iti ācāryahariścandrakṛtau pa(pra)śiṣyopādhyāyakīyanyāse bheṣajacatuṣke dīrghajīvitīyaḥ prathamo'dhyāyaḥ/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
(ā)ragvadhīyo nāma tṛtīyo'dhyāyaḥ//
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti pañcacatvāriṃśo'dhyāyassamāpta//
athāto'nnapānavidhim iti/ peyadravyaprasaṅgād annapānavidhyārabhya sambandha/ dravyarasavīryavipākanimittā kṣayasthānaprakopā doṣāṇā yasmāt bhavati tasmāt dravāṇyupadeśato'nnapānavidhim upadiśatu/
sṛṣṭi sarga sṛṣṭamityanārthāntaram/ vigata sṛṣṭa yayostau visṛṣṭau, bahūpurīṣāv ityartha / mūtrāpekṣa vā visṛṣṭatvam/ uka ca bhoje/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti sauśrute śalyatantra'ntaraṅga śrīgayadāsakṛtāyāṃ nyāyacandrikāyāṃ pañjikāyāṃ garbhiṇīvyākaraṇaṃ nāma śārīre daśamodhyāyaḥ samapta iti /cha/cha/ śubhambhavatu lekakapāṭhakayoś ca/
- Extract kind:Colophon phraseManuscript:Extract text:
iti śrīgomindabhagavatpādaviracite rasahṛdaye saṃkarabījajīrṇṇādhikāraś caturddaśaḥ paṭalaḥ || || (exp. 19t3–4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
saṃ 794 phālguṇa śu paṃcamī likhitaṃ vaṃlānihmayā śrītrivikrameṇa || śubhaṃ(exp.6b/4r7)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīumāmaśvarasaṃvāde (!) svarodayaṃ jñā(7)naṃ saṃpūrṇaṃ subham (!) astu || yathā ...(fol. 11v6–7)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti sūryasiddhānte mānādhyāyaś caturdaśaḥ samāptaś cāyaṃ śubham || 14 || (fol. 26r11–right-hand margin)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti svarodayasaṃkṣepa (!) samāpta (!) śubham || ❖ || (fol. 4r9)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīsakalagaṇakasārvabhaumavallāladaivajñātmajaraṃganāthagaṇakaviracite gūḍhārthaprakāśake
pūrvvakhaṇḍaṃ paripūrttim agamat || ayaṃ pūrvvārdhagranthasaṃkhyā 4000 ||