aur iti <del>kiṃ</del> siddhe vṛddhigrahaṇaṃ maṅgalārthaṃ || iti daurgasiṃhyāṃ vṛttau kṛtsu ṣaṣṭhaḥ pādaḥ samāptaḥ || śrīdurgā ||
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
kānte cumbati cumbatīnduvadanā śliṣyaty alaṃ śliṣyati vyāhāraṃ madhuraṃ vadaty anuvadaty atyantaharṣodgamā | eṣā keligrasatpaṭā priyasakhī paśyāni hi svayaṃ krodhaṃ krīḍati nirbhavaṃ vijayate vīryyotkaṭo manmathaḥ || ||102||
- Extract kind:ExplicitManuscript:Work:Extract text:
varṇaiḥ padaṃ padair vākyaṃ vākyaiḥ prakaraṇāni ca taiś śā<lb n="18"/>strāṇi tato varṇavidyāvedāṅgam ādimam ||
iti varṇaśi<lb n="19"/>kṣāsaṅkṣepaḥ samāptaḥ || kṛtir bharadvājaratnadharasūnor jagaddharasya || || - Extract kind:ExplicitManuscript:Work:Extract text:
traisvaryasyādhvanācāryaḥ prāha bāhyaprayatnām svareṣu viniyuktasya śabdaśāstrād vyavasthitiḥ || iti śrīvarṇaśikṣāyāṃ nirvacanakathanaṃ nāmāṣṭamaṃ prakaraṇam || samāptā ceyaṃ varṇaśikṣā ||
- Extract kind:ExplicitManuscript:Work:Extract text:
antaḥsthā dviprabhedā rephavarjitāḥ sānunāsikā niranunāsikāśceti cāndravarṇasūtrāṇi samāptāni ||
- Extract kind:ExplicitManuscript:Work:Extract text:
iti mitamatibālabodhanārthaṃ
parihṛtavakrapathair mayā vacobhiḥ |
laghulalitapadā vyadhāyi vṛttir
mṛdusaralā khalu bālabodhinīyam || |||| iti paṇḍitabhaṭṭaśrījagaddharaviracitāyāṃ bālabodhinyāṃ kātantralaghuvṛttau kṛtprakaraṇe dhātusambandhapādaṣ ṣaṣṭhaḥ || || kṛtprakaraṇaṃ samāptam iti śubham astu lekhakapāṭhakayoḥ ||
|| oṃ nama īśvarasagurave ||
oṃ namo bhagavate vāsudevāya saparameśvarāya namaḥ || oṃ namas sarasvatyai ||
- Extract kind:ExplicitManuscript:Work:Extract text:
samāptā ceyaṃ bālabodhinīkātantravṛttiḥ ||<lb/>ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ <lb/>rjanayitrīṃ svarūpām ajo hy eko juṣamāṇo nu<lb/>śete jahāty enāṃ bhuktabhogām ajo nyaḥ ||
- Extract kind:ExplicitManuscript:Work:Extract text:
samāpto yaṃ bālabodhinyāṃ vṛttḥ kṛti śrīpaṇḍitabhaṭṭajagaddharasyeti <lb n="2"/>śubham astu || || saṃvat 20 aśvavati 13 gurau || || <lb n="3"/>26 | śāḍān san 1158 || || śubham astu sarvajagatām || <lb n="4"/>oṃ namaḥ kumārāya || || śrīgaṇeśāya namaḥ || || <lb n="5"/>śāke candravilocane parimite baudhe tathā vatsare | māse cāśva<lb n="6"/>yuji tamoguṇayute pakṣe jayāyāṃ tithau | jīve bālakabodhinī <lb n="7"/>vilikhitā sarvārthasandāyi<lb n="8"/>nī śrīmatpaṇḍitanāthakena hi <lb n="9"/>mayā putrasya saukhyārthinā || <lb n="10"/>oṃ namo vighnahartre || || <lb n="11"/>śrīḥ śrīḥ || <lb n="12"/>śrīḥ ||
- Extract kind:ExplicitManuscript:Work:Extract text:
iti mitamatibālabodhanārthaṃ <lb/>parihṛtavakrapathair mayā vacobhiḥ laghulalitapadā vyadhā<lb/>yi vṛttir mṛdusaralā laghubālabodhanīyam || || || <lb/>iti paṇḍitabhaṭṭajagaddharaviracitāyāṃ bālabodhinyāṃ vṛttau <lb/>kṛtprakaraṇe dhātusambandhapādaḥ ṣaṣṭhaḥ ||= ||= ||=|| <lb/>saṃvat 48
- Extract kind:ExplicitManuscript:Work:Extract text:
iti śtrīpratyayapādaḥ saptamaḥ śubham astu || saṃvat 58 <lb/>vaiśākhasya site pakṣe aṣṭamyāṃ kujavāsare pūrvārdhaṃ bālabodhinyā mānajīvena likhitam <add place="below">citritam</add> || = || || <lb/>śrīviṣṇupādārcanatatpareṇa mite ca śāke surākṣaraseṇa pūrvārdham asyā citritaṃ mayaiva rādha<lb/>sya ca śuklapakṣāṣṭamyāṃ vā ||
Pagination
- First page
- …
- 27
- 28
- 29
- 30
- …
- Last page