... anupasargāt phullakṣīvakṛśollāghāḥ | phullakṣīvakṛśa ullāgha ete nipātyaṃte | yadi upasargāt pare na syuḥ | triphalā viśaraṇe | gatyarthākarmaketi ktaḥ | caraphalor uś ceti utvam nakāralatvaṃ ca nipātyate, phullaḥ kṣīvṛ made | kṛśa tanūkaraṇe lāghṛ sāmarthye, utpūrvaktapratyayasya talopo nipātyate | anupasargād iti kim | praphullaḥ, prakṣīvitaḥ, prakṛśitaḥ, saṃullāghitaḥ, utphullasaṃphullayor nipātanāt | vaktavye-- praphullotphullasaṃphullavyākośavikacasphuṭā iti koṣaḥ | avarṇād ūṭo vṛddhiḥ, avarṇāt parasya ūṭo vṛddhir bhavati bhāvayatīti bhauḥ, yāvatīti yauḥ, bhū sattāyāṃ yu miśraṇe | bhāvataṃ prayuṃkte iti hetāv inakvipkāritalopaḥ vṛddhiḥ dṛbboḥ śūṭāv iti vasya ūṭ | ṭakāraḥ ihārthaḥ anena ūṭo vṛddhiḥ |
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
ātmanepadāni bhāvakarmaṇoḥ | bhāvo dhātujaḥ | (lost) te anyasmiśśatravyakālādau karmaṇyabhidheye dhātoḥ ātma (lost) tā | āsanaṃ kriyate śayanaṃ kriyata ity arthaḥ |
- Extract kind:ExplicitManuscript:Work:Extract text:
īpsitaṃ ca rakṣārthānām| saptamyanto 'dhyāhriyate | rakṣā artho yeṣāṃ te rakṣārthāḥ | prayojanavacano 'rthaśabdaḥ | rakṣārthānāṃ rakṣāprayojanānāṃ dhātūnāṃ prayoge yadīpsitaṃ tatkārakam apādānasaṃjñaṃ bhavati | ca śabdād anīpsitam api | yavebhyo rakṣati | tilebhyaẖ kākān vārayati | anīpsitam api yathā | ahibhyaḥ putraṃ rakṣati | kūpād andhaṃ vārayati | ihāpi rakṣakasya gavādīnāṃ yad(corr. ''va'')ādibhis saha saṃyoga eva nābhipretaẖ kuto viśleṣa iti viśleṣābhāvād yato 'paitīty anye |
- Extract kind:ExplicitManuscript:Work:Extract text:
siddhir ijvañ ñṇnubandhe || dhātūnām ijvatkāryasya siddhir bhavati | ñṇānubandhe parataḥ |
- Extract kind:ExplicitWork:Extract text:
vṛddhiśabdo maṅgalārthaḥ ||
iti mitamatibālabodhanārthaṃ
parihṛtavakrapadair mayā vacobhiḥ |
laghulalitapadā vyadhāyi vṛttir
mṛdusaralā khalu bālabodhinīyam ||iti śrīpaṇḍitabhaṭṭajagaddharaviracitāyāṃ kātantravṛttau bālabodhinyāṃ kṛtprakaraṇe dhātusambandhapādaḥ ṣaṣṭhaḥ || samāptaṃ kṛtprakaraṇam || mamāyuś ceyaṃ bālabodhinī kātantravṛttiḥ | śivam astu ||
oṃ namo mṛtyuñjayabhairavāyoṃ namaḥ | oṃ namaḥ śrīsiddhalakṣmyai namaḥ | oṃ namo gurave | oṃ śrī śākaḥ 1591 saṃvatsaraḥ 45 bhādrapadamāsaḥ pakṣaḥ sitetaraḥ tithir dvādaśī vāro kāvyasyeti || oṃ svasty astu ||graṃ sahasraṃ 13000 kapaṭikāḥ 35 śubham astu
- Extract kind:ExplicitWork:Extract text:
iti paṇditabhaṭṭajagaddharaviracitāyāṃ bālabodhinyāṃ nāmaprakaraṇe strīpratyayapādaḥ saptamaḥ ||
sandhi(r) nāma samāsaś ca taddhitaś ca catuṣṭayam |
bhadraṃ paśyema pracarema bhadram ity om ||saṃvat 40, likhitaṃ | saṃvat 40 | rājānakakavalakena likhito 'yaṃ granthaḥ |
śubham astu sarvajagatāṃ parahitaniratā bhavantu bhūtagaṇāḥ |
doṣāḫ prayāntu śāntiṃ sarvatra sukhī bhavatu lokaḥ ||
kā0 śudi 2 ārabhya māghasudi saptamyāṃ tāvat || - Extract kind:ExplicitManuscript:Extract text:
evaṃ ca sarvvātrechāyām uddeśyāṃśe sambandhasya sākṣāt paramparayā vā bhānam iti niyame pi kyacapratyayaprakṛtyarthaviśiṣṭe 'rthe yatra sambandhasya sākṣād bhānaṃ bhrātṛputrīyatītyādau tatrāsādhutānirvvāhāyaiva sūtre ātmana ity asya sārthakyam ity avadheyam ||0||
- Extract kind:ExplicitManuscript:Work:Extract text:
pratimāsam adhīte ityādau pratyādiśabdānāṃ māsādipadopasthā
- Extract kind:ExplicitManuscript:Work:Extract text:
শ্রীরাধিকার চরনরেনু ভূসন করিআ তনুঃ অনাআসে পাবে নৃধারে।
- Extract kind:ExplicitManuscript:Work:Extract text:
tad apy ayuktaṃ yadi su(sic)muccayārtha eva syāt tadā cakāra eva vidadhyāt ity asyāpi suvacanatvāt tasmād ācāryyapāramparyyam eva vyākhyānam iti brūmaḥ | atha kin tad vyākhyānam iti sandhāne kaṣṭaṃ syād ity āha athaveti | atha maṇḍūkaplutyā
Pagination
- First page
- …
- 26
- 27
- 28
- 29
- …
- Last page