Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 351-360 of 4587
Download CSV
  • Colophon phrase of MS Kathmandu NAK 4/1158

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 4/1158
    Work:
    Tājikaratna
    Extract text:

    iti śrīcīraṃjīvabhaṭṭā(4)cāryyakṛtadaivajñaratnākarodgate tājakaratne ’riṣṭarājayogaprakāśikā navamaprabhā (fol. 49r3–4)

  • Colophon phrase of MS Kathmandu NAK 5/2760

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/2760
    Work:
    Sūryapakṣaśaraṇakaraṇa
    Extract text:

    vyastaṃ kṣaṇaikyātaram atra vāre

    kṣepeṣu śuddhādyugaṇettha kheṭāḥ

    tato khilaṃ pūrvavad eva kāryaṃ

    kharāmatithyalpakaśākakāle 4

    śrīsūryapakṣakṣaraṇe karaṇeti sujña-

    daivajñacittaharaṇe bhinavaprakāre ||

    daivajñaviṣṇuracite khacarāgame smiṃ

    kheṭāgamaprakaraṇaṃ paripūrṇam āsīt (fol. 38v7–39r8)

  • Colophon phrase of MS Kathmandu NAK 4/1823

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 4/1823
    Work:
    Tājikanīlakaṇṭhī
    Extract text:

    śāke 1748 āṣāḍhakṛṣṇa 9 roja 4 liṣitaṃmidaṃ pustakaṃ śrīlakṣmī nārāyaṇaprītaye śumbha jayatu || 6 || || 6 || || 6 || (fol. 24r6–7)

  • Colophon phrase of MS Kathmandu NAK 5/7073

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/7073
    Work:
    Svapnavijñāna
    Extract text:

    iti kṣayakṛta n///+++++(‥)||(6) || || iti brahmavīśī || rudravīśī || viṣṇuvīśī || ❁ || ❁ || ❁ || ❁ || ❁ || śubham astu śrīr astu (fol. 29v5–6)

  • Colophon phrase of MS Kathmandu NAK 5/5776

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/5776
    Work:
    Śīghrabodha
    Extract text:

    || iti śrīkāśinātha bhaṭṭācāryakṛtau śīghrabodhaḥ samāptaḥ || śubham astu || || ❁ || samvat 859 mārgāśira śukre || ekādaśī, kunhu vucākkvtha cāyakarā (!) pūni (!), kuhnu bharākvāthacorā ||

  • Colophon phrase of MS Kathmandu NAK 5/555

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/555
    Work:
    Svarodaya
    Extract text:

    iti śrījīvanāthena ttataḥ (!) svarodayaḥ śaṃbhunoktaḥ saṃpūrṇaḥ || (fol. 20r6)

  • Colophon phrase of MS Kathmandu NAK 5/5888

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/5888
    Work:
    Strījātaka
    Extract text:

    iti strījātakaṃ saṃpūrṇam || || (fol. 2v9)

  • Colophon phrase of MS Kathmandu NAK 1/1167

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 1/1167
    Work:
    Sūryasiddhānta
    Extract text:

    iti śrīsūryāṃśapuruṣamayasaṃvāde sūryasiddhānte, mānādhyāyaś caturddaśaḥ || samāptaḥ sūryasiddhāntaḥ || (fol. 16v17)

  • Colophon phrase of MS Kathmandu NAK 5/2809

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/2809
    Work:
    Sumatitantra
    Extract text:

    iti sumate mahātantre brahmāṇḍa parisamāptaḥ || (fol. *147v–2)

  • Colophon phrase of MS Kathmandu NAK 5/2761

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/2761
    Work:
    Sūryapakṣaśaraṇakaraṇa
    Extract text:

    iti śrīmad divākaradaivajñātmajaviṣṇudaivajñaviracitasūryapakṣaśaraṇakaraṇodāharaṇaṃ tadbhrātṛviśvanāthadaivajñaviracitaṃ paripūrṇam agāt || ❁ || ○ || (fol. 22r13)

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 35
  • 36
  • 37
  • 38
  • …
  • 459 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...