Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 271-280 of 975
Download CSV
  • Explicit of MS Santipur BangiyaPuranParishad 01332

    Extract kind:
    Explicit
    Manuscript:
    Santipur BangiyaPuranParishad 01332
    Work:
    Kṛdvṛtti
    Extract text:

    aur iti <del>kiṃ</del> siddhe vṛddhigrahaṇaṃ maṅgalārthaṃ || iti daurgasiṃhyāṃ vṛttau kṛtsu ṣaṣṭhaḥ pādaḥ samāptaḥ || śrīdurgā ||

  • Explicit of MS Santipur BPParishad A85

    Extract kind:
    Explicit
    Manuscript:
    Santipur BangiyaPuranParishad 00755
    Work:
    Ujjvalaśataka
    Extract text:

    kānte cumbati cumbatīnduvadanā śliṣyaty alaṃ śliṣyati vyāhāraṃ madhuraṃ vadaty anuvadaty atyantaharṣodgamā | eṣā keligrasatpaṭā priyasakhī paśyāni hi svayaṃ krodhaṃ krīḍati nirbhavaṃ vijayate vīryyotkaṭo manmathaḥ || ||102||

  • Explicit of MS Srinagar KashmirLib 1025.6

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib 1025
    Work:
    Varṇaśikṣāsaṅkṣepa
    Extract text:

    varṇaiḥ padaṃ padair vākyaṃ vākyaiḥ prakaraṇāni ca taiś śā<lb n="18"/>strāṇi tato varṇavidyāvedāṅgam ādimam ||
    iti varṇaśi<lb n="19"/>kṣāsaṅkṣepaḥ samāptaḥ || kṛtir bharadvājaratnadharasūnor jagaddharasya || ||

  • Explicit of MS Srinagar KashmirLib 1025

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib 1025
    Work:
    Varṇaśikṣā
    Extract text:

    traisvaryasyādhvanācāryaḥ prāha bāhyaprayatnām svareṣu viniyuktasya śabdaśāstrād vyavasthitiḥ || iti śrīvarṇaśikṣāyāṃ nirvacanakathanaṃ nāmāṣṭamaṃ prakaraṇam || samāptā ceyaṃ varṇaśikṣā ||

  • Explicit of MS Srinagar KashmirLib 1025

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib 1025
    Work:
    Cāndravarṇasūtra
    Extract text:

    antaḥsthā dviprabhedā rephavarjitāḥ sānunāsikā niranunāsikāśceti cāndravarṇasūtrāṇi samāptāni ||

  • Explicit of MS Srinagar KashmirLib Sanskrit Manuscripts 748

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib Sanskrit Manuscripts 748
    Work:
    Bālabodhinī
    Extract text:

    iti mitamatibālabodhanārthaṃ
    parihṛtavakrapathair mayā vacobhiḥ |
    laghulalitapadā vyadhāyi vṛttir
    mṛdusaralā khalu bālabodhinīyam || ||

    || iti paṇḍitabhaṭṭaśrījagaddharaviracitāyāṃ bālabodhinyāṃ kātantralaghuvṛttau kṛtprakaraṇe dhātusambandhapādaṣ ṣaṣṭhaḥ || || kṛtprakaraṇaṃ samāptam iti śubham astu lekhakapāṭhakayoḥ ||

    || oṃ nama īśvarasagurave ||

    oṃ namo bhagavate vāsudevāya saparameśvarāya namaḥ || oṃ namas sarasvatyai ||

  • Explicit of MS Srinagar KashmirLib Sanskrit Manuscripts 1853

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib Sanskrit Manuscripts 1853
    Work:
    Bālabodhinī
    Extract text:

    samāptā ceyaṃ bālabodhinīkātantravṛttiḥ ||<lb/>ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ <lb/>rjanayitrīṃ svarūpām ajo hy eko juṣamāṇo nu<lb/>śete jahāty enāṃ bhuktabhogām ajo nyaḥ ||

  • Explicit of MS Srinagar KashmirLib Sanskrit Manuscripts 1882

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib Sanskrit Manuscripts 1882
    Work:
    Bālabodhinī
    Extract text:

    samāpto yaṃ bālabodhinyāṃ vṛttḥ kṛti śrīpaṇḍitabhaṭṭajagaddharasyeti <lb n="2"/>śubham astu || || saṃvat 20 aśvavati 13 gurau || || <lb n="3"/>26 | śāḍān san 1158 || || śubham astu sarvajagatām || <lb n="4"/>oṃ namaḥ kumārāya || || śrīgaṇeśāya namaḥ || || <lb n="5"/>śāke candravilocane parimite baudhe tathā vatsare | māse cāśva<lb n="6"/>yuji tamoguṇayute pakṣe jayāyāṃ tithau | jīve bālakabodhinī <lb n="7"/>vilikhitā sarvārthasandāyi<lb n="8"/>nī śrīmatpaṇḍitanāthakena hi <lb n="9"/>mayā putrasya saukhyārthinā || <lb n="10"/>oṃ namo vighnahartre || || <lb n="11"/>śrīḥ śrīḥ || <lb n="12"/>śrīḥ ||

  • Explicit of MS Srinagar KashmirLib Sanskrit Manuscripts 1937

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib Sanskrit Manuscripts 1937
    Work:
    Bālabodhinī
    Extract text:

    iti mitamatibālabodhanārthaṃ <lb/>parihṛtavakrapathair mayā vacobhiḥ laghulalitapadā vyadhā<lb/>yi vṛttir mṛdusaralā laghubālabodhanīyam || || || <lb/>iti paṇḍitabhaṭṭajagaddharaviracitāyāṃ bālabodhinyāṃ vṛttau <lb/>kṛtprakaraṇe dhātusambandhapādaḥ ṣaṣṭhaḥ ||= ||= ||=|| <lb/>saṃvat 48

  • Explicit of MS Srinagar KashmirLib Sanskrit Manuscripts 1772

    Extract kind:
    Explicit
    Manuscript:
    MS Srinagar KashmirLib Sanskrit Manuscripts 1772
    Work:
    Bālabodhinī
    Extract text:

    iti śtrīpratyayapādaḥ saptamaḥ śubham astu || saṃvat 58 <lb/>vaiśākhasya site pakṣe aṣṭamyāṃ kujavāsare pūrvārdhaṃ bālabodhinyā mānajīvena likhitam <add place="below">citritam</add> || = || || <lb/>śrīviṣṇupādārcanatatpareṇa mite ca śāke surākṣaraseṇa pūrvārdham asyā citritaṃ mayaiva rādha<lb/>sya ca śuklapakṣāṣṭamyāṃ vā ||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 27
  • 28
  • 29
  • 30
  • …
  • 98 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...