Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 381-390 of 4587
Download CSV
  • Colophon phrase of MS Kathmandu NAK 2/201

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 2/201
    Work:
    Svarodaya
    Extract text:

    iti umāmaheśvarasaṃvāde svarodayaṃ samāptam || (fol. 20r4)

  • Colophon phrase of MS Kathmandu NAK 5/7439

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/7439
    Work:
    Svarodayaśāstra
    Extract text:

    iti svarodayasūtraṃ samāptaṃ || || śrī śrīguru(!)ve namaḥ || (fol. 7v4)

  • Colophon phrase of MS Kathmandu NAK 3/173

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 3/173
    Work:
    Svapnādhyāya
    Extract text:

    iti bṛhaspativiracitaṃ svapnādhyāyo (!) saṃpūrṇaṃ śu(3)bham || śrīśāke 1781 śrīsaṃvat 1916 sāla miti vaiśāṣa (!) śudi11 roja || 5 || śu(4)bham || 〇 || ❖ || ❁ || ❁ || (fol. 6r2–4)

  • Colophon phrase of MS Kathmandu NAK 5/626

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/626
    Work:
    Sūryasiddhānta
    Extract text:

    iti śrīsūryyasiddhāṃte sūryyamayasaṃvāde saurasūtrādhyāyaś caturddeśaḥ (fol. 31r2)

  • Colophon phrase of MS Kathmandu NAK 1/1135

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 1/1135
    Work:
    Svapnaparīkṣā
    Extract text:

    iti śrīparpārīyacautārāmachrī(!)madraṇabāhādūrasenavarmaṇā śrītaṃtraciṃtāmaṇitaṃtrasamuddhṛtā svapnaparīkṣā samāptā || || likhitaṃ śrīmahābuddhipāsakenāmṛtānaṃdena śrīśāke || 1727 || vaiśāṣakṛṣṇe ekadaśyāṃ gurau || || śubham || (fol. 7v6–7)

  • Colophon phrase of MS Kathmandu NAK 5/7442

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/7442
    Work:
    Svarodaya
    Extract text:

    iti śrī[[tripurāsāraasamuccaye svarodayavivarṇanāma (!) tṛtīyaḥ paṭalaṃ (sāpāṃ) ||

    haṭhapradīpikāyāṃ ||

    yonishānakamaṃghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen

    meḍhre pādamathaikameva hṛdaye kṛtvā hanuṃ susthiraṃ ||

    sthāṇuḥ saṃyamitendriyovaladṛṣā paśyed bhruvorantaraṃ

    hyetan mokṣakapāṭabhedajanakaṃ sitdhāsanaṃ (!) procyate || 1 ||

    nāsanaṃ sitddhasadṛśaṃ (!) na kuṃbhaḥ kelopamaḥ (!) || (!)

    na khecarīsamā mudrā na nādasadṛśo layaḥ || 1 || (fol. 7v2–5)

  • Colophon phrase of MS Kathmandu NAK 5/6681

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/6681
    Work:
    Tājikaratnākara
    Extract text:

    || iti (5) śrīciraṃjīvabhaṭṭācāryakṛta daivajñaratnākarodgate tājakaratne daśākramānayanamāsapraveśadaśāphalaprakāśikā daśamī prabhā || samāptaś cāyaṃ graṃṭhaḥ || || || samvat 1875 sāla śrāvaṇakṛṣṇa 13 roja 6 candravīrasyedaṃ pustakaṃ pūrṇaṃ śubham (fol. 73r4–7)

  • Colophon phrase of MS Kathmandu NAK 4/1158

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 4/1158
    Work:
    Tājikaratna
    Extract text:

    iti śrīcīraṃjīvabhaṭṭā(4)cāryyakṛtadaivajñaratnākarodgate tājakaratne ’riṣṭarājayogaprakāśikā navamaprabhā (fol. 49r3–4)

  • Colophon phrase of MS Kathmandu NAK 3/512

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 3/512
    Work:
    Svapnādhyāya
    Extract text:

    iti bṛhaspatiproktaḥ svapnādhyāyaḥ samāpto bhūt || || ❁ || śubham || śāke 1730 āṣāḍhakṛ[[ṣṇa]]paṃcamyāṃ likhitam idam || (fol. 4v5–6)

  • Colophon phrase of MS Kathmandu NAK 4/1823

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 4/1823
    Work:
    Tājikanīlakaṇṭhī
    Extract text:

    śāke 1748 āṣāḍhakṛṣṇa 9 roja 4 liṣitaṃmidaṃ pustakaṃ śrīlakṣmī nārāyaṇaprītaye śumbha jayatu || 6 || || 6 || || 6 || (fol. 24r6–7)

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 38
  • 39
  • 40
  • 41
  • …
  • 459 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...