ity ārṣe rāmāyaṇe vālmīkīye ādikāvya caturvviṃśatisāhasryāṃ saṃhitāyāṃ <2>yuddhakāṇḍe mantrivākyaṃ nāma viṃśatitamaḥ sargaḥ || ❈ || śrījānakīnāthābhyāṃ namaḥ || 0 || śāke bāṇavasūdadhīnduvimite śrījānakījānakīnāthaśrīcaraṇāmbujāni vina<gap> vyalekhīṣake | netradvandva<3>mite mayā gurudine daḥ sundarakāṇḍakaṃ kāśīnāthamahīsureṇa ca satā cūḍāmaṇiśrīyujā || oṃ rāmāya namaḥ || śrīr astu <unclear>lekhake</unclear> || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || rāmāya rāmacandrāya rāmabhadrāya vedhase | raghunāthāya nāthāya <4> sītāyāḥ pataye namaḥ ||
- Extract kind:ExplicitManuscript:Extract text:
- Extract kind:ExplicitManuscript:Extract text:
yathā deveṣu sarvveṣu rāmo devīṣu jānakī | evaṃ sarvveṣu śāstreṣu rāmāyaṇam idaṃ tathā | etad ākhyānam avyagraḥ sabhaviṣyottaraṃ dvijaḥ | cakre pracetasaḥ putro vā<2>lmīkir bhagavān ṛṣiḥ || 0 || ity ārṣe rāmāyaṇe vālmīkīye ādikāvye caturvviṃśatisāhasryāṃ saṃhitāyām uttarakāṇḍe śatādhikaḥ saptadaśaḥ sargaḥ || 0 || samāptam idam utta<3>rakāṇḍaṃ samāpteyaṃ rāmāyaṇasaṃhiteti || 0 || oṃ rāmalakṣaṇasītābhyo namaḥ || 0 || vālmīkimunaye namaḥ || || ||
- Extract kind:ExplicitManuscript:Work:Extract text:
atra vidyāyā yaśonimittakatve pi tena samaṃ
saṃyogābhāva ity arthaḥ <space type="pause"/> eta<lb n="5"/>cevāha |
atra vidyāyā iti | atra saṃyogaśabdena sambandho vivakṣitaḥ na tu
saṃyogā<lb n="6"/>khyo guṇaḥ | nanu saṃyoga eva kathaṃ nāstīty
ata āha | ādāv iti | vidyāśikṣaṇopa<lb n="7"/>krame yaśaso sattvāt
sambandho nāsti sambandho hi dvayoḥ sattve bhavati na tv ekasya
sattve ity arthaḥ | <lb n="8"/>evaṃ kiṃ nimittam ityādīti |
ādigrahaṇāt kena nimittena vasati kasmai nimittāya - Extract kind:ExplicitManuscript:Work:Extract text:
svarāntānām || svarānta<damage/><lb/>vṛddhir bhavati | acaiṣīt | anauṣīt | ahauṣīt | <damage/><lb/>s tadgrahaṇena gṛhyante | iti seṭy api sici vṛddhir bhavati | atārīt | alā<lb/>vīt parasma iti kim aceṣṭa | svarāntānām iti kim ako<damage/>
- Gender:MaleYear of birth:940
- Print title:Fragment du Kātantra provenant de KoutchaPrint kind:ArticleLanguage:French
- Editors:Mahâmahopâdhyâya T. GaṇapatiSâstrîPrint title:Meghasandesa of Kâlidâsa with the commentary Pradîpa of DakshinâvartanâthaPrint kind:BookLanguage:English
- Year (Gregorian calendar):c. 1140Languages:This work is a commentary on:GaṇapāṭhaGenres:
- Editors:Munishree VairagyarativijayGanivarPrint title:Narottamabhaṭṭaracitaḥ lakṣaṇasaṅgrahaḥPrint kind:BookLanguage:English,Gujarati,Hindi,Sanskrit
Pagination
- First page
- …
- 31
- 32
- 33
- 34
- …
- Last page