṃ hvayati tantuṃ vayati dhānyaṃ mimīte mayate vā aṇ āyir icīty āyiḥ mātir akarmakaḥ atas tena vigra

  • Explicit of MS EAP_NEW_BDL_MSS_00012

    Extract kind:
    Explicit
    Manuscript:
    EAP_NEW_BDL_MSS_00012
    Work:
    Chinnamastāpūjāpaddhati
    Extract text:

    śeṣaṃ bhuñjīta | yathāsukhaṃ viharet | ma[... ...] iti chi<<2>>nnamastāpūjāpaddhatiḥ | sarvvadā uttarāmukhaḥ | salamantrī kuryyāt || ❈ || || || ||

  • Explicit of MS EAP_NEW_BDL_MSS_00012

    Extract kind:
    Explicit
    Manuscript:
    EAP_NEW_BDL_MSS_00012
    Work:
    Chinnamastākavaca
    Extract text:

    iti rudrajāmale rahasyātirahasyakathane aṣṭamapaṭalam || || ||

  • Explicit of MS Jammu Private Library of Maharaja Harisinghji 112

    Extract kind:
    Explicit
    Manuscript:
    Delhi NAI Collection 1 Vol. No. 5
    Work:
    Bālabodhinī
    Extract text:

    cekrīyitāntānāṃ yajijapidanśivadāṃ ^ yaja devatāḥ | japa mānase | danśa daśane | vada vyaktāyāṃ vāci | eṣāṃ cekrīyitāntānāṃ tacchīlādau kartari ūka-pratyayo bhavati atyarthaṃ yajati tacchīlaḥ yāyajūkaḥ garhitaṃ japati tacchīlaḥ jañjapūkaḥ...

  • Explicit of Jammu Raghunatha 21

    Extract kind:
    Explicit
    Manuscript:
    Jammu Raghunatha 21
    Work:
    Bālabodhinī
    Extract text:

    iti mitamatibālabodhanārthaṃ parihṛtavakrapathermayā vacobhiḥ laghulalitapadā vyadhāyi vṛttir mṛdusaralā bālabodhanīyam iti paṃḍitabhaṭajagaddharaviracitāyāṃ bālabodhinyāṃ vṛttau kṛtprakaraṇe dhātusaṃbaṃdhapādaḥ ṣaṣṭhaḥ oṃ namo gurave sarasvatīrūpāya || || || || ||
    samāptam śubham
    śubham astu sarvajagatāṃ
    likhitaṃ mayā paṃḍita kāśmīramadhye

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 25
  • 26
  • 27
  • 28
  • …
  • 98 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...