iti śrīpaṇḍitabhaṭṭajagaddharaviracitāyāṃ bālabodhi<lb n="2"/>nyāṃ vṛttau kṛtprakaraṇe sambandhapādaṣ ṣaṣṭhaḥ || 6 || <lb n="3"/>iti śāke rāmādrirasavidhusaṅkhye muniya<unclear unit="char" n="1"/>ainmite saṃvadrā<lb n="4"/>dhāsitavidhitithau bhāskaradine || dadānāmānandaṃ śti<lb n="5"/><unclear unit="char" n="3"/>janāya<unclear unit="char" n="1"/>śam amūṃ vṛttiṃ govindākhyo likhad akala<lb n="6"/>haṃ śrīkavipriyām || || adarśadoṣātsvamate<unclear unit="char" n="1"/>mād vā <lb n="7"/>yad yad aśuddhaṃ likhitaṃ mayātra || hitvā virodhaṃ vibudhairvi<lb n="8"/>śodhyaṃ na lekhakaṃ dveṣṭi hi sūrilokaḥ || śubham || <lb n="9"/>saṃvat 87 vaivati 1 ravau samāpteyaṃ govindabhaṭṭakena bā<lb n="10"/>labodhinī || <lb n="11"/>|| || granthaślokasaṃkhya 18000 || ||
- Extract kind:ExplicitManuscript:Work:Extract text:
- Extract kind:ExplicitManuscript:Work:Extract text:
iti mitamatibālabodhanārthaṃ pa<gap/><lb n="2"/>tavakrapathair mayā vacobhiḥ | laghulalitapadā vyadhāyi vṛttir mṛdusa<gap/> <lb n="3"/>khalu bālabodhinīyam || = || = || = || iti paṇḍitabhaṭṭajagaddhara<gap/><lb n="4"/>tāyāṃ bālabodhinyāṃ vṛttau kṛtprakaraṇe dhātusambandhapādaṣ ṣaṣṭhaḥ || = || <lb n="5"/>samāpteyaṃ bālabodhinī vṛttiḥ || = || kṛtiḥ śrījagaddharabhaṭṭasye<gap/><lb n="6"/>vam || granthasahasrāṇi dvādaśa || = || granthasahasrāṇi 12-- | <lb n="7"/>oṃ namaḥ śrīgaṇeśāya namaḥ || oṃ namaẖ kumārāya || = || gurupa<gap/><lb n="8"/>jaḫ puñjebhyo namaḥ || = || = || = || = || = || = || = || = ||
- Extract kind:ExplicitManuscript:Work:Extract text:
iti mitamatibālabodhanārthaṃ <lb/>parihṛtavakrapathair mayā vacobhiḥ || laghulalitapadā vyadhā<lb/>yi vṛttir mṛdusaralā khalu bālabodhinīyam || iti pa<lb/>ṇḍitaśrījagaddharaviracitāyāṃ bālabodhinyāṃ vṛttau kṛtpraka<lb/>raṇe dhātusambandhapādaḥ ṣaṣṭhaḥ || oṃ namo vāgdevatāyai || <lb/>oṃ śrīśākaḥ 1762 saṃvatsaraḥ 16 bhādrapadamāsaḥ pakṣas si<lb/>tetaraḥ tithi navamī vāro kāvyasyeti ślokasaṅkhyā 12000 kapaṭi<lb/>kāḥ 25
- Extract kind:ExplicitManuscript:Work:Extract text:
<gap reason="damage"/>ti puṃsi saṃjñāyāṃ ghaḥ || sami duvaḥ || saṃśabde <lb n="16"/><gap reason="damage"/>patāpe ity asya ghañ bhavati saṃdūyate sminni<lb n="17"/><gap reason="damage"/>dāvaḥ <unclear unit="char" n="2"/>ptaḥ || ||
- Extract kind:ExplicitManuscript:Work:Extract text:
śrīśrīdattavicāracārurucirācāraikaniṣṭhāmayaṃ chāndogāhnikam etad astu sudhiyāṃ santoṣasiddhai sadā |
- Extract kind:ExplicitManuscript:Extract text:
niyamārthaṃ grahamakaulike eva vācye yathā syāt ||
- Extract kind:ExplicitManuscript:Work:Extract text:
tato brahmasthāne vāsudevāvāhanādiṃ catuḥṣaṣṭipadoktaṃ karttavyam iti | iti raghunandanaviracitavāstūpaśamanatattvaṃ samāptaṃ ||
- Extract kind:ExplicitManuscript:Extract text:
tataḥ sahasraṃ viprāṇām athavāṣṭaśataṃ tathā | bhojayec ca yathāśaktyā pañcāśad vātha viṃśatiṃ iti || jalāśayotsargapramāṇa[tattvaṃ sa]māptaṃ ||
- Extract kind:ExplicitManuscript:Extract text:
maṇḍapādy upakaraṇaṃ gurave dadyāt tato brāhmaṇān dugdhāni pāyayet yathāśakti brāhmaṇān bhojayet | <4> iti vandyaghaṭīyaraghunandanaviracitapuṣkariṇījalāśayotsargatatvaṃ samāptaṃ |
- Extract kind:ExplicitManuscript:Work:Extract text:
śakti brāhmaṇebhyo dadyāt || iti kūpotsargatattvaṃ samāptaṃ |
Pagination
- First page
- …
- 28
- 29
- 30
- 31
- …
- Last page