Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1-10 of 300
Download CSV
  • Colophon phrase of MS Chennai GOML 13092

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Chennai GOML 13092
    Work:
    Carakanyāsa
    Extract text:

    iti ācāryahariścandrakṛtau pa(pra)śiṣyopādhyāyakīyanyāse bheṣajacatuṣke dīrghajīvitīyaḥ prathamo'dhyāyaḥ/

  • Colophon phrase of MS Chennai GOML 13092

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Chennai GOML 13092
    Work:
    Carakanyāsa
    Extract text:

    (ā)ragvadhīyo nāma tṛtīyo'dhyāyaḥ//

  • Colophon phrase of MS Chennai GOML R 3422

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Chennai GOML R 3422
    Work:
    Suśrutavyākhyā
    Extract text:

    iti pañcacatvāriṃśo'dhyāyassamāpta//

    athāto'nnapānavidhim iti/ peyadravyaprasaṅgād annapānavidhyārabhya sambandha/ dravyarasavīryavipākanimittā kṣayasthānaprakopā doṣāṇā yasmāt bhavati tasmāt dravāṇyupadeśato'nnapānavidhim upadiśatu/

    sṛṣṭi sarga sṛṣṭamityanārthāntaram/ vigata sṛṣṭa yayostau visṛṣṭau, bahūpurīṣāv ityartha / mūtrāpekṣa vā visṛṣṭatvam/ uka ca bhoje/

  • Colophon phrase of MS Jaipur RORI 6838

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Jaipur RORI Jaipur Collection 6838
    Work:
    Nyāyacandrikā
    Extract text:

    iti sauśrute śalyatantra'ntaraṅga śrīgayadāsakṛtāyāṃ nyāyacandrikāyāṃ pañjikāyāṃ garbhiṇīvyākaraṇaṃ nāma śārīre daśamodhyāyaḥ samapta iti /cha/cha/ śubhambhavatu lekakapāṭhakayoś ca/

  • Colophon phrase of MS Kathmandu KL 307

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu KL 307
    Extract text:

    iti śrīgomindabhagavatpādaviracite rasahṛdaye saṃkarabījajīrṇṇādhikāraś caturddaśaḥ paṭalaḥ || || (exp. 19t3–4)

  • Colophon phrase of MS Kathmandu Kaiser Lib. 9/91

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu KL 9/91
    Work:
    Śubhāśubhaphala
    Extract text:

    saṃ 794 phālguṇa śu paṃcamī likhitaṃ vaṃlānihmayā śrītrivikrameṇa || śubhaṃ(exp.6b/4r7)

  • Colophon phrase of MS Kathmandu NAK 5/2809

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/2809
    Work:
    Sumatitantra
    Extract text:

    iti sumate mahātantre brahmāṇḍa parisamāptaḥ || (fol. *147v–2)

  • Colophon phrase of MS Kathmandu NAK 5/625

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/625
    Work:
    Sūryasiddhānta
    Extract text:

    iti sūryasiddhānte mānādhyāyaś caturdaśaḥ samāptaś cāyaṃ śubham || 14 || (fol. 26r11–right-hand margin)

  • Colophon phrase of MS Kathmandu NAK 5/5781

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/5781
    Work:
    Kāśyapasaṃhita (śrīpārvatīparameśvarasaṃvāde)
    Extract text:

    iti śrīpārvatīparameśvarasaṃvāde kāśyapasaṃhitāyāṃ pūrvārddham samāptam || (page 180:1–3)

  • Colophon phrase of MS Kathmandu NAK 4/646

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 4/646
    Work:
    Svarodaya
    Extract text:

    iti śrīumāmaśvarasaṃvāde (!) svarodayaṃ jñā(7)naṃ saṃpūrṇaṃ subham (!) astu || yathā ...(fol. 11v6–7)

Pagination

  • Previous Previous page
  • 1
  • 2
  • 3
  • 4
  • …
  • 30 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...