Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 261-270 of 972
Download CSV
  • Explicit of MS Jodhpur RORI Jodhpur Collection 12287(1)

    Extract kind:
    Explicit
    Manuscript:
    MS Jodhpur RORI Jodhpur Collection 12287(1)
    Work:
    Laghulalitavṛtti
    Extract text:

    ... anupasargāt phullakṣīvakṛśollāghāḥ | phullakṣīvakṛśa ullāgha ete nipātyaṃte | yadi upasargāt pare na syuḥ | triphalā viśaraṇe | gatyarthākarmaketi ktaḥ | caraphalor uś ceti utvam nakāralatvaṃ ca nipātyate, phullaḥ kṣīvṛ made | kṛśa tanūkaraṇe lāghṛ sāmarthye, utpūrvaktapratyayasya talopo nipātyate | anupasargād iti kim | praphullaḥ, prakṣīvitaḥ, prakṛśitaḥ, saṃullāghitaḥ, utphullasaṃphullayor nipātanāt | vaktavye-- praphullotphullasaṃphullavyākośavikacasphuṭā iti koṣaḥ | avarṇād ūṭo vṛddhiḥ, avarṇāt parasya ūṭo vṛddhir bhavati bhāvayatīti bhauḥ, yāvatīti yauḥ, bhū sattāyāṃ yu miśraṇe | bhāvataṃ prayuṃkte iti hetāv inakvipkāritalopaḥ vṛddhiḥ dṛbboḥ śūṭāv iti vasya ūṭ | ṭakāraḥ ihārthaḥ anena ūṭo vṛddhiḥ |

  • Explicit of MS London BL IOLR 3832 b

    Extract kind:
    Explicit
    Manuscript:
    MS London BL IOLR 3832 b
    Work:
    Laghulalitavṛtti
    Extract text:

    ātmanepadāni bhāvakarmaṇoḥ | bhāvo dhātujaḥ | (lost) te anyasmiśśatravyakālādau karmaṇyabhidheye dhātoḥ ātma (lost) tā | āsanaṃ kriyate śayanaṃ kriyata ity arthaḥ |

  • Explicit of MS London BL IOLR 3832a

    Extract kind:
    Explicit
    Manuscript:
    MS London BL IOLR 3832 a
    Work:
    Bālabodhinī
    Extract text:

    īpsitaṃ ca rakṣārthānām| saptamyanto 'dhyāhriyate | rakṣā artho yeṣāṃ te rakṣārthāḥ | prayojanavacano 'rthaśabdaḥ | rakṣārthānāṃ rakṣāprayojanānāṃ dhātūnāṃ prayoge yadīpsitaṃ tatkārakam apādānasaṃjñaṃ bhavati | ca śabdād anīpsitam api | yavebhyo rakṣati | tilebhyaẖ kākān vārayati | anīpsitam api yathā | ahibhyaḥ putraṃ rakṣati | kūpād andhaṃ vārayati | ihāpi rakṣakasya gavādīnāṃ yad(corr. ''va'')ādibhis saha saṃyoga eva nābhipretaẖ kuto viśleṣa iti viśleṣābhāvād yato 'paitīty anye |

  • Explicit of MS London BL IOLR 855

    Extract kind:
    Explicit
    Manuscript:
    MS London BL IOLR 855
    Work:
    Caitrakūṭī
    Extract text:

    siddhir ijvañ ñṇnubandhe || dhātūnām ijvatkāryasya siddhir bhavati | ñṇānubandhe parataḥ |

