Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 291-300 of 975
Download CSV
  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00003

    Extract kind:
    Explicit
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Vṛkṣārāmapratiṣṭhātattva
    Extract text:

    ...brāhmaṇbhyo dadyāt [.]kṣīrabhojanañ ca | iti | <3>vṛkṣārāmapratiṣṭhātatvaṃ samāptaṃ ||

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00003

    Extract kind:
    Explicit
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Devatāpratiṣṭhāpramāṇatattva
    Extract text:

    tad āha gobhilaḥ | gaṇeṣv ekaṃ parisamūhanaṃ idhnor bahiḥ paryukṣaṇam ājyabhāgādi | iti devapratiṣṭhāpramāṇatatvaṃ samāptaṃ ||

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00003

    Extract kind:
    Explicit
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Devatāpratiṣṭhāprayogatattva
    Extract text:

    parisamūhanādikam āha gobhilaḥ gaṇeṣv ekaṃ parisamūha<3>nam idhnor bahiḥ paryukṣaṇam ājyabhāgāv iti | iti raghunandanaviracitaṃ devapratiṣṭhātatvaṃ samāptaṃ ||

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00003

    Extract kind:
    Explicit
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Dīkṣātattva
    Extract text:

    bhāhmaṇān bhakṣyabhojyadakṣi<3>ṇādibhiḥ paritoṣayet | gurus tu mantradānānantaraṃ svasiddhaye sahasraṃ japet iti raghunandanaviracitaṃ dīkṣātatvaprayogatatvaṃ samāptaṃ ||

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00003

    Extract kind:
    Explicit
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Maṭhapratiṣṭhātattva
    Extract text:

    tato dhvajasamīpaṃ gatvā saṃprokṣya dhvajam āropayed anena mantreṇa oṃ ehy ehi bhagavann īśvara vinirmmita[.]paricaravāyumārgānusādhinaṃ śrīkavaśrī...

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00004

    Extract kind:
    Explicit
    Manuscript:
    Suri BirbhumDL EAP_NEW_BDL_MSS_00004
    Work:
    Bhāvārthacintāmaṇī
    Extract text:

    <<4>>iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryakṛte kāvyaprakāśādarśe daśamo 'rthālaṅkārapratibimbaḥ || samāptaś cāyaṃ granthaḥ || vaiṣamyodbhaṭanakracakrasatatākrāntād aśaktā[tmanāṃ duṣprāpaiḥ pracitāt samarthani<<5>>cayaiḥ kā]vyaprakāśārṇavāt || prāptārthātmakamauktikālighaṭitā hārāvalīyaṃ satāṃ bhaṭṭācāryamaheśvareṇaracitā [kāvyaprakāśopari] || ye kāvyapratidūṣaṇaikaniratās te ke pi tebhyo [namo ye tarkaikarasāḥ <<6>>kṛto 'ñja]lir ayaṃ tebhyo 'pi dūrān mayā | ye śabdānubhavaikasaṃskṛtahṛdaḥ kāvyārthamarmaspṛśo dvitrās te jagatīti tān prati mayaitāvān prayā[saḥ kṛtaḥ || kāvyaprakā]śasya kṛtā gṛhe gṛhe ṭīkā tathāpy eṣa tathaiva [durgamaḥ | sukhena vijñātum imaṃ ya <<7>>īhate] dhīraḥ sa etāṃ [nipuṇaṃ] vilokatām || ❈ || śivam astu || śakābdāḥ 1615

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00005

    Extract kind:
    Explicit
    Manuscript:
    Suri BirbhumDL EAP_NEW_BDL_MSS_00005
    Work:
    Janmadivasanimittakagurvādipūjana
    Extract text:

    svāhā ity anena tilān datvā tūṣṇīṃ gandhapuṣpe<folio breaks>

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00005

    Extract kind:
    Explicit
    Manuscript:
    Suri BirbhumDL EAP_NEW_BDL_MSS_00005
    Work:
    Dadhisaṅkrāntivratakathā
    Extract text:

    viprāya dakṣiṇāṃ dadyāt pra[..]

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00007

    Extract kind:
    Explicit
    Manuscript:
    Suri BirbhumDL EAP_NEW_BDL_MSS_00007
    Work:
    Janmatithikṛtya
    Extract text:

    ekaikāṃ devatāṃ nāma samuddiśya yathā

  • Explicit of MS Suri BirbhumDL EAP_NEW_BDL_MSS_00007

    Extract kind:
    Explicit
    Manuscript:
    Suri BirbhumDL EAP_NEW_BDL_MSS_00007
    Work:
    Kukkuṭīmarkaṭīvrata
    Extract text:

    iti kukkuṭīvratakathā samāptā || 0 || tataḥ śiva[..]ṃ praṇamet | bhojyotsargaṃ kuryyāt ḍorakaṃ pūrvvamantreṇa samarpayet | ghaṭaṃ visarjayet || << 3>> || 0 ||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 29
  • 30
  • 31
  • 32
  • …
  • 98 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...