Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 401-410 of 4587
Download CSV
  • Colophon phrase of MS Kathmandu NAK 1/1135

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 1/1135
    Work:
    Svapnaparīkṣā
    Extract text:

    iti śrīparpārīyacautārāmachrī(!)madraṇabāhādūrasenavarmaṇā śrītaṃtraciṃtāmaṇitaṃtrasamuddhṛtā svapnaparīkṣā samāptā || || likhitaṃ śrīmahābuddhipāsakenāmṛtānaṃdena śrīśāke || 1727 || vaiśāṣakṛṣṇe ekadaśyāṃ gurau || || śubham || (fol. 7v6–7)

  • Colophon phrase of MS Kathmandu NAK 5/5770

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/5770
    Work:
    Śīghrabodha
    Extract text:

    iti śrīkāśināthabhaṭṭācāryaviracite śīghrabodhe caturthaprakarṇa (!) saṃpūrṇam 4 saṃvat 1931 mīºº bhādrapaºº kṛṣṇa amāvaśyāṃ guruvāsare likhitaṃ śivaṭaha cauve pustaka śivalāla gauḍakavudelaṣaṇḍīme (!)

    yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ mayā

    yadi śuddham aśuddhaṃ vā mama doṣo na dīyate 1 śubhaṃ bhūyāt śrīkṛṣṇāya namaḥ oṃ oṃ (fol. 15v1–7)

  • Colophon phrase of MS Kathmandu NAK 5/7442

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/7442
    Work:
    Svarodaya
    Extract text:

    iti śrī[[tripurāsāraasamuccaye svarodayavivarṇanāma (!) tṛtīyaḥ paṭalaṃ (sāpāṃ) ||

    haṭhapradīpikāyāṃ ||

    yonishānakamaṃghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen

    meḍhre pādamathaikameva hṛdaye kṛtvā hanuṃ susthiraṃ ||

    sthāṇuḥ saṃyamitendriyovaladṛṣā paśyed bhruvorantaraṃ

    hyetan mokṣakapāṭabhedajanakaṃ sitdhāsanaṃ (!) procyate || 1 ||

    nāsanaṃ sitddhasadṛśaṃ (!) na kuṃbhaḥ kelopamaḥ (!) || (!)

    na khecarīsamā mudrā na nādasadṛśo layaḥ || 1 || (fol. 7v2–5)

  • Colophon phrase of MS Kathmandu NAK 3/512

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 3/512
    Work:
    Svapnādhyāya
    Extract text:

    iti bṛhaspatiproktaḥ svapnādhyāyaḥ samāpto bhūt || || ❁ || śubham || śāke 1730 āṣāḍhakṛ[[ṣṇa]]paṃcamyāṃ likhitam idam || (fol. 4v5–6)

  • Colophon phrase of MS Kathmandu NAK 5/2760

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Kathmandu NAK 5/2760
    Work:
    Sūryapakṣaśaraṇakaraṇa
    Extract text:

    vyastaṃ kṣaṇaikyātaram atra vāre

    kṣepeṣu śuddhādyugaṇettha kheṭāḥ

    tato khilaṃ pūrvavad eva kāryaṃ

    kharāmatithyalpakaśākakāle 4

    śrīsūryapakṣakṣaraṇe karaṇeti sujña-

    daivajñacittaharaṇe bhinavaprakāre ||

    daivajñaviṣṇuracite khacarāgame smiṃ

    kheṭāgamaprakaraṇaṃ paripūrṇam āsīt (fol. 38v7–39r8)

  • Colophon phrase of MS Philadelphia UPenn Ms. Coll. 390, Item 789

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Philadelphia UPenn Coll. 390, no. 789
    Work:
    Rasendracūḍāmaṇi
    Extract text:

    iti somadevaviracito raseṃdracūḍāmaṇau divyauṣadhīlakṣaṇādhyāyaḥ samāptaḥ

  • Cooch Behar

    Short name:
    Cooch Behar
    State:
    India
  • MS Cooch Behar SāhityaSabhā 37

    Works contained:
    Suśrutasaṃhitā
    Catalogs:
    Raghavan NCC 1968-2019
    Vol 39, 373
    Catalogue of Sanskrit Manuscripts in the Sahitya Sabha of Coochbehar
    p. 42, entry XXXVII
    https://archive.org/details/kanjilal-1978/page/42/mode/1up
    Located in (Site):
    Cooch Behar
    Stored in (Institution):
    Sāhitya Sabhā of Coochbehar
    Material:
    Palm-leaf
    Script:
    Bengali
  • Copenhagen

    Short name:
    Copenhagen
    State:
    Denmark
  • Coraparīkṣā

    Languages:
    Sanskrit

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 40
  • 41
  • 42
  • 43
  • …
  • 459 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...