Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 361-370 of 977
Download CSV
  • Incipit of MS London BL IOLR 3832a

    Extract kind:
    Incipit
    Manuscript:
    MS London BL IOLR 3832 a
    Work:
    Bālabodhinī
    Extract text:

    fol. 2 (43): īdūtstyākhyau nadī (II. 1. 9) || īdūditi luptaprathamādvivacanāntam | lopaś cādilopo 'ntaluptaś ceti vacanāt |
    Fol. 2b (43 b): antyāt pūrva upadhā | antyād varṇāt pūrvo varṇaḥ upadhāsaṃjño bhavati | upadhāsaṃjñayā kva prayojanam | nāntasya copadhāyā ityādiṣu | pañcānām pañcan | ām |

  • Incipit of MS Pune BORI 1875-76 Kashmir Manuscripts 271(b)/1875-76

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 271/1875-76
    Work:
    Apaśabdanirākaraṇa
    Extract text:

    atha śabdas tv akṛta ity evaṃ yad bhavadbhir udghuṣṭaṃ tad eva tāvad vicāryate | katham apaśabdaḥ kiṃ śabdalakṣaṇarahitatvāt āhosvid arthapratipatyasādhanatvād iti | kiṃ cātaḥ | yadi tāvac chabdalakṣaṇarahitatvād ayam apaśabda ity evaṃ vaktum abhipretaṃ tad ayuktaṃ śabdalakṣaṇopapannatvena pratīyamānatvāt | tathā hi śrotragrahaṇalakṣaṇaḥ sāmānyavān arthaḥ śabda iti ||

  • Incipit of MS Pune BORI 1875-76 Kashmir Manuscripts 298/1875-76

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 298/1875-76
    Work:
    Bālabodhinī
    Extract text:

    kālaviśeṣo bhavati | yasmin yasmin kāle | vartamānādyā vihitās tato nyatrāpi śiṣṭaprayogānusāreṇa bhavantīty arthaḥ |

  • Incipit of MS Pune BORI 1875-76 Kashmir Manuscripts 300/1875-76

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 300/1875-76
    Work:
    Bālabodhinīprakāśa
    Extract text:

    syāt yena kartā karaṇaṃ na syāt tathā yā samudāyarūpā sādhanādhīnatayā sādhyasvabhāvā sā ka<lb n="2"/>tham iva kriyayā sādhyeta |

  • Incipit of MS Pune BORI 299/1875-76

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 299/1875-76
    Work:
    Bālabodhinī
    Extract text:

    oṃ namaḥ sarasvatyai || oṃ tat sat || śubham

    oṃ namaḥ śivāya niśśeṣakleṣapraśamaśāline |
    triguṇagranthidurbhedabhavabandhavibhedine ||
    diśi diśy amṛtadravaṃ sravantyaḫ prathayantyaẖ kṛtināṃ dṛśaḫ prasādam |
    viṣadāḫ prasaranti yasya gāvaḥ sa mahātmā jayati dvijādhirājaḥ ||
    svasutasya śiśor yaśodharasya smaraṇārthaṃ vihito mayā śramo 'yam |
    upayogam iyād yadi prasaṅgād aparārtho 'pi bhaved abandhyaḥ ||
    iha yuktyanugānavadyahṛdyakrama(dṛbdhaḥ) kṛtināṃ harantu vācaḥ |
    matijanyalavaṃ lavaṅgajātīphalayuktaḥ savilāsam āsyajanyaḥ ||

    oṃ siddho varṇasamāmnāyaḥ ||
    asti siddhakramo varṇānām akārādīnāṃ samāmnāyaḫ pāṭho mātṛkārūpaḥ | asti ca pāṇinākhye (pāṇinīyākhye) tantre pratyāhārāsādhitakramaḥ | tatrāniyame prāpte niyamaḥ kriyate iha tantre siddhakrama eva varṇapāṭho vakṣyamāṇasvarādisaṃjñāno ...

  • Incipit of MS Pune BORI 40/1919-24

    Extract kind:
    Incipit
    Manuscript:
    MS Pune BORI 40/1919-24
    Work:
    Laghuvṛtti
    Extract text:

    oṃ śrīgaṇeśāya namaḥ || siddham || oṃ siddho varṇasamā(mnā)yaḥ | varṇānām akārādīnāṃ || yaḥ krameṇa pāṭhaḥ | saḥ siddhaḥ | prasiddhaḥ || loke | iti kiṃ tenopadeṣṭenā | viḍu(?*dva)daṃganā | gopālabālaparyantaṃ tāvat | varṇāḥ a ā i ī || u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || ka kha ga gha ṅa | ca cha ja jha ña | ṭa ṭha ḍa ḍha ṇa | ta tha da dha na | pa pha ba bha ma | ya ra la va śa ṣa sa ha || varṇa marṇoyāḥ kva prayojana || sarvatra || tatra caturdaśādau svaraḥ || tatra pradiddhe || varṇasamāmnāya ādau ye caturdaśavarṇāḥ | te svarasaṃjñā bhavaṃti ||

  • Incipit of MS Santipur BangiyaPuranParishad B. A103

    Extract kind:
    Incipit
    Manuscript:
    Santipur BangiyaPuranParishad 01326
    Work:
    Vyutpattivāda
    Extract text:

    tan na vibhaktyarthe vibhaktyarthānvayasyāvyutpannatvāt | na ca rajatatvenedaṃ jñāyate ityādau ākhyātārthaviṣayatāyāṃ tṛtīyārthaprakāratāyā nirūpitatvasambandhenānvayan noktavyutpattikalpanam iti vācyam...

  • Incipit of MS Santipur BangiyaPuranParishad B. A103

    Extract kind:
    Incipit
    Manuscript:
    Santipur BangiyaPuranParishad 01326
    Extract text:

    yatra kyacaprakṛtasubantaikadeśe ātmasambandhitvaṃ ichāviṣayas tatrāpi tat <insert>kyaca</insert>pratya<insert>ya</insert>sya sādhutā...

  • Incipit of MS Santipur BangiyaPuranParishad B. A103

    Extract kind:
    Incipit
    Manuscript:
    Santipur BangiyaPuranParishad 01328
    Work:
    Premabhakticandrikā
    Extract text:

    শ্রীগুরুচরনপদ্মৌ কেবলভক্তিসদ্মৌঃ বন্দমুঞিসাবধানমনেঃ। জাহার প্রসাদে ভাইঃ এ ভব তরিআ জাইঃ কৃষ্ণপ্রাপ্তি হয় জাহা হতে।

  • Incipit of MS Santipur BangiyaPuranParishad B. 148

    Extract kind:
    Incipit
    Manuscript:
    Santipur BangiyaPuranParishad 01330
    Work:
    Mugdhabodhapariśiṣṭa
    Extract text:

    natvā padāmbujam aśeṣaguṇaikasiddho rāmasya vīkṣya munitantram aśeṣataś ca | śrīvopadevakavinā kṛtamugdhabodhe kāśīśvaro vitanute pariśiṣṭam etat || oṃ namaḥ śivāya ||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 36
  • 37
  • 38
  • 39
  • …
  • 98 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...