Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 311-320 of 977
Download CSV
  • Explicit of MS Suri BirbhumLib EAP_NEW_BDL_MSS_00013

    Extract kind:
    Explicit
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Vālmīki Rāmāyaṇa Laṅkākānḍa
    Extract text:

    ity ārṣe rāmāyaṇe vālmīkīye ādikāvya caturvviṃśatisāhasryāṃ saṃhitāyāṃ <2>yuddhakāṇḍe mantrivākyaṃ nāma viṃśatitamaḥ sargaḥ || ❈ || śrījānakīnāthābhyāṃ namaḥ || 0 || śāke bāṇavasūdadhīnduvimite śrījānakījānakīnāthaśrīcaraṇāmbujāni vina<gap> vyalekhīṣake | netradvandva<3>mite mayā gurudine daḥ sundarakāṇḍakaṃ kāśīnāthamahīsureṇa ca satā cūḍāmaṇiśrīyujā || oṃ rāmāya namaḥ || śrīr astu <unclear>lekhake</unclear> || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || rāmāya rāmacandrāya rāmabhadrāya vedhase | raghunāthāya nāthāya <4> sītāyāḥ pataye namaḥ ||

  • Explicit of MS Suri BirbhumLib EAP_NEW_BDL_MSS_00014

    Extract kind:
    Explicit
    Manuscript:
    MS Suri BirbhumLib
    Work:
    Vālmīki Rāmāyaṇa Uttarakāṇḍa
    Extract text:

    yathā deveṣu sarvveṣu rāmo devīṣu jānakī | evaṃ sarvveṣu śāstreṣu rāmāyaṇam idaṃ tathā | etad ākhyānam avyagraḥ sabhaviṣyottaraṃ dvijaḥ | cakre pracetasaḥ putro vā<2>lmīkir bhagavān ṛṣiḥ || 0 || ity ārṣe rāmāyaṇe vālmīkīye ādikāvye caturvviṃśatisāhasryāṃ saṃhitāyām uttarakāṇḍe śatādhikaḥ saptadaśaḥ sargaḥ || 0 || samāptam idam utta<3>rakāṇḍaṃ samāpteyaṃ rāmāyaṇasaṃhiteti || 0 || oṃ rāmalakṣaṇasītābhyo namaḥ || 0 || vālmīkimunaye namaḥ || || ||

  • Explicit of MS Vārāṇasī BHU.CentralLib C757

    Extract kind:
    Explicit
    Manuscript:
    MS Vārāṇasī BHU.CentralLib C757
    Work:
    Bālabodhinīprakāśa
    Extract text:

    atra vidyāyā yaśonimittakatve pi tena samaṃ
    saṃyogābhāva ity arthaḥ <space type="pause"/> eta<lb n="5"/>cevāha |
    atra vidyāyā iti | atra saṃyogaśabdena sambandho vivakṣitaḥ na tu
    saṃyogā<lb n="6"/>khyo guṇaḥ | nanu saṃyoga eva kathaṃ nāstīty
    ata āha | ādāv iti | vidyāśikṣaṇopa<lb n="7"/>krame yaśaso sattvāt
    sambandho nāsti sambandho hi dvayoḥ sattve bhavati na tv ekasya
    sattve ity arthaḥ | <lb n="8"/>evaṃ kiṃ nimittam ityādīti |
    ādigrahaṇāt kena nimittena vasati kasmai nimittāya

  • Explicit of MS Williamstown Williams.ChaplinLib Codex Mss 041

    Extract kind:
    Explicit
    Manuscript:
    Williamstown ChapinLib Codex Mss 041
    Work:
    Bālabodhinī
    Extract text:

    svarāntānām || svarānta<damage/><lb/>vṛddhir bhavati | acaiṣīt | anauṣīt | ahauṣīt | <damage/><lb/>s tadgrahaṇena gṛhyante | iti seṭy api sici vṛddhir bhavati | atārīt | alā<lb/>vīt parasma iti kim aceṣṭa | svarāntānām iti kim ako<damage/>

  • Ferdowsi

    Gender:
    Male
    Year of birth:
    940
  • Finot 1911

    Authors:
    Finot
    Louis
    Print title:
    Fragment du Kātantra provenant de Koutcha
    Print kind:
    Article
    Language:
    French
  • T. Gaṇapati Sāstrī 1919

    Editors:
    Mahâmahopâdhyâya T. Gaṇapati
    Sâstrî
    Print title:
    Meghasandesa of Kâlidâsa with the commentary Pradîpa of Dakshinâvartanâtha
    Print kind:
    Book
    Language:
    English
  • Gaṇaratnamahodadhi

    Authors:
    Vardhamāna
    Year (Gregorian calendar):
    c. 1140
    Languages:
    Sanskrit
    This work is a commentary on:
    Gaṇapāṭha
    Genres:
    Commentary
  • Ganivar 2017

    Editors:
    Munishree Vairagyarativijay
    Ganivar
    Print title:
    Narottamabhaṭṭaracitaḥ lakṣaṇasaṅgrahaḥ
    Print kind:
    Book
    Language:
    English
    , 
    Gujarati
    , 
    Hindi
    , 
    Sanskrit
  • Gauradhara

    Social identifiers:
    Bhaṭṭa
    Gender:
    Male
    Year of birth:
    c. 1300
    Site of birth:
    Kashmir
    Site of death:
    Kashmir

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 31
  • 32
  • 33
  • 34
  • …
  • 98 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...