fol. 2 (43): īdūtstyākhyau nadī (II. 1. 9) || īdūditi luptaprathamādvivacanāntam | lopaś cādilopo 'ntaluptaś ceti vacanāt |
Fol. 2b (43 b): antyāt pūrva upadhā | antyād varṇāt pūrvo varṇaḥ upadhāsaṃjño bhavati | upadhāsaṃjñayā kva prayojanam | nāntasya copadhāyā ityādiṣu | pañcānām pañcan | ām |
- Extract kind:IncipitManuscript:Work:Extract text:
- Extract kind:IncipitWork:Extract text:
atha śabdas tv akṛta ity evaṃ yad bhavadbhir udghuṣṭaṃ tad eva tāvad vicāryate | katham apaśabdaḥ kiṃ śabdalakṣaṇarahitatvāt āhosvid arthapratipatyasādhanatvād iti | kiṃ cātaḥ | yadi tāvac chabdalakṣaṇarahitatvād ayam apaśabda ity evaṃ vaktum abhipretaṃ tad ayuktaṃ śabdalakṣaṇopapannatvena pratīyamānatvāt | tathā hi śrotragrahaṇalakṣaṇaḥ sāmānyavān arthaḥ śabda iti ||
- Extract kind:IncipitWork:Extract text:
kālaviśeṣo bhavati | yasmin yasmin kāle | vartamānādyā vihitās tato nyatrāpi śiṣṭaprayogānusāreṇa bhavantīty arthaḥ |
- Extract kind:IncipitWork:Extract text:
syāt yena kartā karaṇaṃ na syāt tathā yā samudāyarūpā sādhanādhīnatayā sādhyasvabhāvā sā ka<lb n="2"/>tham iva kriyayā sādhyeta |
- Extract kind:IncipitWork:Extract text:
oṃ namaḥ sarasvatyai || oṃ tat sat || śubham
oṃ namaḥ śivāya niśśeṣakleṣapraśamaśāline |
triguṇagranthidurbhedabhavabandhavibhedine ||
diśi diśy amṛtadravaṃ sravantyaḫ prathayantyaẖ kṛtināṃ dṛśaḫ prasādam |
viṣadāḫ prasaranti yasya gāvaḥ sa mahātmā jayati dvijādhirājaḥ ||
svasutasya śiśor yaśodharasya smaraṇārthaṃ vihito mayā śramo 'yam |
upayogam iyād yadi prasaṅgād aparārtho 'pi bhaved abandhyaḥ ||
iha yuktyanugānavadyahṛdyakrama(dṛbdhaḥ) kṛtināṃ harantu vācaḥ |
matijanyalavaṃ lavaṅgajātīphalayuktaḥ savilāsam āsyajanyaḥ ||oṃ siddho varṇasamāmnāyaḥ ||
asti siddhakramo varṇānām akārādīnāṃ samāmnāyaḫ pāṭho mātṛkārūpaḥ | asti ca pāṇinākhye (pāṇinīyākhye) tantre pratyāhārāsādhitakramaḥ | tatrāniyame prāpte niyamaḥ kriyate iha tantre siddhakrama eva varṇapāṭho vakṣyamāṇasvarādisaṃjñāno ... - Extract kind:IncipitManuscript:Work:Extract text:
oṃ śrīgaṇeśāya namaḥ || siddham || oṃ siddho varṇasamā(mnā)yaḥ | varṇānām akārādīnāṃ || yaḥ krameṇa pāṭhaḥ | saḥ siddhaḥ | prasiddhaḥ || loke | iti kiṃ tenopadeṣṭenā | viḍu(?*dva)daṃganā | gopālabālaparyantaṃ tāvat | varṇāḥ a ā i ī || u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || ka kha ga gha ṅa | ca cha ja jha ña | ṭa ṭha ḍa ḍha ṇa | ta tha da dha na | pa pha ba bha ma | ya ra la va śa ṣa sa ha || varṇa marṇoyāḥ kva prayojana || sarvatra || tatra caturdaśādau svaraḥ || tatra pradiddhe || varṇasamāmnāya ādau ye caturdaśavarṇāḥ | te svarasaṃjñā bhavaṃti ||
- Extract kind:IncipitManuscript:Work:Extract text:
tan na vibhaktyarthe vibhaktyarthānvayasyāvyutpannatvāt | na ca rajatatvenedaṃ jñāyate ityādau ākhyātārthaviṣayatāyāṃ tṛtīyārthaprakāratāyā nirūpitatvasambandhenānvayan noktavyutpattikalpanam iti vācyam...
- Extract kind:IncipitManuscript:Extract text:
yatra kyacaprakṛtasubantaikadeśe ātmasambandhitvaṃ ichāviṣayas tatrāpi tat <insert>kyaca</insert>pratya<insert>ya</insert>sya sādhutā...
- Extract kind:IncipitManuscript:Work:Extract text:
শ্রীগুরুচরনপদ্মৌ কেবলভক্তিসদ্মৌঃ বন্দমুঞিসাবধানমনেঃ। জাহার প্রসাদে ভাইঃ এ ভব তরিআ জাইঃ কৃষ্ণপ্রাপ্তি হয় জাহা হতে।
- Extract kind:IncipitManuscript:Work:Extract text:
natvā padāmbujam aśeṣaguṇaikasiddho rāmasya vīkṣya munitantram aśeṣataś ca | śrīvopadevakavinā kṛtamugdhabodhe kāśīśvaro vitanute pariśiṣṭam etat || oṃ namaḥ śivāya ||
Pagination
- First page
- …
- 36
- 37
- 38
- 39
- …
- Last page