  • Explicit of MS Pune BORI 1875-76 Kashmir Manuscripts 298/1875-76

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 298/1875-76
    Work:
    Bālabodhinī
    Extract text:

    vṛddhiśabdo maṅgalārthaḥ ||

    iti mitamatibālabodhanārthaṃ
    parihṛtavakrapadair mayā vacobhiḥ |
    laghulalitapadā vyadhāyi vṛttir
    mṛdusaralā khalu bālabodhinīyam ||

    iti śrīpaṇḍitabhaṭṭajagaddharaviracitāyāṃ kātantravṛttau bālabodhinyāṃ kṛtprakaraṇe dhātusambandhapādaḥ ṣaṣṭhaḥ || samāptaṃ kṛtprakaraṇam || mamāyuś ceyaṃ bālabodhinī kātantravṛttiḥ | śivam astu ||
    oṃ namo mṛtyuñjayabhairavāyoṃ namaḥ | oṃ namaḥ śrīsiddhalakṣmyai namaḥ | oṃ namo gurave | oṃ śrī śākaḥ 1591 saṃvatsaraḥ 45 bhādrapadamāsaḥ pakṣaḥ sitetaraḥ tithir dvādaśī vāro kāvyasyeti || oṃ svasty astu ||

    graṃ sahasraṃ 13000 kapaṭikāḥ 35 śubham astu

  • Explicit of MS Pune BORI 299/1875-76

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 299/1875-76
    Work:
    Bālabodhinī
    Extract text:

    iti paṇditabhaṭṭajagaddharaviracitāyāṃ bālabodhinyāṃ nāmaprakaraṇe strīpratyayapādaḥ saptamaḥ ||

    sandhi(r) nāma samāsaś ca taddhitaś ca catuṣṭayam |
    bhadraṃ paśyema pracarema bhadram ity om ||

    saṃvat 40, likhitaṃ | saṃvat 40 | rājānakakavalakena likhito 'yaṃ granthaḥ |

    śubham astu sarvajagatāṃ parahitaniratā bhavantu bhūtagaṇāḥ |
    doṣāḫ prayāntu śāntiṃ sarvatra sukhī bhavatu lokaḥ ||
    kā0 śudi 2 ārabhya māghasudi saptamyāṃ tāvat ||

  • Explicit of MS Santipur BangiyaPuranParishad B. A103

    Extract kind:
    Explicit
    Manuscript:
    Santipur BangiyaPuranParishad 01326
    Extract text:

    evaṃ ca sarvvātrechāyām uddeśyāṃśe sambandhasya sākṣāt paramparayā vā bhānam iti niyame pi kyacapratyayaprakṛtyarthaviśiṣṭe 'rthe yatra sambandhasya sākṣād bhānaṃ bhrātṛputrīyatītyādau tatrāsādhutānirvvāhāyaiva sūtre ātmana ity asya sārthakyam ity avadheyam ||0||

  • Explicit of MS Santipur BangiyaPuranParishad B. A103

    Extract kind:
    Explicit
    Manuscript:
    Santipur BangiyaPuranParishad 01326
    Work:
    Vyutpattivāda
    Extract text:

    pratimāsam adhīte ityādau pratyādiśabdānāṃ māsādipadopasthā

  • Explicit of MS Santipur BangiyaPuranParishad B. A103

    Extract kind:
    Explicit
    Manuscript:
    Santipur BangiyaPuranParishad 01328
    Work:
    Premabhakticandrikā
    Extract text:

    শ্রীরাধিকার চরনরেনু ভূসন করিআ তনুঃ অনাআসে পাবে নৃধারে।

  • Explicit of MS Santipur BangiyaPuranParishad 01331

    Extract kind:
    Explicit
    Manuscript:
    Santipur BangiyaPuranParishad 01331
    Work:
    Kalāpacandra
    Extract text:

    tad apy ayuktaṃ yadi su(sic)muccayārtha eva syāt tadā cakāra eva vidadhyāt ity asyāpi suvacanatvāt tasmād ācāryyapāramparyyam eva vyākhyānam iti brūmaḥ | atha kin tad vyākhyānam iti sandhāne kaṣṭaṃ syād ity āha athaveti | atha maṇḍūkaplutyā

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 26
  • 27
  • 28
  • 29
  • …
  • 98 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...