iti umāmaheśvarasaṃvāde svarodayaṃ samāptam || (fol. 20r4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti svarodayasūtraṃ samāptaṃ || || śrī śrīguru(!)ve namaḥ || (fol. 7v4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti bṛhaspativiracitaṃ svapnādhyāyo (!) saṃpūrṇaṃ śu(3)bham || śrīśāke 1781 śrīsaṃvat 1916 sāla miti vaiśāṣa (!) śudi11 roja || 5 || śu(4)bham || 〇 || ❖ || ❁ || ❁ || (fol. 6r2–4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīsūryyasiddhāṃte sūryyamayasaṃvāde saurasūtrādhyāyaś caturddeśaḥ (fol. 31r2)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīparpārīyacautārāmachrī(!)madraṇabāhādūrasenavarmaṇā śrītaṃtraciṃtāmaṇitaṃtrasamuddhṛtā svapnaparīkṣā samāptā || || likhitaṃ śrīmahābuddhipāsakenāmṛtānaṃdena śrīśāke || 1727 || vaiśāṣakṛṣṇe ekadaśyāṃ gurau || || śubham || (fol. 7v6–7)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrī[[tripurāsāraasamuccaye svarodayavivarṇanāma (!) tṛtīyaḥ paṭalaṃ (sāpāṃ) ||
haṭhapradīpikāyāṃ ||
yonishānakamaṃghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen
meḍhre pādamathaikameva hṛdaye kṛtvā hanuṃ susthiraṃ ||
sthāṇuḥ saṃyamitendriyovaladṛṣā paśyed bhruvorantaraṃ
hyetan mokṣakapāṭabhedajanakaṃ sitdhāsanaṃ (!) procyate || 1 ||
nāsanaṃ sitddhasadṛśaṃ (!) na kuṃbhaḥ kelopamaḥ (!) || (!)
na khecarīsamā mudrā na nādasadṛśo layaḥ || 1 || (fol. 7v2–5)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
|| iti (5) śrīciraṃjīvabhaṭṭācāryakṛta daivajñaratnākarodgate tājakaratne daśākramānayanamāsapraveśadaśāphalaprakāśikā daśamī prabhā || samāptaś cāyaṃ graṃṭhaḥ || || || samvat 1875 sāla śrāvaṇakṛṣṇa 13 roja 6 candravīrasyedaṃ pustakaṃ pūrṇaṃ śubham (fol. 73r4–7)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīcīraṃjīvabhaṭṭā(4)cāryyakṛtadaivajñaratnākarodgate tājakaratne ’riṣṭarājayogaprakāśikā navamaprabhā (fol. 49r3–4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti bṛhaspatiproktaḥ svapnādhyāyaḥ samāpto bhūt || || ❁ || śubham || śāke 1730 āṣāḍhakṛ[[ṣṇa]]paṃcamyāṃ likhitam idam || (fol. 4v5–6)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
śāke 1748 āṣāḍhakṛṣṇa 9 roja 4 liṣitaṃmidaṃ pustakaṃ śrīlakṣmī nārāyaṇaprītaye śumbha jayatu || 6 || || 6 || || 6 || (fol. 24r6–7)
Pagination
- First page
- …
- 38
- 39
- 40
- 41
- …
- Last page